Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 173

गायत साम नभन्यं यथा वेरर्चाम तद वाव्र्धानं सवर्वत |
गावो धेनवो बर्हिष्यदब्धा आ यत सद्मानं दिव्यं विवासान ||
अर्चद वर्षा वर्षभिः सवेदुहव्यैर्म्र्गो नाश्नो अति यज्जुगुर्यात |
पर मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः ||
नक्षद धोता परि सद्म मिता यन भरद गर्भमा शरदः पर्थिव्याः |
करन्ददश्वो नयमानो रुवद गौरन्तर्दूतो न रोदसी चरद वाक ||
ता कर्माषतरास्मै पर चयौत्नानि देवयन्तो भरन्ते |
जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ||
तमु षटुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः |
परतीचश्चिद योधीयान वर्षण्वान ववव्रुषश्चित तमसो विहन्ता ||
पर यदित्था महिना नर्भ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै |
सं विव्य इन्द्रो वर्जनं न भूमा भर्ति सवधावानोपशमिव दयाम ||
समत्सु तवा शूर सतामुराणं परपथिन्तमं परितंसयध्यै |
सजोषस इन्द्रं मदे कषोणीः सूरिं चिद ये अनुमदन्ति वाजैः ||
एवा हि ते शं सवना समुद्र आपो यत त आसु मदन्ति देवीः |
विश्वा ते अनु जोष्या भूद गौः सूरींश्चिद यदि धिषा वेषि जनान ||
असाम यथा सुषखाय एन सवभिष्टयो नरां न शंसैः |
असद यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था ||
विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः |
मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ||
यज्ञो हि षमेन्द्रं कश्चिद रन्धञ जुहुराणश्चिन मनसापरियन |
तीर्थे नाछा तात्र्षाणमोको दीर्घो न सिध्रमा कर्णोत्यध्वा ||
मो षू ण इन्द्रात्र पर्त्सु देवैरस्ति हि षमा ते शुष्मिन्नवयाः |
महश्चिद यस्य मीळ्हुषो यव्या हविष्मतो मरुतोवन्दते गीः ||
एष सतोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः |
आ नो वव्र्त्याः सुविताय देव विद्यामेषं व. ज. ||

ghāyat sāma nabhanyaṃ yathā verarcāma tad vāvṛdhānaṃ svarvat |
ghāvo dhenavo barhiṣyadabdhā ā yat sadmānaṃ divyaṃ vivāsān ||
arcad vṛṣā vṛṣabhiḥ sveduhavyairmṛgho nāśno ati yajjughuryāt |
pra mandayurmanāṃ ghūrta hotā bharate maryo mithunā yajatraḥ ||
nakṣad dhotā pari sadma mitā yan bharad gharbhamā śaradaḥ pṛthivyāḥ |
krandadaśvo nayamāno ruvad ghaurantardūto na rodasī carad vāk ||
tā karmāṣatarāsmai pra cyautnāni devayanto bharante |
jujoṣadindro dasmavarcā nāsatyeva sughmyo ratheṣṭhāḥ ||
tamu ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ |
pratīcaścid yodhīyān vṛṣaṇvān vavavruṣaścit tamaso vihantā ||
pra yaditthā mahinā nṛbhyo astyaraṃ rodasī kakṣye nāsmai |
saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvānopaśamiva dyām ||
samatsu tvā śūra satāmurāṇaṃ prapathintamaṃ paritaṃsayadhyai |
sajoṣasa indraṃ made kṣoṇīḥ sūriṃ cid ye anumadanti vājaiḥ ||
evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ |
viśvā te anu joṣyā bhūd ghauḥ sūrīṃścid yadi dhiṣā veṣi janān ||
asāma yathā suṣakhāya ena svabhiṣṭayo narāṃ na śaṃsaiḥ |
asad yathā na indro vandaneṣṭhāsturo na karma nayamāna ukthā ||
viṣpardhaso narāṃ na śaṃsairasmākāsadindro vajrahastaḥ |
mitrāyuvo na pūrpatiṃ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ ||
yajño hi ṣmendraṃ kaścid ṛndhañ juhurāṇaścin manasāpariyan |
tīrthe nāchā tātṛṣāṇamoko dīrgho na sidhramā kṛṇotyadhvā ||
mo ṣū ṇa indrātra pṛtsu devairasti hi ṣmā te śuṣminnavayāḥ |
mahaścid yasya mīḷhuṣo yavyā haviṣmato marutovandate ghīḥ ||
eṣa stoma indra tubhyamasme etena ghātuṃ harivo vido naḥ |
ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṃ v. j. ||


Next: Hymn 174