Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 127

अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम | य ऊर्ध्वया सवध्वरो देवो देवाच्या कर्पा |
घर्तस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ||
यजिष्ठं तवा यजमाना हुवेम जयेष्ठमङगिरसां विप्रमन्मभिर्विप्रेभिः शुक्र मन्मभिः | परिज्मानमिव दयां होतारं चर्षणीनाम |
शोचिष्केशं वर्षणं यमिमा विशः परावन्तु जूतये विशः ||
स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति दरुहन्तरः परशुर्न दरुहन्तरः | वीळु चिद यस्य सम्र्तौ शरुवद वनेव यत सथिरम |
निःषहमाणो यमते नायते धन्वासहा नायते ||
दर्लःा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसे.अग्नये दाष्ट्यवसे | पर यः पुरूणि गाहते तक्षद वनेव शोचिषा |
सथिरा चिदन्ना नि रिणात्योजसा नि सथिराणि चिदोजसा ||
तमस्य पर्क्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात | आदस्यायुर्ग्रभणवद वीळु शर्म न सूनवे |
भक्तमभक्तमवो वयन्तो अजरा अग्नयो वयन्तो अजराः ||
स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः | आदद धव्यान्याददिर्यज्ञस्य केतुरर्हणा |
अध समास्य हर्षतो हर्षीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम ||
दविता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भर्गवो मथ्नन्तो दासा भर्गवः | अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम |
परियानपिधीन्र्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरह ||
विश्वासां तवा विशां पतिं हवामहे सर्वासां समानन्दम्पतिं भुजे सत्यगिर्वाहसं भुजे | अतिथिं मानुषाणां पितुर्न यस्यासया |
अमी च विश्वे अम्र्तास आ वयो हव्यादेवेष्वा वयः ||
तवमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये | शुष्मिन्तमो हि ते मदो दयुम्निन्तम उत करतुः |
अध समा ते परि चरन्त्यजर शरुष्टीवानो नाजर ||
पर वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये सतोमो बभूत्वग्नये | परति यदीं हविष्मान विश्वासु कषासु जोगुवे |
अग्रे रेभो न जरत रषूणां जूर्णिर्होत रषूणाम ||
स नो नेदिष्ठं दद्र्शान आ भराग्ने देवेभिः सचनाःसुचेतुना महो रायाः सुचेतुना | महि शविष्ठ नस कर्धि संचक्षे भुजे अस्यै |
महि सतोत्र्भ्यो मघवन सुवीर्यं मथीरुग्रो न शवसा ||

aghniṃ hotāraṃ manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam | ya ūrdhvayā svadhvaro devo devācyā kṛpā |
ghṛtasya vibhrāṣṭimanu vaṣṭi śociṣājuhvānasya sarpiṣaḥ ||
yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭhamaṅghirasāṃ vipramanmabhirviprebhiḥ śukra manmabhiḥ | parijmānamiva dyāṃ hotāraṃ carṣaṇīnām |
śociṣkeśaṃ vṛṣaṇaṃ yamimā viśaḥ prāvantu jūtaye viśaḥ ||
sa hi purū cidojasā virukmatā dīdyāno bhavati druhantaraḥ paraśurna druhantaraḥ | vīḷu cid yasya samṛtau śruvad vaneva yat sthiram |
niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate ||
dṛlḥā cidasmā anu duryathā vide tejiṣṭhābhiraraṇibhirdāṣṭyavase.aghnaye dāṣṭyavase | pra yaḥ purūṇi ghāhate takṣad vaneva śociṣā |
sthirā cidannā ni riṇātyojasā ni sthirāṇi cidojasā ||
tamasya pṛkṣamuparāsu dhīmahi naktaṃ yaḥ sudarśataro divātarādaprāyuṣe divātarāt | ādasyāyurghrabhaṇavad vīḷu śarma na sūnave |
bhaktamabhaktamavo vyanto ajarā aghnayo vyanto ajarāḥ ||
sa hi śardho na mārutaṃ tuviṣvaṇirapnasvatīṣūrvarāsviṣṭanirārtanāsviṣṭaniḥ | ādad dhavyānyādadiryajñasya keturarhaṇā |
adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṃ naraḥ śubhe na panthām ||
dvitā yadīṃ kīstāso abhidyavo namasyanta upavocanta bhṛghavo mathnanto dāsā bhṛghavaḥ | aghnirīśe vasūnāṃ śuciryo dharṇireṣām |
priyānapidhīnrvaniṣīṣṭa medhira ā vaniṣīṣṭa medhirah ||
viśvāsāṃ tvā viśāṃ patiṃ havāmahe sarvāsāṃ samānandampatiṃ bhuje satyaghirvāhasaṃ bhuje | atithiṃ mānuṣāṇāṃ piturna yasyāsayā |
amī ca viśve amṛtāsa ā vayo havyādeveṣvā vayaḥ ||
tvamaghne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayirna devatātaye | śuṣmintamo hi te mado dyumnintama uta kratuḥ |
adha smā te pari carantyajara śruṣṭīvāno nājara ||
pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāghnaye stomo babhūtvaghnaye | prati yadīṃ haviṣmān viśvāsu kṣāsu joghuve |
aghre rebho na jarata ṛṣūṇāṃ jūrṇirhota ṛṣūṇām ||
sa no nediṣṭhaṃ dadṛśāna ā bharāghne devebhiḥ sacanāḥsucetunā maho rāyāḥ sucetunā | mahi śaviṣṭha nas kṛdhi saṃcakṣe bhuje asyai |
mahi stotṛbhyo maghavan suvīryaṃ mathīrughro na śavasā ||


Next: Hymn 128