Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 22

अयं सो अग्निर्यस्मिन सोममिन्द्रः सुतं दधे जठरे वावशानः |
सहस्रिणं वाजमत्यं न सप्तिं ससवान सन सतूयसे जातवेदः ||
अग्ने यत ते दिवि वर्चः पर्थिव्यां यदोषधीष्वप्स्वा यजत्र |
येनान्तरिक्षमुर्वाततन्थ तवेषः स भानुरर्णवो नर्चक्षाः ||
अग्ने दिवो अर्णमछा जिगास्यछा देवानूचिषे धिष्ण्याये |
या रोचने परस्तात सूर्यस्य याश्चावस्तादुपतिष्ठण्त आपः ||
पुरीष्यासो अग्नयः परावणेभिः सजोषसः |
जुषन्तां यज्ञमद्रुहो.अनमीवा इषो महीः ||
इळामग्ने ... ||

ayaṃ so aghniryasmin somamindraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ |
sahasriṇaṃ vājamatyaṃ na saptiṃ sasavān san stūyase jātavedaḥ ||
aghne yat te divi varcaḥ pṛthivyāṃ yadoṣadhīṣvapsvā yajatra |
yenāntarikṣamurvātatantha tveṣaḥ sa bhānurarṇavo nṛcakṣāḥ ||
aghne divo arṇamachā jighāsyachā devānūciṣe dhiṣṇyāye |
yā rocane parastāt sūryasya yāścāvastādupatiṣṭhaṇta āpaḥ ||
purīṣyāso aghnayaḥ prāvaṇebhiḥ sajoṣasaḥ |
juṣantāṃ yajñamadruho.anamīvā iṣo mahīḥ ||
iḷāmaghne ... ||


Next: Hymn 23