Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 41

  1 [वै]
      ततस ते भरतश्रेष्ठाः समाजग्मुः परस्परम
      विगतक्रॊधमात्सर्याः सर्वे विगतकल्मषाः
  2 विधिं परमम आस्थाय बरह्मर्षिविहितं शुभम
      साम्प्रीत मनसः सर्वे देवलॊक इवामराः
  3 पुत्रः पित्रा च मात्रा च भार्या च पतिना सह
      भराता भरात्रा सखा चैव सख्या राजन समागताः
  4 पाण्डवास तु महेष्वासं कर्णं सौभद्रम एव च
      संप्रहर्षात समाजग्मुर दरौपदेयांश च सर्वशः
  5 ततस ते परीयमाणा वै कर्णेन सह पाण्डवाः
      समेत्य पृथिवीपालाः सौहृदे ऽवस्थिताभवन
  6 ऋषिप्रसादात ते ऽनये च कषत्रिया नष्टमन्यवः
      असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः
  7 एवं समागताः सर्वे गुरुभिर बान्धवैस तथा
      पुत्रैश च पुरुषव्याघ्राः कुरवॊ ऽनये च मानवाः
  8 तां रात्रिम एकां कृत्स्नां ते विहृत्य परीतमानसाः
      मेनिरे परितॊषेण नृपाः सवर्गसदॊ यथा
  9 नात्र शॊकॊ भयं तरासॊ नारतिर नायशॊ ऽभवत
      परस्परं समागम्य यॊधानां भरतर्षभ
  10 समागतास ताः पितृभिर भरातृभिः पतिभिः सुतैः
     मुदं परमिकां पराप्य नार्यॊ दुःखम अथात्यजन
 11 एकां रात्रिं विहृत्यैवं ते वीरास ताश च यॊषितः
     आमन्त्र्यान्यॊन्यम आश्लिष्य ततॊ जग्मुर यथागतम
 12 ततॊ विसर्जयाम आस लॊकांस तान मुनिपुंगवः
     कषणेनान्तर्हिताश चैव परेक्षताम एव ते ऽभवन
 13 अवगाह्य महात्मानः पुण्यां तरिपथगां नदीम
     सरथाः सध्वजाश चैव सवानि सथानानि भेजिरे
 14 देवलॊकं ययुः के चित के चिद बरह्म सदस तथा
     के चिच च वारुणं लॊकं के चित कौबेरम आप्नुवन
 15 तथा वैवस्वतं लॊकं के चिच चैवाप्नुवन नृपाः
     राक्षसानां पिशाचानां के चिच चाप्य उत्तरान कुरून
 16 विचित्रगतयः सर्वे या अवाप्यामरैः सह
     आजग्मुस ते महात्मानः सवाहाः सपदानुगाः
 17 गतेषु तेषु सर्वेषु सलिलस्थॊ महामुनिः
     धर्मशीलॊ महातेजाः कुरूणां हितकृत सदा
     ततः परॊवाच ताः सर्वाः कषत्रिया निहतेश्वराः
 18 या याः पतिकृताँल लॊकान इच्छन्ति परमस्त्रियः
     ता जाह्नवीजलं कषिप्रम अवगाहन्त्व अतन्द्रिताः
 19 ततस तस्य वचः शरुत्वा शरद्दधाना वराङ्गनाः
     शवशुरं समनुज्ञाप्य विविशुर जाह्नवीजलम
 20 विमुक्ता मानुषैर देहैस ततस ता भर्तृभिः सह
     समाजग्मुस तदा साध्व्याः सर्वा एव विशां पते
 21 एवं करमेण सर्वास ताः शीलवत्यः कुलस्त्रियः
     परविश्य तॊयं निर्मुक्ता जग्मुर भर्तृसलॊकताम
 22 दिव्यरूपसमायुक्ता दिव्याभरत भूषिताः
     दिव्यमाल्याम्बरधरा यथासां पतयस तथा
 23 ताः शीलसत्त्वसंपन्ना वितमस्का गल कलमाः
     सर्वाः सर्वगुणैर युक्ताः सवं सवं सथानं परपेदिरे
 24 यस्य यस्य च यः कामस तस्मिन काले ऽभवत तदा
     तं तं विसृष्टवान वयासॊ वरदॊ धर्मवत्सलः
 25 तच छरुत्वा नरदेवानां पुनरागमनं नराः
     जर्हृषुर मुदिताश चासन्न अन्यदेहगता अपि
 26 परियैः समागमं तेषां य इमं शृणुयान नरः
     परियाणि लभते नित्यम इह च परेत्य चैव ह
 27 इष्टबान्धव संयॊगम अनायासम अनामयम
     य इमं शरावयेद विद्वान संसिद्धिं पराप्नुयात पराम
 28 सवाध्याययुक्ताः पुरुषाः करिया युक्ताश च भारत
     अध्यात्मयॊगयुक्ताश च धृतिमन्तश च मानवाः
     शरुत्वा पर्व तव इदं नित्यम अवाप्स्यन्ति परां गतिम
  1 [vai]
      tatas te bharataśreṣṭhāḥ samājagmuḥ parasparam
      vigatakrodhamātsaryāḥ sarve vigatakalmaṣāḥ
