Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 24

कस्य नूनं कतमस्याम्र्तानां मनामहे चारु देवस्य नाम |
को नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च ||
अग्नेर्वयं परथमस्याम्र्तानां मनामहे चारु देवस्य नाम |
स नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च ||
अभि तवा देव सवितरीशानं वार्याणाम |
सदावन भागमीमहे ||
यश्चिद धि त इत्था भगः शशमानः पुरा निदः |
अद्वेषो हस्तयोर्दधे ||
भगभक्तस्य ते वयमुदशेम तवावसा |
मूर्धानं राय आरभे ||
नहि ते कषत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः |
नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य परमिनन्त्यभ्वम ||
अबुध्ने राजा वरुणो वनस्योर्ध्वं सतूपं ददते पूतदक्षः |
नीचीना सथुरुपरि बुध्न एषामस्मे अन्तर्निहिताःकेतवः सयुः ||
उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ |
अपदे पादा परतिधातवे.अकरुतापवक्ता हर्दयाविधश्चित ||
शतं ते राजन भिषजः सहस्रमुर्वी गभीरा सुमतिष टे अस्तु |
बाधस्व दूरे निरतिं पराचैः कर्तं चिदेनः पर मुमुग्ध्यस्मत ||
अमी य रक्षा निहितास उच्चा नक्तं दद्र्श्रे कुह चिद दिवेयुः |
अदब्धानि वरुणस्य वरतानि विचाकशच्चन्द्रमा नक्तमेति ||
तत तवा यामि बरह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः |
अहेळमानो वरुणेह बोध्युरुशंस मा न आयुःप्र मोषीः ||
तदिन नक्तं तद दिवा मह्यमाहुस्तदयं केतो हर्द आ वि चष्टे |
शुनःशेपो यमह्वद गर्भीतः सो अस्मान राजा वरुणो मुमोक्तु ||
शुनःशेपो हयह्वद गर्भीतस्त्रिष्वादित्यं दरुपदेषु बद्धः |
अवैनं राजा वरुणः सस्र्ज्याद विद्वानदब्धो वि मुमोक्तु पाशान ||
अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः |
कषयन्नस्मभ्यमसुर परचेता राजन्नेनांसि शिश्रथः कर्तानि ||
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं शरथाय |
अथा वयमादित्य वरते तवानागसो अदितये सयाम ||

kasya nūnaṃ katamasyāmṛtānāṃ manāmahe cāru devasya nāma |
ko no mahyā aditaye punardāt pitaraṃ ca dṛśeyaṃ mātaraṃ ca ||
aghnervayaṃ prathamasyāmṛtānāṃ manāmahe cāru devasya nāma |
sa no mahyā aditaye punardāt pitaraṃ ca dṛśeyaṃ mātaraṃ ca ||
abhi tvā deva savitarīśānaṃ vāryāṇām |
sadāvan bhāghamīmahe ||
yaścid dhi ta itthā bhaghaḥ śaśamānaḥ purā nidaḥ |
adveṣo hastayordadhe ||
bhaghabhaktasya te vayamudaśema tavāvasā |
mūrdhānaṃ rāya ārabhe ||
nahi te kṣatraṃ na saho na manyuṃ vayaścanāmī patayanta āpuḥ |
nemā āpo animiṣaṃ carantīrna ye vātasya praminantyabhvam ||
abudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ |
nīcīnā sthurupari budhna eṣāmasme antarnihitāḥketavaḥ syuḥ ||
uruṃ hi rājā varuṇaścakāra sūryāya panthāmanvetavā u |
apade pādā pratidhātave.akarutāpavaktā hṛdayāvidhaścit ||
śataṃ te rājan bhiṣajaḥ sahasramurvī ghabhīrā sumatiṣ ṭe astu |
bādhasva dūre nirtiṃ parācaiḥ kṛtaṃ cidenaḥ pra mumughdhyasmat ||
amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ |
adabdhāni varuṇasya vratāni vicākaśaccandramā naktameti ||
tat tvā yāmi brahmaṇā vandamānastadā śāste yajamāno havirbhiḥ |
aheḷamāno varuṇeha bodhyuruśaṃsa mā na āyuḥpra moṣīḥ ||
tadin naktaṃ tad divā mahyamāhustadayaṃ keto hṛda ā vi caṣṭe |
śunaḥśepo yamahvad ghṛbhītaḥ so asmān rājā varuṇo mumoktu ||
śunaḥśepo hyahvad ghṛbhītastriṣvādityaṃ drupadeṣu baddhaḥ |
avainaṃ rājā varuṇaḥ sasṛjyād vidvānadabdho vi mumoktu pāśān ||
ava te heḷo varuṇa namobhirava yajñebhirīmahe havirbhiḥ |
kṣayannasmabhyamasura pracetā rājannenāṃsi śiśrathaḥ kṛtāni ||
uduttamaṃ varuṇa pāśamasmadavādhamaṃ vi madhyamaṃ śrathāya |
athā vayamāditya vrate tavānāghaso aditaye syāma ||


Next: Hymn 25