Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 30

  1 [वै]
      आज्ञापयाम आस ततः सेनां भरतसत्तमः
      अर्जुन परमुखैर गुप्तां लॊकपालॊपमैर नरैः
  2 यॊगॊ यॊग इति परीत्या ततः शब्दॊ महान अभूत
      करॊशतां सादिनां तत्र युज्यतां युज्यताम इति
  3 के चिद यानैर नरा जग्मुः के चिद अश्वैर मनॊजवैः
      रथैश च नगराकारैः परदीप्तज्वलनॊपमैः
  4 गजेन्द्रैश च तथैवान्ये के चिद उष्ट्रैर नराधिप
      पदातिनस तथैवान्ये नखरप्रासयॊधिनः
  5 पौरजानपदाश चैव यानैर बहुविधैस तथा
      अन्वयुः कुरुराजानं धृतराष्ट्र दिदृक्षया
  6 स चापि राजवचनाम आचार्यॊ गौतमः कृपः
      सेनाम आदाय सेनानी परययाव आश्रमं परति
  7 ततॊ दविजैर वृतः शरीमान कुरुराजॊ युधिष्ठिरः
      संस्तूयमानॊ बहुभिः सूतमागधबन्दिभिः
  8 पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि
      रथानीकेन महता निर्ययौ कुरुनन्दनः
  9 गजैश चाचलसंकाशैर भीमकर्मा वृकॊदरः
      सज्जयन्त्रायुधॊपेतैः परययौ मारुतात्मजः
  10 माद्रीपुत्राव अपि तथा हयारॊहैः सुसंवृतौ
     जग्मतुः परीतिजननौ संनद्ध कवचध्वजौ
 11 अर्जुनश च महातेजा रथेनादित्यवर्चसा
     वशीश्वेतैर हयैर दिव्यैर युक्तेनान्वगमन नृपम
 12 दरौपदी परमुखाश चापि सत्री संग्घाः शिबिका गताः
     सत्र्यध्यक्षयुक्ताः परययुर विसृजन्तॊ ऽमितं वसु
 13 समृद्धनरनागाश्वं वेणुवीणा निनादितम
     शुशुभे पाण्डवं सैन्यं तत तदा भरतर्षभ
 14 नदीतीरेषु रम्येषु सरत्सु च विशां पते
     वासान कृत्वा करमेणाथ जग्मुस ते कुरुपुंगवाः
 15 युयुत्सुश च महातेजा धौम्यश चैव पुरॊहितः
     युधिष्ठिरस्य वचनात पुरगुप्तिं परचक्रतुः
 16 ततॊ युधिष्ठिरॊ राजा कुरुक्षेत्रम अवातरत
     करमेणॊत्तीर्य यमुनां नदीं परमपावनीम
 17 स ददर्शाश्रमं दूराद राजर्षेस तस्य धीमतः
     शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह
 18 ततः परमुदितः सर्वॊ जनस तद वनम अञ्जसा
     विवेश सुमहानादैर आपूर्य भरतर्षभ
  1 [vai]
      ājñāpayām āsa tataḥ senāṃ bharatasattamaḥ
      arjuna pramukhair guptāṃ lokapālopamair naraiḥ
  2 yogo yoga iti prītyā tataḥ śabdo mahān abhūt
      krośatāṃ sādināṃ tatra yujyatāṃ yujyatām iti
  3 ke cid yānair narā jagmuḥ ke cid aśvair manojavaiḥ
      rathaiś ca nagarākāraiḥ pradīptajvalanopamaiḥ
  4 gajendraiś ca tathaivānye ke cid uṣṭrair narādhipa
      padātinas tathaivānye nakharaprāsayodhinaḥ
  5 paurajānapadāś caiva yānair bahuvidhais tathā
      anvayuḥ kururājānaṃ dhṛtarāṣṭra didṛkṣayā
  6 sa cāpi rājavacanām ācāryo gautamaḥ kṛpaḥ
      senām ādāya senānī prayayāv āśramaṃ prati
  7 tato dvijair vṛtaḥ śrīmān kururājo yudhiṣṭhiraḥ
      saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ
  8 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
      rathānīkena mahatā niryayau kurunandanaḥ
  9 gajaiś cācalasaṃkāśair bhīmakarmā vṛkodaraḥ
      sajjayantrāyudhopetaiḥ prayayau mārutātmajaḥ
  10 mādrīputrāv api tathā hayārohaiḥ susaṃvṛtau
     jagmatuḥ prītijananau saṃnaddha kavacadhvajau
 11 arjunaś ca mahātejā rathenādityavarcasā
     vaśīśvetair hayair divyair yuktenānvagaman nṛpam
 12 draupadī pramukhāś cāpi strī saṃgghāḥ śibikā gatāḥ
     stryadhyakṣayuktāḥ prayayur visṛjanto 'mitaṃ vasu
 13 samṛddhanaranāgāśvaṃ veṇuvīṇā nināditam
     śuśubhe pāṇḍavaṃ sainyaṃ tat tadā bharatarṣabha
 14 nadītīreṣu ramyeṣu saratsu ca viśāṃ pate
     vāsān kṛtvā krameṇātha jagmus te kurupuṃgavāḥ
 15 yuyutsuś ca mahātejā dhaumyaś caiva purohitaḥ
     yudhiṣṭhirasya vacanāt puraguptiṃ pracakratuḥ
 16 tato yudhiṣṭhiro rājā kurukṣetram avātarat
     krameṇottīrya yamunāṃ nadīṃ paramapāvanīm
 17 sa dadarśāśramaṃ dūrād rājarṣes tasya dhīmataḥ
     śatayūpasya kauravya dhṛtarāṣṭrasya caiva ha
 18 tataḥ pramuditaḥ sarvo janas tad vanam añjasā
     viveśa sumahānādair āpūrya bharatarṣabha


Next: Chapter 31