Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 116

नासत्याभ्यां बर्हिरिव पर वर्ञ्जे सतोमानियर्म्यभ्रियेव वातः |
यावर्भगाय विमदाय जायां सेनाजुवा नयूहतूरथेन ||
वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना |
तद रासभो नासत्या सहस्रमाजा यमस्य परधने जिगाय ||
तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन मम्र्वानवाहाः |
तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः ||
तिस्रः कषपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतंगैः |
समुद्रस्य धन्वन्नार्द्रस्य पारे तरिभी रथैः शतपद्भिः षळश्वैः ||
अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे |
यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम ||
यमश्विना ददथुः शवेतमश्वमघाश्वाय शश्वदित्स्वस्ति |
तद वां दात्रं महि कीर्तेन्यं भूत पैद्वो वाजीसदमिद धव्यो अर्यः ||
युवं नरा सतुवते पज्रियाय कक्षीवते अरदतं पुरन्धिम |
कारोतराच्छफादश्वस्य वर्ष्णः शतं कुम्भानसिञ्चतं सुरायाः ||
हिमेनाग्निं घरंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम |
रबीसे अत्रिमश्विनावनीतमुन निन्यथुः सर्वगणं सवस्ति ||
परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारम |
कषरन्नापो न पायनाय राये सहस्राय तर्ष्यते गोतमस्य ||
जुजुरुषो नासत्योत वव्रिं परामुञ्चतं दरापिमिव चयवानात |
परातिरतं जहितस्यायुर्दस्रादित पतिमक्र्णुतं कनीनाम ||
तद वां नरा शंस्यं राध्यं चाभिष्टिमन नासत्या वरूथम |
यद विद्वांसा निधिमिवापगूळ्हमुद दर्शतादूपथुर्वन्दनाय ||
तद वां नरा सनये दंस उग्रमाविष कर्णोमि तन्यतुर्नव्र्ष्टिम |
दध्यं ह यन मध्वाथर्वणो वामश्वस्य शीर्ष्णा पर यदीमुवाच ||
अजोहवीन नासत्या करा वां महे यामन पुरुभुजा पुरन्धिः |
शरुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम ||
आस्नो वर्कस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम |
उतो कविं पुरुभुजा युवं ह कर्पमाणमक्र्णुतं विचक्षे ||
चरित्रं हि वेरिवाछेदि पर्णमाजा खेलस्य परितक्म्यायाम |
सद्यो जङघामायसीं विश्पलायै धने हिते सर्तवेप्रत्यधत्तम ||
शतं मेषान वर्क्ये चक्षदानं रज्राश्वं तं पितान्धंचकार |
तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन ||
आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वताजयन्ती |
विश्वे देवा अन्वमन्यत हर्द्भिः समु शरिया नासत्या सचेथे ||
यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता |
रेवदुवाह सचनो रथो वां वर्षभश्च शिंशुमारश्च युक्ता ||
रयिं सुक्षत्रं सवपत्यमायुः सुवीर्यं नासत्या वहन्ता |
आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम ||
परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः |
विभिन्दुना नासत्या रथेन वि पर्वतानजरयू अयातम ||
एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा |
निरहतं दुछुना इन्द्रवन्ता पर्थुश्रवसो वर्षणावरातीः ||
शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः |
शयवे चिन नासत्या शचीभिर्जसुरये सतर्यं पिप्यथुर्गाम ||
अवस्यते सतुवते कर्ष्णियाय रजूयते नासत्या शचीभिः |
पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय ||
दश रात्रीरशिवेना नव दयूनवनद्धं शनथितमप्स्वन्तः |
विप्रुतं रेभमुदनि परव्र्क्तमुन निन्यथुः सोममिव सरुवेण ||
पर वां दंसांस्यश्विनाववोचमस्य पतिः सयां सुगवः सुवीरः |
उत पश्यन्नश्नुवन दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम ||

