Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 164

अस्य वामस्य पलितस्य होतुस्तस्य भराता मध्यमो अस्त्यश्नः |
तर्तीयो भराता घर्तप्र्ष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम ||
सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा |
तरिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधितस्थुः ||
इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः |
सप्त सवसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ||
को ददर्श परथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति |
भूम्या असुरस्र्गात्मा कव सवित को विद्वांसमुप गात परष्टुमेतत ||
पाकः पर्छामि मनसाविजानन देवानामेना निहिता पदानि |
वत्से बष्कये.अधि सप्त तन्तून वि तत्निरे कवय ओतवाु ||
अचिकित्वाञ्चिकितुषश्चिदत्र कवीन पर्छामि विद्मने न विद्वान |
वि यस्तस्तम्भ षळ इमा रजांस्यजस्य रूपे किमपि सविदेकम ||
इह बरवीतु य ईमङग वेदास्य वामस्य निहितं पदं वेः |
शीर्ष्णः कषीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः ||
माता पितरं रत आ बभाज धीत्यग्रे मनसा सं हि जग्मे |
सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ||
युक्ता मातासीद धुरि दक्षिणाया अतिष्ठद गर्भो वर्जनीष्वन्तः |
अमीमेद वत्सो अनु गामपश्यद विश्वरूप्यं तरिषु योजनेषु ||
तिस्रो मातॄस्त्रीन पितॄन बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव गलापयन्ति |
मन्त्रयन्ते दिवो अमुष्य पर्ष्ठे विश्वविदं वाचमविश्वमिन्वाम ||
दवादशारं नहि तज्जराय वर्वर्ति चक्रं परि दयां रतस्य |
आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ||
पञ्चपादं पितरं दवादशाक्र्तिं दिव आहुः परे अर्धे पुरीषिणम |
अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम ||
पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा |
तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ||
सनेमि चक्रमजरं वि वाव्र्त उत्तानायां दश युक्ता वहन्ति |
सूर्यस्य चक्षू रजसैत्याव्र्तं तस्मिन्नार्पिता भुवनानि विश्वा ||
साकंजानां सप्तथमहुरेकजं षळ इद यमा रषयो देवजा इति |
तेषामिष्टानि विहितानि धामश सथात्रे रेजन्ते विक्र्तानि रूपशः ||
सत्रियः सतीस्तानु मे पुंस आहुः पश्यदक्षण्वान नवि चेतदन्धः |
कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात स पितुष पितासत ||
अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात |
सा कद्रीची कं सविदर्धं परागात कव सवित सूते नहि यूथे अन्तः ||
अवः परेण पितरं यो अस्यानुवेद पर एनावरेण |
कवीयमानः क इह पर वोचद देवं मनः कुतो अधि पराजातम ||
ये अर्वाञ्चस्तानु पराच आहुर्ये पराञ्चस्तानु अर्वाच आहुः |
इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ||
दवा सुपर्णा सयुजा सखाया समानं वर्क्षं परि षस्वजाते |
तयोरन्यः पिप्पलं सवाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ||
यत्रा सुपर्णा अम्र्तस्य भागमनिमेषं विदथाभिस्वरन्ति |
इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ||
यस्मिन वर्क्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे |
तस्येदाहुः पिप्पलं सवाद्वग्रे तन नोन नशद यःपितरं न वेद ||
यद गायत्रे अधि गायत्रमाहितं तरैष्टुभाद वा तरैष्टुभं निरतक्षत |
यद वा जगज्जगत्याहितं पदं य इत तद विदुस्ते अम्र्तत्वमानशुः ||
गायत्रेण परति मिमीते अर्कमर्केण साम तरैष्टुभेन वाकम |
वाकेन वाकं दविपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ||
जगता सिन्धुं दिव्यस्थभायद रथन्तरे सूर्यं पर्यपश्यत |
गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना पर रिरिचे महित्वा ||
उप हवये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम |
शरेष्ठं सवं सविता साविषन नो.अभीद्धो घर्मस्तदु षु पर वोचम ||
