Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 41

आ तू न इन्द्र मद्र्यग घुवानः सोमपीतये |
हरिभ्यां याह्यद्रिवः ||
सत्तो होता न रत्वियस्तिस्तिरे बर्हिरानुषक |
अयुज्रन परातरद्रयः ||
इमा बरह्म बरह्मवाहः करियन्त आ बर्हिः सीद |
वीहि शूर पुरोळाशम ||
रारन्धि सवनेषु ण एषु सतोमेषु वर्त्रहन |
उक्थेष्विन्द्र गिर्वणः ||
मतयः सोमपामुरुं रिहन्ति शवसस पतिम |
इन्द्रं वत्सं न मातरः ||
स मन्दस्वा हयन्धसो राधसे तन्वा महे |
न सतोतारं निदे करः ||
वयमिन्द्र तवायवो हविष्मन्तो जरामहे |
उत तवमस्मयुर्वसो ||
मारे अस्मद वि मुमुचो हरिप्रियार्वां याहि |
इन्द्र सवधावोमत्स्वेह ||
अर्वाञ्चं तवा सुखे रथे वहतामिन्द्र केशिना |
घर्तस्नूबर्हिरासदे ||

ā tū na indra madryagh ghuvānaḥ somapītaye |
haribhyāṃ yāhyadrivaḥ ||
satto hotā na ṛtviyastistire barhirānuṣak |
ayujran prātaradrayaḥ ||
imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda |
vīhi śūra puroḷāśam ||
rārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan |
uktheṣvindra ghirvaṇaḥ ||
matayaḥ somapāmuruṃ rihanti śavasas patim |
indraṃ vatsaṃ na mātaraḥ ||
sa mandasvā hyandhaso rādhase tanvā mahe |
na stotāraṃ nide karaḥ ||
vayamindra tvāyavo haviṣmanto jarāmahe |
uta tvamasmayurvaso ||
māre asmad vi mumuco haripriyārvāṃ yāhi |
indra svadhāvomatsveha ||
arvāñcaṃ tvā sukhe rathe vahatāmindra keśinā |
ghṛtasnūbarhirāsade ||


Next: Hymn 42