Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 147

कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः |
उभे यत तोके तनये दधाना रतस्य सामन रणयन्तदेवाः ||
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य परभ्र्तस्य सवधावः |
पीयति तवो अनु तवो गर्णाति वन्दारुस्ते तन्वं वन्देग्ने ||
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन |
ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः ||
यो नो अग्ने अररिवानघायुररातीवा मर्चयति दवयेन |
मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मर्क्षीष्ट तन्वं दुरुक्तैः ||
उत वा यः सहस्य परविद्वान मर्तो मर्तं मर्चयति दवयेन |
अतः पाहि सतवमान सतुवन्तमग्ने माकिर्नो दुरिताय धायीः ||

kathā te aghne śucayanta āyordadāśurvājebhirāśuṣāṇāḥ |
ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayantadevāḥ ||
bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ |
pīyati tvo anu tvo ghṛṇāti vandāruste tanvaṃ vandeaghne ||
ye pāyavo māmateyaṃ te aghne paśyanto andhaṃ duritādarakṣan |
rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ ||
yo no aghne ararivānaghāyurarātīvā marcayati dvayena |
mantro ghuruḥ punarastu so asmā anu mṛkṣīṣṭa tanvaṃ duruktaiḥ ||
uta vā yaḥ sahasya pravidvān marto martaṃ marcayati dvayena |
ataḥ pāhi stavamāna stuvantamaghne mākirno duritāya dhāyīḥ ||


Next: Hymn 148