Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 37

वार्त्रहत्याय शवसे पर्तनाषाह्याय च |
इन्द्र तवा वर्तयामसि ||
अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो |
इन्द्र कर्ण्वन्तु वाघतः ||
नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे |
इन्द्राभिमातिषाह्ये ||
पुरुष्टुतस्य धामभिः शतेन महयामसि |
इन्द्रस्य चर्षणीध्र्तः ||
इन्द्रं वर्त्राय हन्तवे पुरुहूतमुप बरुवे |
भरेषु वाजसातये ||
वाजेषु सासहिर्भव तवामीमहे शतक्रतो |
इन्द्र वर्त्रायहन्तवे ||
दयुम्नेषु पर्तनाज्ये पर्त्सुतूर्षु शरवस्सु च |
इन्द्र साक्ष्वाभिमातिषु ||
शुष्मिन्तमं न ऊतये दयुम्निनं पाहि जाग्र्विम |
इन्द्र सोमंशतक्रतो ||
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु |
इन्द्र तानि ता वर्णे ||
अगन्निन्द्र शरवो बर्हद दयुम्नं दधिष्व दुष्टरम |
उत ते शुष्मं तिरामसि ||
अर्वावतो न आ गह्यथो शक्र परावतः |
उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ||

vārtrahatyāya śavase pṛtanāṣāhyāya ca |
indra tvā vartayāmasi ||
arvācīnaṃ su te mana uta cakṣuḥ śatakrato |
indra kṛṇvantu vāghataḥ ||
nāmāni te śatakrato viśvābhirghīrbhirīmahe |
indrābhimātiṣāhye ||
puruṣṭutasya dhāmabhiḥ śatena mahayāmasi |
indrasya carṣaṇīdhṛtaḥ ||
indraṃ vṛtrāya hantave puruhūtamupa bruve |
bhareṣu vājasātaye ||
vājeṣu sāsahirbhava tvāmīmahe śatakrato |
indra vṛtrāyahantave ||
dyumneṣu pṛtanājye pṛtsutūrṣu śravassu ca |
indra sākṣvābhimātiṣu ||
śuṣmintamaṃ na ūtaye dyumninaṃ pāhi jāghṛvim |
indra somaṃśatakrato ||
indriyāṇi śatakrato yā te janeṣu pañcasu |
indra tāni taā vṛṇe ||
aghannindra śravo bṛhad dyumnaṃ dadhiṣva duṣṭaram |
ut te śuṣmaṃ tirāmasi ||
arvāvato na ā ghahyatho śakra parāvataḥ |
u loko yaste adriva indreha tata ā ghahi ||


Next: Hymn 38