Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 29

अस्तीदमधिमन्थनमस्ति परजननं कर्तम |
एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा ||
अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु |
दिवे-दिव ईड्यो जाग्र्वद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ||
उत्तानायामव भरा चिकित्वान सद्यः परवीता वर्षणं जजान |
अरुषस्तूपो रुशदस्य पाज इळायास पुत्रो वयुने.अजनिष्ट ||
इळायास्त्वा पदे वयं नाभा पर्थिव्या अधि |
जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ||
मन्थता नरः कविमद्वयन्तं परचेतसमम्र्तं सुप्रतीकम |
यज्ञस्य केतुं परथमं पुरस्तादग्निं नरो जनयता सुशेवम ||
यदी मन्थन्ति बाहुभिर्वि रोचते.अश्वो न वाज्यरुषो वनेष्वा |
चित्रो न यामन्नश्विनोरनिव्र्तः परि वर्णक्त्यश्मनस्त्र्णा दहन ||
जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः |
यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ||
सीद होतः सव उ लोके चिकित्वान सादया यज्ञं सुक्र्तस्य योनौ |
देवावीर्देवान हविषा यजास्यग्ने बर्हद यजमाने वयो धाः ||
कर्णोत धूमं वर्षणं सखायो.अस्रेधन्त इतन वाजमछ |
अयमग्निः पर्तनाषाट सुवीरो येन देवासो असहन्त दस्यून ||
अयं ते योनिर्र्त्वियो यतो जातो अरोचथाः |
तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ||
तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद विजायते |
मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ||
सुनिर्मथा निर्मथितः सुनिधा निहितः कविः |
अग्ने सवध्वरा कर्णु देवान देवयते यज ||
अजीजनन्नम्र्तं मर्त्यासो.अस्रेमाणं तरणिं वीळुजम्भम |
दश सवसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ||
पर सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि |
न नि मिषति सुरणो दिवे-दिवे यदसुरस्य जठरादजायत ||
अमित्रायुधो मरुतामिव परयाः परथमजा बरह्मणो विश्वमिद विदुः |
दयुम्नवद बरह्म कुशिकास एरिर एक-एको दमे अग्निं समीधिरे ||
यदद्य तवा परयति यज्ञे अस्मिन होतश्चिकित्वो.अव्र्णीमहीह |
धरुवमया धरुवमुताशमिष्ठाः परजानन विद्वानुप याहि सोमम ||

astīdamadhimanthanamasti prajananaṃ kṛtam |
etāṃ viśpatnīmā bharāghniṃ manthāma pūrvathā ||
araṇyornihito jātavedā gharbha iva sudhito gharbhiṇīṣu |
dive-diva īḍyo jāghṛvadbhirhaviṣmadbhirmanuṣyebhiraghniḥ ||
uttānāyāmava bharā cikitvān sadyaḥ pravītā vṛṣaṇaṃ jajāna |
aruṣastūpo ruśadasya pāja iḷāyās putro vayune.ajaniṣṭa ||
iḷāyāstvā pade vayaṃ nābhā pṛthivyā adhi |
jātavedo ni dhīmahyaghne havyāya voḷhave ||
manthatā naraḥ kavimadvayantaṃ pracetasamamṛtaṃ supratīkam |
yajñasya ketuṃ prathamaṃ purastādaghniṃ naro janayatā suśevam ||
yadī manthanti bāhubhirvi rocate.aśvo na vājyaruṣo vaneṣvā |
citro na yāmannaśvinoranivṛtaḥ pari vṛṇaktyaśmanastṛṇā dahan ||
jāto aghnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ |
yaṃ devāsa īḍyaṃ viśvavidaṃ havyavāhamadadhuradhvareṣu ||
sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau |
devāvīrdevān haviṣā yajāsyaghne bṛhad yajamāne vayo dhāḥ ||
kṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo.asredhanta itana vājamacha |
ayamaghniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn ||
ayaṃ te yonirṛtviyo yato jāto arocathāḥ |
taṃ jānannaghna ā sīdāthā no vardhayā ghiraḥ ||
tanūnapāducyate gharbha āsuro narāśaṃso bhavati yad vijāyate |
mātariśvā yadamimīta mātari vātasya sargho abhavatsarīmaṇi ||
sunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ |
aghne svadhvarā kṛṇu devān devayate yaja ||
ajījanannamṛtaṃ martyāso.asremāṇaṃ taraṇiṃ vīḷujambham |
daśa svasāro aghruvaḥ samīcīḥ pumāṃsaṃ jātamabhi saṃ rabhante ||
pra saptahotā sanakādarocata māturupasthe yadaśocadūdhani |
na ni miṣati suraṇo dive-dive yadasurasya jaṭharādajāyata ||
amitrāyudho marutāmiva prayāḥ prathamajā brahmaṇo viśvamid viduḥ |
dyumnavad brahma kuśikāsa erira eka-eko dame aghniṃ samīdhire ||
yadadya tvā prayati yajñe asmin hotaścikitvo.avṛṇīmahīha |
dhruvamayā dhruvamutāśamiṣṭhāḥ prajānan vidvānupa yāhi somam ||


Next: Hymn 30