Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 13

पर वो देवायाग्नये बर्हिष्ठमर्चास्मै |
गमद देवेभिरास नो यजिष्ठो बर्हिरा सदत ||
रतावा यस्य रोदसी दक्षं सचन्त ऊतयः |
हविष्मन्तस्तमीळते तं सनिष्यन्तो.अवसे ||
स यन्ता विप्र एषां स यज्ञानामथा हि षः |
अग्निं तं वो दुवस्यत दाता यो वनिता मघम ||
स नः शर्माणि वीतये.अग्निर्यछतु शन्तमा |
यतो नःप्रुष्णवद वसु दिवि कषितिभ्यो अप्स्वा ||
दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः |
रक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम ||
उत नो बरह्मन्नविष उक्थेषु देवहूतमः |
शं नः शोचामरुद्व्र्धो.अग्ने सहस्रसातमः ||
नू नो रास्व सहस्रवत तोकवत पुष्टिमद वसु |
दयुमदग्ने सुवीर्यं वर्षिष्थमनुपक्षितम ||

pra vo devāyāghnaye barhiṣṭhamarcāsmai |
ghamad devebhirāsa no yajiṣṭho barhirā sadat ||
ṛtāvā yasya rodasī dakṣaṃ sacanta ūtayaḥ |
haviṣmantastamīḷate taṃ saniṣyanto.avase ||
sa yantā vipra eṣāṃ sa yajñānāmathā hi ṣaḥ |
aghniṃ taṃ vo duvasyata dātā yo vanitā magham ||
sa naḥ śarmāṇi vītaye.aghniryachatu śantamā |
yato naḥpruṣṇavad vasu divi kṣitibhyo apsvā ||
dīdivāṃsamapūrvyaṃ vasvībhirasya dhītibhiḥ |
ṛkvāṇo aghnimindhate hotāraṃ viśpatiṃ viśām ||
uta no brahmannaviṣa uktheṣu devahūtamaḥ |
śaṃ naḥ śocāmarudvṛdho.aghne sahasrasātamaḥ ||
nū no rāsva sahasravat tokavat puṣṭimad vasu |
dyumadaghne suvīryaṃ varṣiṣthamanupakṣitam ||


Next: Hymn 14