हिङकर्ण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसाभ्यागात |
दुहामश्विभ्यां पयो अघ्न्येयं स वर्धतां महते सौभगाय ||
गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिंं अक्र्णोन मातवा उ |
सर्क्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ||
अयं स शिङकते येन गौरभीव्र्ता मिमाति मायुं धवसनावधि शरिता |
सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद भवन्ती परति वव्रिमौहत ||
अनच्छये तुरगातु जीवमेजद धरुवं मध्य आ पस्त्यानाम |
जीवो मर्तस्य चरति सवधाभिरमर्त्यो मर्त्येना सयोनिः ||
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम |
स सध्रीचीः स विशूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ||
य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन नुतस्मात |
स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्र्तिमा विवेश ||
दयौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पर्थिवीमहीयम |
उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात ||
पर्छामि तवा परमन्तं पर्थिव्याः पर्छामि यत्र भुवनस्यनाभिः |
पर्छामि तवा वर्ष्णो अश्वस्य रेतः पर्छामि वाचः परमं वयोम ||
इयं वेदिः परो अन्तः पर्थिव्या अयं यज्ञो भुवनस्य नाभिः |
अयं सोमो वर्ष्णो अश्वस्य रेतो बरह्मायं वाचःपरमं वयोम ||
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति परदिशाविधर्मणि |
ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ||
अन वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि |
यदा मागन परथमजा रतस्यादिद व[चो अश्नुवे भागमस्याः ||
अपां परां एति सवधया गर्भीतो.अमर्त्यो मर्त्येना सयोनिः |
ता शश्वन्ता विषूचीना वियन्ता नयन्यं चिक्युर्न निचिक्युरन्यम ||
रचो अक्षरे परमे वयोमन यस्मिन देवा अधि विश्वे निषेदुः |
यस्तन न वेद किं रचा करिष्यति य इत तद विदुस्त इमे समासते ||
सूयवसाद भगवती हि भूया अथो वयं भगवन्तः सयाम |
अद्धि तर्णमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ||
गौरीर्मिमाय सलिलानि तक्षत्येकपदी दविपदी सा चतुष्पदी |
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे वयोमन ||
तस्याः समुद्रा अधि वि कषरन्ति तेन जीवन्ति परदिशश्चतस्रः |
ततः कषरत्यक्षरं तद विश्वमुप जीवति ||
शकमयं धूममारादपश्यं विषूवता पर एनावरेण |
उक्षाणं पर्श्निमपचन्त वीरास्तानि धर्माणि परथमान्यासन ||
तरयः केशिन रतुथा वि चक्षते संवत्सरे वपत एक एषाम |
विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य दद्र्शेन रूपम ||
चत्वारि वाक परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः |
गुहा तरीणि निहिता नेङगयन्ति तुरीयं वाचो मनुष्या वदन्ति ||
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान |
एकं सद विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ||
कर्ष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत पतन्ति |
त आवव्र्त्रन सदनाद रतस्यादिद घर्तेन पर्थिवी वयुद्यते ||
दवादश परधयश्चक्रमेकं तरीणि नभ्यानि क उ तच्चिकेत |
तस्मिन साकं तरिशता न शङकवो.अर्पिताः षष्टिर्न चलाचलासः ||
यस्ते सतनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि |
यो रत्नधा वसुविद यः सुदत्रः सरस्वति तमिह धातवे कः ||
यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि परथमान्यासन |
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ||
समानमेतदुदकमुच्चैत्यव चाहभिः |
भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ||
दिव्यं सुपर्णं वायसं बर्हन्तमपां गर्भं दर्शतमोषधीनाम |
अभीपतो वर्ष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ||

asya vāmasya palitasya hotustasya bhrātā madhyamo astyaśnaḥ |
tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram ||
