Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 59

वया इदग्ने अग्नयस्ते अन्ये तवे विश्वे अम्र्ता मादयन्ते |
वैश्वानर नाभिरसि कषितीनां सथूणेव जनानुपमिद ययन्थ ||
मूर्धा दिवो नाभिरग्निः पर्थिव्या अथाभवदरती रोदस्योः |
तं तवा देवासो.अजनयन्त देवं वैश्वानर जयोतिरिदार्याय ||
आ सूर्ये न रश्मयो धरुवासो वैश्वानरे दधिरे.अग्ना वसूनि |
या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा ||
बर्हती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः |
सवर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नर्तमाय यह्वीः ||
दिवश्चित ते बर्हतो जातवेदो वैश्वानर पर रिरिचे महित्वम |
राजा कर्ष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ ||
पर नू महित्वं वर्षभस्य वोचं यं पूरवो वर्त्रहणं सचन्ते |
वैश्वानरो दस्युमग्निर्जघन्वानधूनोत काष्ठा अव शम्बरं भेत ||
वैश्वानरो महिम्ना विश्वक्र्ष्टिर्भरद्वाजेषु यजतो विभावा |
शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सून्र्तावान ||

vayā idaghne aghnayaste anye tve viśve amṛtā mādayante |
vaiśvānara nābhirasi kṣitīnāṃ sthūṇeva janānupamid yayantha ||
mūrdhā divo nābhiraghniḥ pṛthivyā athābhavadaratī rodasyoḥ |
taṃ tvā devāso.ajanayanta devaṃ vaiśvānara jyotiridāryāya ||
ā sūrye na raśmayo dhruvāso vaiśvānare dadhire.aghnā vasūni |
yā parvateṣvoṣadhīṣvapsu yā mānuṣeṣvasi tasya rājā ||
bṛhatī iva sūnave rodasī ghiro hotā manuṣyo na dakṣaḥ |
svarvate satyaśuṣmāya pūrvīrvaiśvānarāya nṛtamāya yahvīḥ ||
divaścit te bṛhato jātavedo vaiśvānara pra ririce mahitvam |
rājā kṛṣṭīnāmasi mānuṣīṇāṃ yudhā devebhyo varivaścakartha ||
pra nū mahitvaṃ vṛṣabhasya vocaṃ yaṃ pūravo vṛtrahaṇaṃ sacante |
vaiśvānaro dasyumaghnirjaghanvānadhūnot kāṣṭhā ava śambaraṃ bhet ||
vaiśvānaro mahimnā viśvakṛṣṭirbharadvājeṣu yajato vibhāvā |
śātavaneye śatinībhiraghniḥ puruṇīthe jarate sūnṛtāvān ||


Next: Hymn 60