Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 80

इत्था हि सोम इन मदे बरह्मा चकार वर्धनम |
शविष्ठ वज्रिन्नोजसा पर्थिव्या निः शशा अहिमर्चन्ननु सवराज्यम ||
स तवामदद वर्षा मदः सोमः शयेनाभ्र्तः सुतः |
येनाव्र्त्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्न... ||
परेह्यभीहि धर्ष्णुहि न ते वज्रो नि यंसते |
इन्द्र नर्म्णं हि ते शवो हनो वर्त्रं जया अपो.अर्चन्न... ||
निरिन्द्र भूम्या अधि वर्त्रं जघन्थ निर्दिवः |
सर्जा मरुत्वतीरव जीवधन्या इमा अपो.अर्चन्न... ||
इन्द्रो वर्त्रस्य दोधतः सानुं वज्रेण हीळितः |
अभिक्रम्याव जिघ्नते.अपः सर्माय चोदयन्नर्चन्न... ||
अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा |
मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिछत्यर्चन्न... ||
इन्द्र तुभ्यमिदद्रिवो.अनुत्तं वज्रिन वीर्यम |
यद ध तयम्मायिनं मर्गं तमु तवं माययावधीरर्चन्न... ||
वि ते वज्रासो अस्थिरन नवतिं नाव्या अनु |
महत त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्न... ||
सहस्रं साकमर्चत परि षटोभत विंशतिः |
शतैनमन्वनोनवुरिन्द्राय बरह्मोद्यतमर्चन्न... ||
इन्द्रो वर्त्रस्य तविषीं निरहन सहसा सहः |
महत तदस्य पौंस्यं वर्त्रं जघन्वानस्र्जदर्चन्न... ||
इमे चित तव मन्यवे वेपेते भियसा मही |
यदिन्द्र वज्रिन्नोजसा वर्त्रं मरुत्वानवधीरर्चन्न... ||
न वेपसा न तन्यतेन्द्रं वर्त्रो वि बीभयत |
अभ्येनं वज्र आयसः सहस्रभ्र्ष्टिरायतार्चन्न... ||
यद वर्त्रं तव चशनिं वज्रेण समयोधयः |
अहिमिन्द्रजिघांसतो दिवि ते बद्बधे शवो.अर्चन्न... ||
अभिष्टने ते अद्रिवो यत सथा जगच्च रेजते |
तवष्टा चित तव मन्यव इन्द्र वेविज्यते भियार्चन्न... ||
नहि नु यादधीमसीन्द्रं को वीर्या परः |
तस्मिन नर्म्णमुत करतुं देवा ओजांसि सं दधुरर्चन्न... ||
यमथर्व मनुष पिता दध्यं धियमत्नत |
तस्मिन बरह्माणि पुर्वथेन्द्र उक्था समग्मतार्चन्न... ||

itthā hi soma in made brahmā cakāra vardhanam |
śaviṣṭha vajrinnojasā pṛthivyā niḥ śaśā ahimarcannanu svarājyam ||
sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ |
yenāvṛtraṃ niradbhyo jaghantha vajrinnojasārcann... ||
prehyabhīhi dhṛṣṇuhi na te vajro ni yaṃsate |
indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo.arcann... ||
nirindra bhūmyā adhi vṛtraṃ jaghantha nirdivaḥ |
sṛjā marutvatīrava jīvadhanyā imā apo.arcann... ||
indro vṛtrasya dodhataḥ sānuṃ vajreṇa hīḷitaḥ |
abhikramyāva jighnate.apaḥ sarmāya codayannarcann... ||
adhi sānau ni jighnate vajreṇa śataparvaṇā |
mandāna indro andhasaḥ sakhibhyo ghātumichatyarcann... ||
indra tubhyamidadrivo.anuttaṃ vajrin vīryam |
yad dha tyammāyinaṃ mṛghaṃ tamu tvaṃ māyayāvadhīrarcann... ||
vi te vajrāso asthiran navatiṃ nāvyā anu |
mahat ta indra vīryaṃ bāhvoste balaṃ hitamarcann... ||
sahasraṃ sākamarcata pari ṣṭobhata viṃśatiḥ |
śatainamanvanonavurindrāya brahmodyatamarcann... ||
indro vṛtrasya taviṣīṃ nirahan sahasā sahaḥ |
mahat tadasya pauṃsyaṃ vṛtraṃ jaghanvānasṛjadarcann... ||
ime cit tava manyave vepete bhiyasā mahī |
yadindra vajrinnojasā vṛtraṃ marutvānavadhīrarcann... ||
na vepasā na tanyatendraṃ vṛtro vi bībhayat |
abhyenaṃ vajra āyasaḥ sahasrabhṛṣṭirāyatārcann... ||
yad vṛtraṃ tava caśaniṃ vajreṇa samayodhayaḥ |
ahimindrajighāṃsato divi te badbadhe śavo.arcann... ||
abhiṣṭane te adrivo yat sthā jaghacca rejate |
tvaṣṭā cit tava manyava indra vevijyate bhiyārcann... ||
nahi nu yādadhīmasīndraṃ ko vīryā paraḥ |
tasmin nṛmṇamuta kratuṃ devā ojāṃsi saṃ dadhurarcann... ||
yamatharva manuṣ pitā dadhyaṃ dhiyamatnata |
tasmin brahmāṇi purvathendra ukthā samaghmatārcann... ||


Next: Hymn 81