Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 122

पर वः पान्तं रघुमन्यवो.अन्धो यज्ञं रुद्राय मीळ्हुषे भरद्वम |
दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ||
पत्नीव पूर्वहूतिं वाव्र्धध्या उषासानक्ता पुरुधा विदाने |
सतरीर नात्कं वयुतं वसाना सूर्यस्य शरिया सुद्र्शी हिरण्यैः ||
ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वर्षण्वान |
शिशीतमिन्द्रापर्वता युवं नस्तन नो विश्वे वरिवस्यन्तुदेवाः ||
उत तया मे यशसा शवेतनायै वयन्ता पान्तौशिजो हुवध्यै |
पर वो नपातमपां कर्णुध्वं पर मातरा रास्पिनस्यायोः ||
आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे |
पर वः पूष्णे दावन आनछा वोचेय वसुतातिमग्नेः ||
शरुतं मे मित्रावरुणा हवेमोत शरुतं सदने विश्वतः सीम |
शरोतु नः शरोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः ||
सतुषे सा वां वरुण मित्र रातिर्गवां शता पर्क्षयामेषु पज्रे |
शरुतरथे परियरथे दधानाः सद्यः पुष्टिंनिरुन्धानासो अग्मन ||
अस्य सतुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः |
जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः ||
जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक |
सवयं स यक्ष्मं हर्दये नि धत्त आप यदीं होत्राभिर्र्तावा ||
स वराधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः |
विस्र्ष्टरातिर्याति बाळ्हस्र्त्वा विश्वासु पर्त्सु सदमिच्छूरः ||
अध गमन्ता नहुषो हवं सूरेः शरोता राजानो अम्र्तस्य मन्द्राः |
नभोजुवो यन निरवस्य राधः परशस्तये महिनारथवते ||
एतं शर्धं धाम यस्य सूरेरित्यवोचन दशतयस्य नंशे |
दयुम्नानि येषु वसुताती रारन विश्वे सन्वन्तु परभ्र्थेषु वाजम ||
मन्दामहे दशतयस्य धासेर्द्विर्यत पञ्च बिभ्रतो यन्त्यन्ना |
किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुषर्ञ्जते नॄन ||
हिरण्यकर्णं मणिग्रीवमर्णस्तन नो विश्वे वरिवस्यन्तु देवाः |
अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे ||
चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्यजिष्णोः |
रथो वां मित्रावरुणा दीर्घा]पसाः सयूमगभस्तिः सूरो नाद्यौत ||

pra vaḥ pāntaṃ raghumanyavo.andho yajñaṃ rudrāya mīḷhuṣe bharadvam |
divo astoṣyasurasya vīrairiṣudhyeva maruto rodasyoḥ ||
patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne |
starīr nātkaṃ vyutaṃ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ ||
mamattu naḥ parijmā vasarhā mamattu vāto apāṃ vṛṣaṇvān |
śiśītamindrāparvatā yuvaṃ nastan no viśve varivasyantudevāḥ ||
uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai |
pra vo napātamapāṃ kṛṇudhvaṃ pra mātarā rāspinasyāyoḥ ||
ā vo ruvaṇyumauśijo huvadhyai ghoṣeva śaṃsamarjunasya naṃśe |
pra vaḥ pūṣṇe dāvana ānachā voceya vasutātimaghneḥ ||
śrutaṃ me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm |
śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhuradbhiḥ ||
stuṣe sā vāṃ varuṇa mitra rātirghavāṃ śatā pṛkṣayāmeṣu pajre |
śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṃnirundhānāso aghman ||
asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ |
jano yaḥ pajrebhyo vājinīvānaśvāvato rathino mahyaṃ sūriḥ ||
jano yo mitrāvaruṇāvabhidhrughapo na vāṃ sunotyakṣṇayādhruk |
svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yadīṃ hotrābhirṛtāvā ||
sa vrādhato nahuṣo daṃsujūtaḥ śardhastaro narāṃ ghūrtaśravāḥ |
visṛṣṭarātiryāti bāḷhasṛtvā viśvāsu pṛtsu sadamicchūraḥ ||
adha ghmantā nahuṣo havaṃ sūreḥ śrotā rājāno amṛtasya mandrāḥ |
nabhojuvo yan niravasya rādhaḥ praśastaye mahinārathavate ||
etaṃ śardhaṃ dhāma yasya sūrerityavocan daśatayasya naṃśe |
dyumnāni yeṣu vasutātī rāran viśve sanvantu prabhṛtheṣu vājam ||
mandāmahe daśatayasya dhāserdviryat pañca bibhrato yantyannā |
kimiṣṭāśva iṣṭaraśmireta īśānāsastaruṣaṛñjate nṝn ||
hiraṇyakarṇaṃ maṇighrīvamarṇastan no viśve varivasyantu devāḥ |
aryo ghiraḥ sadya ā jaghmuṣīrosrāścākantūbhayeṣvasme ||
catvāro mā maśarśārasya śiśvastrayo rājña āyavasasyajiṣṇoḥ |
ratho vāṃ mitrāvaruṇā dīrghā]psāḥ syūmaghabhastiḥ sūro nādyaut ||


Next: Hymn 123