Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 50

उदु तयं जातवेदसं देवं वहन्ति केतवः |
दर्शे विश्वाय सूर्यम ||
अप तये तायवो यथा नक्षत्रा यन्त्यक्तुभिः |
सूराय विश्वचक्षसे ||
अद्र्श्रमस्य केतवो वि रश्मयो जनाननु |
भराजन्तो अग्नयो यथा ||
तरणिर्विश्वदर्शतो जयोतिष्क्र्दसि सूर्य |
विश्वमा भासिरोचनम ||
परत्यं देवानां विशः परत्यङङ उदेषि मानुषान |
परत्यं विश्वं सवर्द्र्शे ||
येना पावक चक्षसा भुरण्यन्तं जनाननु |
तवं वरुण पश्यसि ||
वि दयामेषि रजस पर्थ्वहा मिमानो अक्तुभिः |
पश्यञ जन्मानि सूर्य ||
सप्त तवा हरितो रथे वहन्ति देव सूर्य |
शोचिष्केशं विचक्षण ||
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः |
ताभिर्याति सवयुक्तिभिः ||
उद वयं तमसस परि जयोतिष पश्यन्त उत्तरम |
देवं देवत्रा सूर्यमगन्म जयोतिरुत्तमम ||
उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम |
हर्द्रोगं ममसूर्य हरिमाणं च नाशय ||
शुकेषु मे हरिमाणं रोपणाकासु दध्मसि |
अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ||
उदगादयमादित्यो विश्वेन सहसा सह |
दविषन्तं मह्यं रन्धयन मो अहम दविषते रधम ||

udu tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ |
dṛśe viśvāya sūryam ||
apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ |
sūrāya viśvacakṣase ||
adṛśramasya ketavo vi raśmayo janānanu |
bhrājanto aghnayo yathā ||
taraṇirviśvadarśato jyotiṣkṛdasi sūrya |
viśvamā bhāsirocanam ||
pratyaṃ devānāṃ viśaḥ pratyaṅṅ udeṣi mānuṣān |
pratyaṃ viśvaṃ svardṛśe ||
yenā pāvaka cakṣasā bhuraṇyantaṃ janānanu |
tvaṃ varuṇa paśyasi ||
vi dyāmeṣi rajas pṛthvahā mimāno aktubhiḥ |
paśyañ janmāni sūrya ||
sapta tvā harito rathe vahanti deva sūrya |
śociṣkeśaṃ vicakṣaṇa ||
ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ |
tābhiryāti svayuktibhiḥ ||
ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram |
devaṃ devatrā sūryamaghanma jyotiruttamam ||
udyannadya mitramaha ārohannuttarāṃ divam |
hṛdroghaṃ mamasūrya harimāṇaṃ ca nāśaya ||
śukeṣu me harimāṇaṃ ropaṇākāsu dadhmasi |
atho hāridraveṣu me harimāṇaṃ ni dadhmasi ||
udaghādayamādityo viśvena sahasā saha |
dviṣantaṃ mahyaṃ randhayan mo aham dviṣate radham ||


Next: Hymn 51