Sacred Texts
Hinduism
Index
English
Rig Veda Book 2 Index
Previous
Next
Rig Veda Book 2 Hymn 43
परदक्षिनिदभि गर्णन्ति कारवो वयो वदन्त रतुथा शकुन्तयः |
उभे वाचौ वदति सामगा इव गायत्रं च तरैष्टुभं चानु राजति ||
उद्गातेव शकुने साम गायसि बरह्मपुत्र इव सवनेषु शंससि |
वर्षेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद ||
आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः |
यदुत्पतन वदसि कर्करिर्यथा बर्हद . .. ||
pradakṣinidabhi ghṛṇanti kāravo vayo vadanta ṛtuthā śakuntayaḥ |
ubhe vācau vadati sāmaghā iva ghāyatraṃ ca traiṣṭubhaṃ cānu rājati ||
udghāteva śakune sāma ghāyasi brahmaputra iva savaneṣu śaṃsasi |
vṛṣeva vājī śiśumatīrapītyā sarvato naḥ śakune bhadramā vada viśvato naḥ śakune puṇyamā vada ||
āvadaṃstvaṃ śakune bhadramā vada tūṣṇīmāsīnaḥ sumatiṃ cikiddhi naḥ |
yadutpatan vadasi karkariryathā bṛhad . .. ||
Next: Hymn 1