Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 10

गायन्ति तवा गायत्रिणो.अर्चन्त्यर्कमर्किणः |
बरह्माणस्त्वा शतक्रत उद वंशमिव येमिरे ||
यत सानोः सानुमारुहद भूर्यस्पष्ट कर्त्वम |
तदिन्द्रो अर्थं चेतति यूथेन वर्ष्णिरेजति ||
युक्ष्वा हि केशिना हरी वर्षणा कक्ष्यप्रा |
अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ||
एहि सतोमानभि सवराभि गर्णीह्या रुव |
बरह्म च नो वसोसचेन्द्र यज्ञं च वर्धय ||
उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे |
शक्रो यथा सुतेषु णो रारणत सख्येषु च ||
तमित सखित्व ईमहे तं राये तं सुवीर्ये |
स शक्र उत नः शकदिन्द्रो वसु दयमानः ||
सुविव्र्तं सुनिरजमिन्द्र तवादातमिद यशः |
गवामपव्रजं वर्धि कर्णुष्व राधो अद्रिवः ||
नहि तवा रोदसी उभे रघायमाणमिन्वतः |
जेषः सवर्वतीरपः सं गा अस्मभ्यं धूनुहि ||
आश्रुत्कर्ण शरुधी हवं नू चिद दधिष्व मे गिरः |
इन्द्र सतोममिमं मम कर्ष्वा युजश्चिदन्तरम ||
विद्मा हि तवा वर्षन्तमं वाजेषु हवनश्रुतम |
वर्षन्तमस्य हूमह ऊतिं सहस्रसातमाम ||
आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब |
नव्यमायुःप्र सू तिर कर्धी सहस्रसां रषिम ||
परि तवा गिर्वणो गिर इमा भवन्तु विश्वतः |
वर्द्धायुमनु वर्द्धयो जुष्टा भवन्तु जुष्टयः ||

ghāyanti tvā ghāyatriṇo.arcantyarkamarkiṇaḥ |
brahmāṇastvā śatakrata ud vaṃśamiva yemire ||
yat sānoḥ sānumāruhad bhūryaspaṣṭa kartvam |
tadindro arthaṃ cetati yūthena vṛṣṇirejati ||
yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā |
athā na indra somapā ghirāmupaśrutiṃ cara ||
ehi stomānabhi svarābhi ghṛṇīhyā ruva |
brahma ca no vasosacendra yajñaṃ ca vardhaya ||
ukthamindrāya śaṃsyaṃ vardhanaṃ puruniṣṣidhe |
śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca ||
tamit sakhitva īmahe taṃ rāye taṃ suvīrye |
sa śakra uta naḥ śakadindro vasu dayamānaḥ ||
suvivṛtaṃ sunirajamindra tvādātamid yaśaḥ |
ghavāmapavrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ ||
nahi tvā rodasī ubhe ṛghāyamāṇaminvataḥ |
jeṣaḥ svarvatīrapaḥ saṃ ghā asmabhyaṃ dhūnuhi ||
āśrutkarṇa śrudhī havaṃ nū cid dadhiṣva me ghiraḥ |
indra stomamimaṃ mama kṛṣvā yujaścidantaram ||
vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam |
vṛṣantamasya hūmaha ūtiṃ sahasrasātamām ||
ā tū na indra kauśika mandasānaḥ sutaṃ piba |
navyamāyuḥpra sū tira kṛdhī sahasrasāṃ ṛṣim ||
pari tvā ghirvaṇo ghira imā bhavantu viśvataḥ |
vṛddhāyumanu vṛddhayo juṣṭā bhavantu juṣṭayaḥ ||


Next: Hymn 11