Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 16

पर वः सतां जयेष्ठतमाय सुष्टुतिमग्नाविव समिधाने हविर्भरे |
इन्द्रमजुर्यं जरयन्तमुक्षितं सनाद युवानमवसे हवामहे ||
यस्मादिन्द्राद बर्हतः किं चनें रते विश्वान्यस्मिन सम्भ्र्ताधि वीर्या |
जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि करतुम ||
न कषोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः |
न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु ||
विश्वे हयस्मै यजताय धर्ष्णवे करतुं भरन्ति वर्षभाय सश्चते |
वर्षा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वर्षभेण भानुना ||
वर्ष्णः कोशः पवते मध्व ऊर्मिर्व्र्षभान्नाय वर्षभाय पातवे |
वर्षणाध्वर्यू वर्षभासो अद्रयो वर्षणं सोमं वर्षभाय सुष्वति ||
वर्षा ते वज्र उत ते वर्षा रथो वर्षणा हरी वर्षभाण्यायुधा |
वर्ष्णो मदस्य वर्षभ तवमीशिष इन्द्र सोमस्य वर्षभस्य तर्प्णुहि ||
पर ते नावं न समने वचस्युवं बरह्मणा यामि सवनेषुदाध्र्षिः |
कुविन नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे ||
पुरा सम्बाधादभ्या वव्र्त्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी |
सक्र्त सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वर्षणो नसीमहि ||
नूनं सा ... ||

pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutimaghnāviva samidhāne havirbhare |
indramajuryaṃ jarayantamukṣitaṃ sanād yuvānamavase havāmahe ||
yasmādindrād bṛhataḥ kiṃ caneṃ ṛte viśvānyasmin sambhṛtādhi vīryā |
jaṭhare somaṃ tanvī saho maho haste vajraṃ bharati śīrṣaṇi kratum ||
na kṣoṇībhyāṃ paribhve ta indriyaṃ na samudraiḥ parvatairindra te rathaḥ |
na te vajramanvaśnoti kaścana yadāśubhiḥ patasi yojanā puru ||
viśve hyasmai yajatāya dhṛṣṇave kratuṃ bharanti vṛṣabhāya saścate |
vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṃ vṛṣabheṇa bhānunā ||
vṛṣṇaḥ kośaḥ pavate madhva ūrmirvṛṣabhānnāya vṛṣabhāya pātave |
vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇaṃ somaṃ vṛṣabhāya suṣvati ||
vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇyāyudhā |
vṛṣṇo madasya vṛṣabha tvamīśiṣa indra somasya vṛṣabhasya tṛpṇuhi ||
pra te nāvaṃ na samane vacasyuvaṃ brahmaṇā yāmi savaneṣudādhṛṣiḥ |
kuvin no asya vacaso nibodhiṣadindramutsaṃ na vasunaḥ sicāmahe ||
purā sambādhādabhyā vavṛtsva no dhenurna vatsaṃ yavasasya pipyuṣī |
sakṛt su te sumatibhiḥ śatakrato saṃ patnībhirna vṛṣaṇo nasīmahi ||
nūnaṃ sā ... ||


Next: Hymn 17