Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 98

वैश्वानरस्य सुमतौ सयाम राजा हि कं भुवनानामभिश्रीः |
इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ||
पर्ष्टो दिवि पर्ष्टो अग्निः पर्थिव्यां पर्ष्टो विश्वा ओषधीरा विवेश |
वैश्वानरः सहसा पर्ष्टो अग्निः स नो दिवा स रिषः पातु नक्तम ||
वैश्वानर तव तत सत्यमस्त्वस्मान रायो मघवानः सचन्ताम |
तन नो ... ||

vaiśvānarasya sumatau syāma rājā hi kaṃ bhuvanānāmabhiśrīḥ |
ito jāto viśvamidaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa ||
pṛṣṭo divi pṛṣṭo aghniḥ pṛthivyāṃ pṛṣṭo viśvā oṣadhīrā viveśa |
vaiśvānaraḥ sahasā pṛṣṭo aghniḥ sa no divā sa riṣaḥ pātu naktam ||
vaiśvānara tava tat satyamastvasmān rāyo maghavānaḥ sacantām |
tan no ... ||


Next: Hymn 99