Sacred Texts  Hinduism  Mahabharata  Index  Book 16 Index  Previous  Next 

Book 16 in English

The Mahabharata in Sanskrit

Book 16
Chapter 3

  1 [वै]
      एवं परयतमानानां वृष्णीनाम अन्धकैः सह
      कालॊ गृहाणि सार्वेणां परिचक्राम नित्यशः
  2 करालॊ विकटॊ मुण्डः पुरुषः कृष्णपिङ्गलः
      गृहाण्य अवेक्ष्य वृष्णीनां नादृश्यत पुनः कव चित
  3 उत्पेदिरे महावाता दारुणाश चा दिने दिने
      वृष्ण्यन्धकविनाशाय बहवॊ रॊमहर्षणाः
  4 विवृद्धमूषका रथ्या विभिन्नमणिकास तथा
      चीची कूचीति वाश्यन्त्यः सारिका वृष्णिवेश्मसु
      नॊपशाम्यति शब्दश च स दिवारात्रम एव हि
  5 अनुकुर्वन्न उलूकानां सारसा विरुतं तथा
      अजाः शिवानां च रुतम अन्वकुर्वत भारत
  6 पाण्डुरा रक्तपादाश च विहगाः कालचॊदिताः
      वृष्ण्यन्धकानां गेहेषु कपॊता वयचरंस तदा
  7 वयजायन्त खरा गॊषु करभाश्वतरीषु च
      शुनीष्व अपि बिडालाश च मूषका नकुलीषु च
  8 नापत्रपन्त पापानि कुर्वन्तॊ वृष्णयस तदा
      पराद्विषन बराह्मणांश चापि पितॄन देवांस तथैव च
  9 गुरूंश चाप्य अवमन्यन्त न तु राम जनार्दनौ
      पत्न्यः पतीन वयुच्चरन्त पत्नीश च पतयस तथा
  10 विभावसुः परज्वलितॊ वामं विपरिवर्तते
     नीललॊहित माञ्जिष्ठा विसृजन्न अर्चिषः पृथक
 11 उदयास्त मने नित्यं पुर्यां तस्यां दिवाकरः
     वयदृश्यतासकृत पुम्भिः कबन्धैः परिवारितः
 12 महानसेषु सिद्धे ऽनने संस्कृते ऽतीव भारत
     आहार्यमाणे कृमयॊ वयदृश्यन्त नराधिप
 13 पुण्याहे वाच्यमाने च जपत्सु च महात्मसु
     अभिधावन्तः शरूयन्ते न चादृश्यत कश चन
 14 परस्परं च नाक्षत्रं हन्यमानं पुनः पुनः
     गरहैर अपश्यन सार्वे ते नात्मानस तु कथं चन
 15 नदन्तं पाञ्चजन्यं च वृष्ण्यन्धकनिवेशने
     समन्तत परत्यवाश्यन्त रासभा दारुणस्वराः
 16 एवं पश्यन हृषीकेशः संप्राप्तं कालपर्ययम
     तरयॊदश्याम अमावास्यां तान दृष्ट्वा पराब्रवीद इदम
 17 चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः
     तदा च भरते युद्धे पराप्ता चाद्य कषयाय नः
 18 विमृशन्न एव कालं तं परिचिन्त्य जनार्दनः
     मेने पराप्तं स षट्त्रिंशं वर्वं वै केशि सूदनः
 19 पुत्रशॊकाभिसंतप्ता गान्धारी हतबान्धवा
     यद अनुव्याजहारार्ता तद इदं समुपागतम
 20 इदं च तद अनुप्राप्तम अब्रवीद यद युधिष्ठिरः
     पुरा वयूठेष्व अनीकेषु दृष्ट्वॊत्पातान सुदारुणान
 21 इत्य उक्त्वा वासुदेवस तु चिकीर्षन सत्यम एव तत
     आज्ञापयाम आस तदा तीर्थयात्रम अरिंदम
 22 अघॊषयन्त पुरुषास तत्र केशव शासनात
     तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः
  1 [vai]
      evaṃ prayatamānānāṃ vṛṣṇīnām andhakaiḥ saha