nāsatyābhyāṃ barhiriva pra vṛñje stomāniyarmyabhriyeva vātaḥ |
yāvarbhaghāya vimadāya jāyāṃ senājuvā nyūhatūrathena ||
vīḷupatmabhirāśuhemabhirvā devānāṃ vā jūtibhiḥ śāśadānā |
tad rāsabho nāsatyā sahasramājā yamasya pradhane jighāya ||
tughro ha bhujyumaśvinodameghe rayiṃ na kaścin mamṛvānavāhāḥ |
tamūhathurnaubhirātmanvatībhirantarikṣaprudbhirapodakābhiḥ ||
tisraḥ kṣapastrirahātivrajadbhirnāsatyā bhujyumūhathuḥ pataṃghaiḥ |
samudrasya dhanvannārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaḷaśvaiḥ ||
anārambhaṇe tadavīrayethāmanāsthāne aghrabhaṇe samudre |
yadaśvinā ūhathurbhujyumastaṃ śatāritrāṃ nāvamātasthivāṃsam ||
yamaśvinā dadathuḥ śvetamaśvamaghāśvāya śaśvaditsvasti |
tad vāṃ dātraṃ mahi kīrtenyaṃ bhūt paidvo vājīsadamid dhavyo aryaḥ ||
yuvaṃ narā stuvate pajriyāya kakṣīvate aradataṃ purandhim |
kārotarācchaphādaśvasya vṛṣṇaḥ śataṃ kumbhānasiñcataṃ surāyāḥ ||
himenāghniṃ ghraṃsamavārayethāṃ pitumatīmūrjamasmā adhattam |
ṛbīse atrimaśvināvanītamun ninyathuḥ sarvaghaṇaṃ svasti ||
parāvataṃ nāsatyānudethāmuccābudhnaṃ cakrathurjihmabāram |
kṣarannāpo na pāyanāya rāye sahasrāya tṛṣyate ghotamasya ||
jujuruṣo nāsatyota vavriṃ prāmuñcataṃ drāpimiva cyavānāt |
prātirataṃ jahitasyāyurdasrādit patimakṛṇutaṃ kanīnām ||
tad vāṃ narā śaṃsyaṃ rādhyaṃ cābhiṣṭiman nāsatyā varūtham |
yad vidvāṃsā nidhimivāpaghūḷhamud darśatādūpathurvandanāya ||
tad vāṃ narā sanaye daṃsa ughramāviṣ kṛṇomi tanyaturnavṛṣṭim |
dadhyaṃ ha yan madhvātharvaṇo vāmaśvasya śīrṣṇā pra yadīmuvāca ||
ajohavīn nāsatyā karā vāṃ mahe yāman purubhujā purandhiḥ |
śrutaṃ tacchāsuriva vadhrimatyā hiraṇyahastamaśvināvadattam ||
āsno vṛkasya vartikāmabhīke yuvaṃ narā nāsatyāmumuktam |
uto kaviṃ purubhujā yuvaṃ ha kṛpamāṇamakṛṇutaṃ vicakṣe ||
caritraṃ hi verivāchedi parṇamājā khelasya paritakmyāyām |
sadyo jaṅghāmāyasīṃ viśpalāyai dhane hite sartavepratyadhattam ||
śataṃ meṣān vṛkye cakṣadānaṃ ṛjrāśvaṃ taṃ pitāndhaṃcakāra |
tasmā akṣī nāsatyā vicakṣa ādhattaṃ dasrā bhiṣajāvanarvan ||
ā vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhadarvatājayantī |
viśve devā anvamanyata hṛdbhiḥ samu śriyā nāsatyā sacethe ||
yadayātaṃ divodāsāya vartirbharadvājāyāśvinā hayantā |
revaduvāha sacano ratho vāṃ vṛṣabhaśca śiṃśumāraśca yuktā ||
rayiṃ sukṣatraṃ svapatyamāyuḥ suvīryaṃ nāsatyā vahantā |
ā jahnāvīṃ samanasopa vājaistrirahno bhāghaṃ dadhatīmayātam ||
pariviṣṭaṃ jāhuṣaṃ viśvataḥ sīṃ sughebhirnaktamūhathū rajobhiḥ |
vibhindunā nāsatyā rathena vi parvatānajarayū ayātam ||
ekasyā vastorāvataṃ raṇāya vaśamaśvinā sanaye sahasrā |
nirahataṃ duchunā indravantā pṛthuśravaso vṛṣaṇāvarātīḥ ||
śarasya cidārcatkasyāvatādā nīcāduccā cakrathuḥ pātave vāḥ |
śayave cin nāsatyā śacībhirjasuraye staryaṃ pipyathurghām ||
avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ |
paśuṃ na naṣṭamiva darśanāya viṣṇāpvaṃ dadathurviśvakāya ||
daśa rātrīraśivenā nava dyūnavanaddhaṃ śnathitamapsvantaḥ |
viprutaṃ rebhamudani pravṛktamun ninyathuḥ somamiva sruveṇa ||
pra vāṃ daṃsāṃsyaśvināvavocamasya patiḥ syāṃ sughavaḥ suvīraḥ |
uta paśyannaśnuvan dīrghamāyurastamivejjarimāṇaṃ jaghamyām ||


Next: Hymn 117