  2 vidhiṃ paramam āsthāya brahmarṣivihitaṃ śubham
      sāmprīta manasaḥ sarve devaloka ivāmarāḥ
  3 putraḥ pitrā ca mātrā ca bhāryā ca patinā saha
      bhrātā bhrātrā sakhā caiva sakhyā rājan samāgatāḥ
  4 pāṇḍavās tu maheṣvāsaṃ karṇaṃ saubhadram eva ca
      saṃpraharṣāt samājagmur draupadeyāṃś ca sarvaśaḥ
  5 tatas te prīyamāṇā vai karṇena saha pāṇḍavāḥ
      sametya pṛthivīpālāḥ sauhṛde 'vasthitābhavan
  6 ṛṣiprasādāt te 'nye ca kṣatriyā naṣṭamanyavaḥ
      asauhṛdaṃ parityajya sauhṛde paryavasthitāḥ
  7 evaṃ samāgatāḥ sarve gurubhir bāndhavais tathā
      putraiś ca puruṣavyāghrāḥ kuravo 'nye ca mānavāḥ
  8 tāṃ rātrim ekāṃ kṛtsnāṃ te vihṛtya prītamānasāḥ
      menire paritoṣeṇa nṛpāḥ svargasado yathā
  9 nātra śoko bhayaṃ trāso nāratir nāyaśo 'bhavat
      parasparaṃ samāgamya yodhānāṃ bharatarṣabha
  10 samāgatās tāḥ pitṛbhir bhrātṛbhiḥ patibhiḥ sutaiḥ
     mudaṃ paramikāṃ prāpya nāryo duḥkham athātyajan
 11 ekāṃ rātriṃ vihṛtyaivaṃ te vīrās tāś ca yoṣitaḥ
     āmantryānyonyam āśliṣya tato jagmur yathāgatam
 12 tato visarjayām āsa lokāṃs tān munipuṃgavaḥ
     kṣaṇenāntarhitāś caiva prekṣatām eva te 'bhavan
 13 avagāhya mahātmānaḥ puṇyāṃ tripathagāṃ nadīm
     sarathāḥ sadhvajāś caiva svāni sthānāni bhejire
 14 devalokaṃ yayuḥ ke cit ke cid brahma sadas tathā
     ke cic ca vāruṇaṃ lokaṃ ke cit kauberam āpnuvan
 15 tathā vaivasvataṃ lokaṃ ke cic caivāpnuvan nṛpāḥ
     rākṣasānāṃ piśācānāṃ ke cic cāpy uttarān kurūn
 16 vicitragatayaḥ sarve yā avāpyāmaraiḥ saha
     ājagmus te mahātmānaḥ savāhāḥ sapadānugāḥ
 17 gateṣu teṣu sarveṣu salilastho mahāmuniḥ
     dharmaśīlo mahātejāḥ kurūṇāṃ hitakṛt sadā
     tataḥ provāca tāḥ sarvāḥ kṣatriyā nihateśvarāḥ
 18 yā yāḥ patikṛtāṁl lokān icchanti paramastriyaḥ
     tā jāhnavījalaṃ kṣipram avagāhantv atandritāḥ
 19 tatas tasya vacaḥ śrutvā śraddadhānā varāṅganāḥ
     śvaśuraṃ samanujñāpya viviśur jāhnavījalam
 20 vimuktā mānuṣair dehais tatas tā bhartṛbhiḥ saha
     samājagmus tadā sādhvyāḥ sarvā eva viśāṃ pate
 21 evaṃ krameṇa sarvās tāḥ śīlavatyaḥ kulastriyaḥ
     praviśya toyaṃ nirmuktā jagmur bhartṛsalokatām
 22 divyarūpasamāyuktā divyābharata bhūṣitāḥ
     divyamālyāmbaradharā yathāsāṃ patayas tathā
 23 tāḥ śīlasattvasaṃpannā vitamaskā gala klamāḥ
     sarvāḥ sarvaguṇair yuktāḥ svaṃ svaṃ sthānaṃ prapedire
 24 yasya yasya ca yaḥ kāmas tasmin kāle 'bhavat tadā
     taṃ taṃ visṛṣṭavān vyāso varado dharmavatsalaḥ
 25 tac chrutvā naradevānāṃ punarāgamanaṃ narāḥ
     jarhṛṣur muditāś cāsann anyadehagatā api
 26 priyaiḥ samāgamaṃ teṣāṃ ya imaṃ śṛṇuyān naraḥ
     priyāṇi labhate nityam iha ca pretya caiva ha
 27 iṣṭabāndhava saṃyogam anāyāsam anāmayam
     ya imaṃ śrāvayed vidvān saṃsiddhiṃ prāpnuyāt parām
 28 svādhyāyayuktāḥ puruṣāḥ kriyā yuktāś ca bhārata
     adhyātmayogayuktāś ca dhṛtimantaś ca mānavāḥ
     śrutvā parva tv idaṃ nityam avāpsyanti parāṃ gatim


Next: Chapter 42