Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 12

अग्निं दूतं वर्णीमहे होतारं विश्ववेदसम |
अस्य यज्ञस्य सुक्रतुम ||
अग्निम-अग्निं हवीमभिः सदा हवन्त विश्पतिम |
हव्यवाहं पुरुप्रियम ||
अग्ने देवानिहा वह जज्ञानो वर्क्तबर्हिषे |
असि होता न ईड्यः ||
तानुशतो वि बोधय यदग्ने यासि दूत्यम |
देवैरा सत्सि बर्हिषि ||
घर्ताहवन दीदिवः परति षम रिषतो दह |
अग्ने तवं रक्षस्विनः ||
अग्निनाग्निः समिध्यते कविर्ग्र्हपतिर्युवा |
हव्यवाड जुह्वास्यः ||
कविमग्निमुप सतुहि सत्यधर्माणमध्वरे |
देवममीवचातनम ||
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति |
तस्य सम पराविता भव ||
यो अग्निं देववीतये हविष्मानाविवासति |
तस्मै पावक मर्ळय ||
स नः पावक दीदिवो.अग्ने देवानिहा वह |
उप यज्ञं हविश्च नः ||
स न सतवान आ भर गायत्रेण नवीयसा |
रयिं वीरवतीमिषम ||
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः |
इमं सतोमं जुषस्व नः ||

aghniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam |
asya yajñasya sukratum ||
aghnim-aghniṃ havīmabhiḥ sadā havanta viśpatim |
havyavāhaṃ purupriyam ||
aghne devānihā vaha jajñāno vṛktabarhiṣe |
asi hotā na īḍyaḥ ||
tānuśato vi bodhaya yadaghne yāsi dūtyam |
devairā satsi barhiṣi ||
ghṛtāhavana dīdivaḥ prati ṣma riṣato daha |
aghne tvaṃ rakṣasvinaḥ ||
aghnināghniḥ samidhyate kavirghṛhapatiryuvā |
havyavāḍ juhvāsyaḥ ||
kavimaghnimupa stuhi satyadharmāṇamadhvare |
devamamīvacātanam ||
yastvāmaghne haviṣpatirdūtaṃ deva saparyati |
tasya sma prāvitā bhava ||
yo aghniṃ devavītaye haviṣmānāvivāsati |
tasmai pāvaka mṛḷaya ||
sa naḥ pāvaka dīdivo.aghne devānihā vaha |
upa yajñaṃ haviśca naḥ ||
sa na stavāna ā bhara ghāyatreṇa navīyasā |
rayiṃ vīravatīmiṣam ||
aghne śukreṇa śociṣā viśvābhirdevahūtibhiḥ |
imaṃ stomaṃ juṣasva naḥ ||


Next: Hymn 13