Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 144

एति पर होता वरतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम |
अभि सरुचः करमते दक्षिणाव्र्तो या अस्य धाम परथमं ह निंसते ||
अभीं रतस्य दोहना अनूषत योनौ देवस्य सदने परीव्र्ताः |
अपामुपस्थे विभ्र्तो यदावसदध सवधा अधयद याभिरीयते ||
युयूषतः सवयसा तदिद वपुः समानमर्थं वितरित्रता मिथः |
आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन समयंस्त सारथिः ||
यमीं दवा सवयसा सपर्यतः समाने योना मिथुना समोकसा |
दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा ||
तमीं हिन्वन्ति धीतयो दश वरिशो देवं मर्तास ऊतये हवामहे |
धनोरधि परवत आ स रण्वत्यभिव्रजद्भिर्वयुना नवाधित ||
तवं हयग्ने दिव्यस्य राजसि तवं पार्थिवस्य पशुपा इव तमना |
एनी त एते बर्हती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ||
अग्ने जुषस्व परति हर्य तद वचो मन्द्र सवधाव रतजात सुक्रतो |
यो विश्वतः पर्त्यंं असि दर्शतो रण्वः सन्द्र्ष्टौ पितुमानिव कषयः ||

eti pra hotā vratamasya māyayordhvāṃ dadhānaḥ śucipeśasaṃ dhiyam |
abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṃ ha niṃsate ||
abhīṃ ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ |
apāmupasthe vibhṛto yadāvasadadha svadhā adhayad yābhirīyate ||
yuyūṣataḥ savayasā tadid vapuḥ samānamarthaṃ vitaritratā mithaḥ |
ādīṃ bhagho na havyaḥ samasmadā voḷhurna raśmīn samayaṃsta sārathiḥ ||
yamīṃ dvā savayasā saparyataḥ samāne yonā mithunā samokasā |
divā na naktaṃ palito yuvājani purū carannajaro mānuṣā yughā ||
tamīṃ hinvanti dhītayo daśa vriśo devaṃ martāsa ūtaye havāmahe |
dhanoradhi pravata ā sa ṛṇvatyabhivrajadbhirvayunā navādhita ||
tvaṃ hyaghne divyasya rājasi tvaṃ pārthivasya paśupā iva tmanā |
enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhirāśāte ||
aghne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato |
yo viśvataḥ partyaṃṃ asi darśato raṇvaḥ sandṛṣṭau pitumāniva kṣayaḥ ||


Next: Hymn 145