Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 120

का राधद धोत्राश्विना वां को वां जोष उभयोः |
कथा विधात्यप्रचेताः ||
विद्वांसाविद दुरः पर्छेदविद्वानित्थापरो अचेताः |
नू चिन नु मर्ते अक्रौ ||
ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य |
परार्चद दयमानो युवाकुः ||
वि पर्छामि पाक्या न देवान वषट्क्र्तस्याद्भुतस्य दस्रा |
पातं च सह्यसो युवं च रभ्यसो नः ||
पर या घोषे भर्गवाणे न शोभे यया वाचा यजति पज्रियो वाम |
परैषयुर्न विद्वान ||
शरुतं गायत्रं तकवानस्याहं चिद धि रिरेभाश्विना वाम |
आक्षी शुभस पती दन ||
युवं हयास्तं महो रन युवं वा यन निरततंसतम |
तानो वसू सुगोपा सयातं पातं नो वर्कादघायोः ||
मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गर्हेभ्यो धेनवो गुः |
सतनाभुजो अशिश्वीः ||
दुहीयन मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै |
इषे च नो मिमीतं धेनुमत्यै ||
अश्विनोरसनं रथमनश्वं वाजिनावतोः |
तेनाहं भूरि चाकन ||
अयं समह मा तनूह्याते जनाननु |
सोमपेयं सुखो रथः ||
अध सवप्नस्य निर्विदे.अभुञ्जतश्च रेवतः |
उभा ता बस्रि नश्यतः ||

kā rādhad dhotrāśvinā vāṃ ko vāṃ joṣa ubhayoḥ |
kathā vidhātyapracetāḥ ||
vidvāṃsāvid duraḥ pṛchedavidvānitthāparo acetāḥ |
nū cin nu marte akrau ||
tā vidvāṃsā havāmahe vāṃ tā no vidvāṃsā manma vocetamadya |
prārcad dayamāno yuvākuḥ ||
vi pṛchāmi pākyā na devān vaṣaṭkṛtasyādbhutasya dasrā |
pātaṃ ca sahyaso yuvaṃ ca rabhyaso naḥ ||
pra yā ghoṣe bhṛghavāṇe na śobhe yayā vācā yajati pajriyo vām |
praiṣayurna vidvān ||
śrutaṃ ghāyatraṃ takavānasyāhaṃ cid dhi rirebhāśvinā vām |
ākṣī śubhas patī dan ||
yuvaṃ hyāstaṃ maho ran yuvaṃ vā yan niratataṃsatam |
tāno vasū sughopā syātaṃ pātaṃ no vṛkādaghāyoḥ ||
mā kasmai dhātamabhyamitriṇe no mākutrā no ghṛhebhyo dhenavo ghuḥ |
stanābhujo aśiśvīḥ ||
duhīyan mitradhitaye yuvāku rāye ca no mimītaṃ vājavatyai |
iṣe ca no mimītaṃ dhenumatyai ||
aśvinorasanaṃ rathamanaśvaṃ vājināvatoḥ |
tenāhaṃ bhūri cākana ||
ayaṃ samaha mā tanūhyāte janānanu |
somapeyaṃ sukho rathaḥ ||
adha svapnasya nirvide.abhuñjataśca revataḥ |
ubhā tā basri naśyataḥ ||


Next: Hymn 121