Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 65

पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम |
सजोषा धीराः पदैरनु गमन्नुप तवा सीदन विश्वेयजत्राः ||
रतस्य देवा अनु वरता गुर्भुवत परिष्टिर्द्यौर्न भूम |
वर्धन्तीमापः पन्वा सुशिश्विं रतस्य योना गर्भे सुजातम ||
पुष्टिर्न रण्वा कषितिर्न पर्थिवी गिरिर्न भुज्म कषोदो न शम्भु |
अत्यो नाज्मन सर्गप्रतक्तः सिन्धुर्न कषोदः क ईं वराते ||
जामिः सिन्धूनां भरातेव सवस्रामिभ्यान न राजा वनान्यत्ति |
यद वातजूतो वना वयस्थादग्निर्ह दाति रोमा पर्थिव्याः ||
शवसित्यप्सु हंसो न सीदन करत्वा चेतिष्ठो विशामुषर्भुत |
सोमो न वेधा रतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ||

paśvā na tāyuṃ ghuhā catantaṃ namo yujānaṃ namo vahantam |
sajoṣā dhīrāḥ padairanu ghmannupa tvā sīdan viśveyajatrāḥ ||
ṛtasya devā anu vratā ghurbhuvat pariṣṭirdyaurna bhūma |
vardhantīmāpaḥ panvā suśiśviṃ ṛtasya yonā gharbhe sujātam ||
puṣṭirna raṇvā kṣitirna pṛthivī ghirirna bhujma kṣodo na śambhu |
atyo nājman sarghaprataktaḥ sindhurna kṣodaḥ ka īṃ varāte ||
jāmiḥ sindhūnāṃ bhrāteva svasrāmibhyān na rājā vanānyatti |
yad vātajūto vanā vyasthādaghnirha dāti romā pṛthivyāḥ ||
śvasityapsu haṃso na sīdan kratvā cetiṣṭho viśāmuṣarbhut |
somo na vedhā ṛtaprajātaḥ paśurna śiśvā vibhurdūrebhāḥ ||


Next: Hymn 66