sapta yuñjanti rathamekacakrameko aśvo vahati saptanāmā |
trinābhi cakramajaramanarvaṃ yatremā viśvā bhuvanādhitasthuḥ ||
imaṃ rathamadhi ye sapta tasthuḥ saptacakraṃ sapta vahantyaśvāḥ |
sapta svasāro abhi saṃ navante yatra ghavāṃ nihitā sapta nāma ||
ko dadarśa prathamaṃ jāyamānamasthanvantaṃ yadanasthā bibharti |
bhūmyā asurasṛghātmā kva svit ko vidvāṃsamupa ghāt praṣṭumetat ||
pākaḥ pṛchāmi manasāvijānan devānāmenā nihitā padāni |
vatse baṣkaye.adhi sapta tantūn vi tatnire kavaya otavāu ||
acikitvāñcikituṣaścidatra kavīn pṛchāmi vidmane na vidvān |
vi yastastambha ṣaḷ imā rajāṃsyajasya rūpe kimapi svidekam ||
iha bravītu ya īmaṅgha vedāsya vāmasya nihitaṃ padaṃ veḥ |
śīrṣṇaḥ kṣīraṃ duhrate ghāvo asya vavriṃ vasānā udakaṃ padāpuḥ ||
mātā pitaraṃ ṛta ā babhāja dhītyaghre manasā saṃ hi jaghme |
sā bībhatsurgharbharasā nividdhā namasvanta idupavākamīyuḥ ||
yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad gharbho vṛjanīṣvantaḥ |
amīmed vatso anu ghāmapaśyad viśvarūpyaṃ triṣu yojaneṣu ||
tisro mātṝstrīn pitṝn bibhradeka ūrdhvastasthau nemava ghlāpayanti |
mantrayante divo amuṣya pṛṣṭhe viśvavidaṃ vācamaviśvaminvām ||
dvādaśāraṃ nahi tajjarāya varvarti cakraṃ pari dyāṃ ṛtasya |
ā putrā aghne mithunāso atra sapta śatāni viṃśatiśca tasthuḥ ||
pañcapādaṃ pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam |
atheme anya upare vicakṣaṇaṃ saptacakre ṣaḷara āhurarpitam ||
pañcāre cakre parivartamāne tasminnā tasthurbhuvanāni viśvā |
tasya nākṣastapyate bhūribhāraḥ sanādeva na śīryate sanābhiḥ ||
sanemi cakramajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti |
sūryasya cakṣū rajasaityāvṛtaṃ tasminnārpitā bhuvanāni viśvā ||
sākaṃjānāṃ saptathamahurekajaṃ ṣaḷ id yamā ṛṣayo devajā iti |
teṣāmiṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ ||
striyaḥ satīstānu me puṃsa āhuḥ paśyadakṣaṇvān navi cetadandhaḥ |
kaviryaḥ putraḥ sa īmā ciketa yastā vijānāt sa pituṣ pitāsat ||
avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī ghaurudasthāt |
sā kadrīcī kaṃ svidardhaṃ parāghāt kva svit sūte nahi yūthe antaḥ ||
avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa |
kavīyamānaḥ ka iha pra vocad devaṃ manaḥ kuto adhi prājātam ||
ye arvāñcastānu parāca āhurye parāñcastānu arvāca āhuḥ |
indraśca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti ||
dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pari ṣasvajāte |
tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhi cākaśīti ||
yatrā suparṇā amṛtasya bhāghamanimeṣaṃ vidathābhisvaranti |
ino viśvasya bhuvanasya ghopāḥ sa mā dhīraḥ pākamatrā viveśa ||
yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve |
tasyedāhuḥ pippalaṃ svādvaghre tan non naśad yaḥpitaraṃ na veda ||
yad ghāyatre adhi ghāyatramāhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata |
yad vā jaghajjaghatyāhitaṃ padaṃ ya it tad viduste amṛtatvamānaśuḥ ||
ghāyatreṇa prati mimīte arkamarkeṇa sāma traiṣṭubhena vākam |
vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ ||
jaghatā sindhuṃ divyasthabhāyad rathantare sūryaṃ paryapaśyat |
ghāyatrasya samidhastisra āhustato mahnā pra ririce mahitvā ||
upa hvaye sudughāṃ dhenumetāṃ suhasto ghodhughuta dohadenām |
śreṣṭhaṃ savaṃ savitā sāviṣan no.abhīddho gharmastadu ṣu pra vocam ||
