Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 37

मन्दस्व होत्रादनु जोषमन्धसो.अध्वर्यवः स पूर्णांवष्ट्यासिचम |
तस्मा एतं भरत तद्वशो ददिर्होत्राद सोमं दरविणोदः पिब रतुभिः ||
यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते |
अध्वर्युभिः परस्थितं सोम्यं मधु पोत्रात सोमं द. प. र. ||
मेद्यन्तु ते वह्नयो येभिरीयसे.अरिषण्यन वीळयस्वा वनस्पते |
आयूया धर्ष्णो अभिगूर्या तवं नेष्ट्रात सोमं ... ||
अपाद धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत परयो हितम |
तुरीयं पात्रमम्र्क्तममर्त्यं दरविणोदाः पिबतु दराविणोदसः ||
अर्वाञ्चमद्य यय्यं नर्वाहणं रथं युञ्जाथामिह वां विमोचनम |
पर्ङकतं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू ||
जोष्यग्ने समिधं जोष्याहुतिं जोषि बरह्म जन्यं जोषिसुष्टुतिम |
विश्वेभिर्विश्वान रतुना वसो मह उशन देवानुशतः पायया हविः ||

mandasva hotrādanu joṣamandhaso.adhvaryavaḥ sa pūrṇāṃvaṣṭyāsicam |
tasmā etaṃ bharata tadvaśo dadirhotrād somaṃ draviṇodaḥ piba ṛtubhiḥ ||
yamu pūrvamahuve tamidaṃ huve sedu havyo dadiryo nāma patyate |
adhvaryubhiḥ prasthitaṃ somyaṃ madhu potrāt somaṃ d. p. ṛ. ||
medyantu te vahnayo yebhirīyase.ariṣaṇyan vīḷayasvā vanaspate |
āyūyā dhṛṣṇo abhighūryā tvaṃ neṣṭrāt somaṃ ... ||
apād dhotrāduta potrādamattota neṣṭrādajuṣata prayo hitam |
turīyaṃ pātramamṛktamamartyaṃ draviṇodāḥ pibatu drāviṇodasaḥ ||
arvāñcamadya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthāmiha vāṃ vimocanam |
pṛṅktaṃ havīṃṣi madhunā hi kaṃ ghatamathā somaṃ pibataṃ vājinīvasū ||
joṣyaghne samidhaṃ joṣyāhutiṃ joṣi brahma janyaṃ joṣisuṣṭutim |
viśvebhirviśvān ṛtunā vaso maha uśan devānuśataḥ pāyayā haviḥ ||


Next: Hymn 38