Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 18

पराता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः |
दशारित्रो मनुष्यः सवर्षाः स इष्टिभिर्मतिभीरंह्यो भूत ||
सास्मा अरं परथमं स दवितीयमुतो तर्तीयं मनुषः स होता |
अन्यस्या गर्भमन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वर्षा ||
हरी नु कं रथ इन्द्रस्य योजमायै सूक्तेन वचसा नवेन |
मो षु तवामत्र बहवो हि विप्रा नि रीरमन यजमानासो अन्ये ||
आ दवाभ्यां हरिभ्यामिन्द्र याह्या चतुर्भिरा षड्भिर्हूयमानः |
आष्टाभिर्दशभिः सोमपेयमयं सुतःसुमख मा मर्धस कः ||
आ विंशत्या तरिंशता याह्यर्वां आ चत्वारिंशता हरिभिर्यजानः |
आ पञ्चाशता सुरथेभिरिन्द्रा षष्ट्या सप्तत्या सोमपेयम ||
आशीत्या नवत्या याह्यर्वां आ शतेन हरिभिरुह्यमानः |
अयं हि ते शुनहोत्रेषु सोम इन्द्र तवाया परिषिक्तो मदाय ||
मम बरह्मेन्द्र याह्यछा विश्वा हरी धुरि धिष्वा रथस्य |
पुरुत्रा हि विहव्यो बभूथास्मिञ्छूर सवने मादयस्व ||
न म इन्द्रेण सख्यं वि योषदस्मभ्यमस्य दक्षिणा दुहीत |
उप जयेष्ठे वरूथे गभस्तौ पराये-पराये जिगीवांसः सयाम ||
नूनं सा ... ||

prātā ratho navo yoji sasniścaturyughastrikaśaḥ saptaraśmiḥ |
daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhirmatibhīraṃhyo bhūt ||
sāsmā araṃ prathamaṃ sa dvitīyamuto tṛtīyaṃ manuṣaḥ sa hotā |
anyasyā gharbhamanya ū jananta so anyebhiḥ sacate jenyo vṛṣā ||
harī nu kaṃ ratha indrasya yojamāyai sūktena vacasā navena |
mo ṣu tvāmatra bahavo hi viprā ni rīraman yajamānāso anye ||
ā dvābhyāṃ haribhyāmindra yāhyā caturbhirā ṣaḍbhirhūyamānaḥ |
āṣṭābhirdaśabhiḥ somapeyamayaṃ sutaḥsumakha mā mṛdhas kaḥ ||
ā viṃśatyā triṃśatā yāhyarvāṃ ā catvāriṃśatā haribhiryajānaḥ |
ā pañcāśatā surathebhirindrā ṣaṣṭyā saptatyā somapeyam ||
āśītyā navatyā yāhyarvāṃ ā śatena haribhiruhyamānaḥ |
ayaṃ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya ||
mama brahmendra yāhyachā viśvā harī dhuri dhiṣvā rathasya |
purutrā hi vihavyo babhūthāsmiñchūra savane mādayasva ||
na ma indreṇa sakhyaṃ vi yoṣadasmabhyamasya dakṣiṇā duhīta |
upa jyeṣṭhe varūthe ghabhastau prāye-prāye jighīvāṃsaḥ syāma ||
nūnaṃ sā ... ||


Next: Hymn 19