hiṅkṛṇvatī vasupatnī vasūnāṃ vatsamichantī manasābhyāghāt |
duhāmaśvibhyāṃ payo aghnyeyaṃ sa vardhatāṃ mahate saubhaghāya ||
ghauramīmedanu vatsaṃ miṣantaṃ mūrdhānaṃ hiṃṃ akṛṇon mātavā u |
sṛkvāṇaṃ gharmamabhi vāvaśānā mimāti māyuṃ payate payobhiḥ ||
ayaṃ sa śiṅkte yena ghaurabhīvṛtā mimāti māyuṃ dhvasanāvadhi śritā |
sā cittibhirni hi cakāra martyaṃ vidyud bhavantī prati vavrimauhata ||
anacchaye turaghātu jīvamejad dhruvaṃ madhya ā pastyānām |
jīvo mṛtasya carati svadhābhiramartyo martyenā sayoniḥ ||
apaśyaṃ ghopāmanipadyamānamā ca parā ca pathibhiścarantam |
sa sadhrīcīḥ sa viśūcīrvasāna ā varīvarti bhuvaneṣvantaḥ ||
ya īṃ cakāra na so asya veda ya īṃ dadarśa hirughin nutasmāt |
sa māturyonā parivīto antarbahuprajā nirṛtimā viveśa ||
dyaurme pitā janitā nābhiratra bandhurme mātā pṛthivīmahīyam |
uttānayoścamvoryonirantaratrā pitā duhiturgharbhamādhāt ||
pṛchāmi tvā paramantaṃ pṛthivyāḥ pṛchāmi yatra bhuvanasyanābhiḥ |
pṛchāmi tvā vṛṣṇo aśvasya retaḥ pṛchāmi vācaḥ paramaṃ vyoma ||
iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ |
ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥparamaṃ vyoma ||
saptārdhagharbhā bhuvanasya reto viṣṇostiṣṭhanti pradiśāvidharmaṇi |
te dhītibhirmanasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ ||
an vi jānāmi yadivedamasmi niṇyaḥ saṃnaddho manasā carāmi |
yadā māghan prathamajā ṛtasyādid va[co aśnuve bhāghamasyāḥ ||
apāṃ prāṃ eti svadhayā ghṛbhīto.amartyo martyenā sayoniḥ |
tā śaśvantā viṣūcīnā viyantā nyanyaṃ cikyurna nicikyuranyam ||
ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ |
yastan na veda kiṃ ṛcā kariṣyati ya it tad vidusta ime samāsate ||
sūyavasād bhaghavatī hi bhūyā atho vayaṃ bhaghavantaḥ syāma |
addhi tṛṇamaghnye viśvadānīṃ piba śuddhamudakamācarantī ||
ghaurīrmimāya salilāni takṣatyekapadī dvipadī sā catuṣpadī |
aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman ||
tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaścatasraḥ |
tataḥ kṣaratyakṣaraṃ tad viśvamupa jīvati ||
śakamayaṃ dhūmamārādapaśyaṃ viṣūvatā para enāvareṇa |
ukṣāṇaṃ pṛśnimapacanta vīrāstāni dharmāṇi prathamānyāsan ||
trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām |
viśvameko abhi caṣṭe śacībhirdhrājirekasya dadṛśena rūpam ||
catvāri vāk parimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ |
ghuhā trīṇi nihitā neṅghayanti turīyaṃ vāco manuṣyā vadanti ||
indraṃ mitraṃ varuṇamaghnimāhuratho divyaḥ sa suparṇo gharutmān |
ekaṃ sad viprā bahudhā vadantyaghniṃ yamaṃ mātariśvānamāhuḥ ||
kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divamut patanti |
ta āvavṛtran sadanād ṛtasyādid ghṛtena pṛthivī vyudyate ||
dvādaśa pradhayaścakramekaṃ trīṇi nabhyāni ka u tacciketa |
tasmin sākaṃ triśatā na śaṅkavo.arpitāḥ ṣaṣṭirna calācalāsaḥ ||
yaste stanaḥ śaśayo yo mayobhūryena viśvā puṣyasi vāryāṇi |
yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tamiha dhātave kaḥ ||
yajñena yajñamayajanta devāstani dharmāṇi prathamānyāsan |
te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ||
samānametadudakamuccaityava cāhabhiḥ |
bhūmiṃ parjanyā jinvanti divaṃ jinvantyaghnayaḥ ||
divyaṃ suparṇaṃ vāyasaṃ bṛhantamapāṃ gharbhaṃ darśatamoṣadhīnām |
abhīpato vṛṣṭibhistarpayantaṃ sarasvantamavase johavīmi ||


Next: Hymn 165