      kālo gṛhāṇi sārveṇāṃ paricakrāma nityaśaḥ
  2 karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ
      gṛhāṇy avekṣya vṛṣṇīnāṃ nādṛśyata punaḥ kva cit
  3 utpedire mahāvātā dāruṇāś cā dine dine
      vṛṣṇyandhakavināśāya bahavo romaharṣaṇāḥ
  4 vivṛddhamūṣakā rathyā vibhinnamaṇikās tathā
      cīcī kūcīti vāśyantyaḥ sārikā vṛṣṇiveśmasu
      nopaśāmyati śabdaś ca sa divārātram eva hi
  5 anukurvann ulūkānāṃ sārasā virutaṃ tathā
      ajāḥ śivānāṃ ca rutam anvakurvata bhārata
  6 pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ
      vṛṣṇyandhakānāṃ geheṣu kapotā vyacaraṃs tadā
  7 vyajāyanta kharā goṣu karabhāśvatarīṣu ca
      śunīṣv api biḍālāś ca mūṣakā nakulīṣu ca
  8 nāpatrapanta pāpāni kurvanto vṛṣṇayas tadā
      prādviṣan brāhmaṇāṃś cāpi pitṝn devāṃs tathaiva ca
  9 gurūṃś cāpy avamanyanta na tu rāma janārdanau
      patnyaḥ patīn vyuccaranta patnīś ca patayas tathā
  10 vibhāvasuḥ prajvalito vāmaṃ viparivartate
     nīlalohita māñjiṣṭhā visṛjann arciṣaḥ pṛthak
 11 udayāsta mane nityaṃ puryāṃ tasyāṃ divākaraḥ
     vyadṛśyatāsakṛt pumbhiḥ kabandhaiḥ parivāritaḥ
 12 mahānaseṣu siddhe 'nne saṃskṛte 'tīva bhārata
     āhāryamāṇe kṛmayo vyadṛśyanta narādhipa
 13 puṇyāhe vācyamāne ca japatsu ca mahātmasu
     abhidhāvantaḥ śrūyante na cādṛśyata kaś cana
 14 parasparaṃ ca nākṣatraṃ hanyamānaṃ punaḥ punaḥ
     grahair apaśyan sārve te nātmānas tu kathaṃ cana
 15 nadantaṃ pāñcajanyaṃ ca vṛṣṇyandhakaniveśane
     samantat pratyavāśyanta rāsabhā dāruṇasvarāḥ
 16 evaṃ paśyan hṛṣīkeśaḥ saṃprāptaṃ kālaparyayam
     trayodaśyām amāvāsyāṃ tān dṛṣṭvā prābravīd idam
 17 caturdaśī pañcadaśī kṛteyaṃ rāhuṇā punaḥ
     tadā ca bharate yuddhe prāptā cādya kṣayāya naḥ
 18 vimṛśann eva kālaṃ taṃ paricintya janārdanaḥ
     mene prāptaṃ sa ṣaṭtriṃśaṃ varvaṃ vai keśi sūdanaḥ
 19 putraśokābhisaṃtaptā gāndhārī hatabāndhavā
     yad anuvyājahārārtā tad idaṃ samupāgatam
 20 idaṃ ca tad anuprāptam abravīd yad yudhiṣṭhiraḥ
     purā vyūṭheṣv anīkeṣu dṛṣṭvotpātān sudāruṇān
 21 ity uktvā vāsudevas tu cikīrṣan satyam eva tat
     ājñāpayām āsa tadā tīrthayātram ariṃdama
 22 aghoṣayanta puruṣās tatra keśava śāsanāt
     tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ


Next: Chapter 4