Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 191

कङकतो न कङकतो.अथो सतीनकङकतः |
दवाविति पलुषी इति नयद्र्ष्ट अलिप्सत ||
अद्र्ष्टान हन्त्यायत्यथो हन्ति परायती |
अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती ||
शरासः कुशरासो दर्भासः सैर्या उत |
मौञ्जा अद्र्ष्टा वैरिणाः सर्वे साकं नयलिप्सत ||
नि गावो गोष्ठे असदन नि मर्गासो अविक्षत |
नि केतवो जनानां नयद्र्ष्टा अलिप्सत ||
एत उ तये परत्यद्र्श्रन परदोषं तस्करा इव |
अद्र्ष्टा विश्वद्र्ष्टाः परतिबुद्धा अभूतन ||
दयौर्वः पिता पर्थिवी माता सोमो भरातादितिः सवसा |
अद्र्ष्टा विश्वद्र्ष्टास्तिष्ठतेलयता सु कम ||
ये अंस्या ये अङगयाः सूचीका ये परकङकताः |
अद्र्ष्टाः किं चनेह वः सर्वे साकं नि जस्यत ||
उत पुरस्तात सूर्य एति विश्वद्र्ष्टो अद्र्ष्टहा |
अद्र्ष्टान सर्वाञ जम्भयन सर्वाश्च यातुधान्यः ||
उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन |
आदित्यः पर्वतेभ्यो विश्वद्र्ष्टो अद्र्ष्टहा ||
सूर्ये विषमा सजामि दर्तिं सुरावतो गर्हे |
सो चिन नु नमराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु तवामधुला चकार ||
इयत्तिका शकुन्तिका सका जघास ते विषम |
सो चिन नु ... ||
तरिः सप्त विष्पुलिङगका विषस्य पुष्यमक्षन |
ताश्चिन्नु न मरन्ति नो वयं म... ||
नवानां नवतीनां विषस्य रोपुषीणाम |
सर्वासामग्रभं नामारे अस्य यो... ||
तरिः सप्त मयूर्यः सप्त सवसारो अग्रुवः |
तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव ||
इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना |
ततो विषं पर वाव्र्ते पराचीरनु संवतः ||
कुषुम्भकस्तदब्रवीद गिरेः परवर्तमानकः |
वर्श्चिकस्यारसं विषमरसं वर्श्चिक ते विषम ||

kaṅkato na kaṅkato.atho satīnakaṅkataḥ |
dvāviti pluṣī iti nyadṛṣṭa alipsata ||
adṛṣṭān hantyāyatyatho hanti parāyatī |
atho avaghnatī hantyatho pinaṣṭi piṃṣatī ||
śarāsaḥ kuśarāso darbhāsaḥ sairyā uta |
mauñjā adṛṣṭā vairiṇāḥ sarve sākaṃ nyalipsata ||
ni ghāvo ghoṣṭhe asadan ni mṛghāso avikṣata |
ni ketavo janānāṃ nyadṛṣṭā alipsata ||
eta u tye pratyadṛśran pradoṣaṃ taskarā iva |
adṛṣṭā viśvadṛṣṭāḥ pratibuddhā abhūtana ||
dyaurvaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā |
adṛṣṭā viśvadṛṣṭāstiṣṭhatelayatā su kam ||
ye aṃsyā ye aṅghyāḥ sūcīkā ye prakaṅkatāḥ |
adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata ||
ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā |
adṛṣṭān sarvāñ jambhayan sarvāśca yātudhānyaḥ ||
udapaptadasau sūryaḥ puru viśvāni jūrvan |
ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā ||
sūrye viṣamā sajāmi dṛtiṃ surāvato ghṛhe |
so cin nu namarāti no vayaṃ marāmāre asya yojanaṃ hariṣṭhā madhu tvāmadhulā cakāra ||
iyattikā śakuntikā sakā jaghāsa te viṣam |
so cin nu ... ||
triḥ sapta viṣpuliṅghakā viṣasya puṣyamakṣan |
tāścinnu na maranti no vayaṃ ma... ||
navānāṃ navatīnāṃ viṣasya ropuṣīṇām |
sarvāsāmaghrabhaṃ nāmāre asya yo... ||
triḥ sapta mayūryaḥ sapta svasāro aghruvaḥ |
tāste viṣaṃ vi jabhrira udakaṃ kumbhinīriva ||
iyattakaḥ kuṣumbhakastakaṃ bhinadmyaśmanā |
tato viṣaṃ pra vāvṛte parācīranu saṃvataḥ ||
kuṣumbhakastadabravīd ghireḥ pravartamānakaḥ |
vṛścikasyārasaṃ viṣamarasaṃ vṛścika te viṣam ||


Next: Hymn 1