Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 8

  1 [वयास]
      युधिष्ठिर महाबाहॊ यद आह कुरुनन्दनः
      धृतराष्ट्रॊ महात्मा तवां तत कुरुष्वाव्विचारयन
  2 अयं हि वृद्धॊ नृपतिर हतपुत्रॊ विशेषतः
      नेदं कृच्छ्रं चिरतरं सहेद इति मतिर मम
  3 गान्धारी च महाभागा पराज्ञा करुणवेदिनी
      पुत्रशॊकं महाराज धैर्येणॊद्वहते भृशम
  4 अहाम अप्य एतद एव तवां बरवीमि कुरु मे वचः
      अजुज्ञां लभतां राजा मा वृथेह मरिष्यति
  5 राजर्षीणां पुराणानाम अनुयातु गतिं नृपः
      राजर्षीणां हि सर्वेषाम अन्ते वनम उपाश्रयः
  6 [वै]
      इत्य उक्तः स तदा राजा वयासेनाद्भुत कर्मणा
      परत्युवाच महातेजा धर्मराजॊ युधिष्ठिरः
  7 भगवान एव नॊ मान्यॊ भगवान एव नॊ गुरुः
      भगवान अस्य राज्यस्य कुलस्य च परायणम
  8 अहं तु पुत्रॊ भगवान पिता राजा गुरुश च मे
      निदेशवर्ती च पितुः पुत्रॊ भवति धर्मतः
  9 इत्य उक्तः स तु तं पराह वयासॊ धर्मभृतां वरः
      युधिष्ठिरं महातेजाः पुनर एव विशां पते
  10 एवम एतन महाबाहॊ यथा वदसि भारत
     राजायं वृद्धतां पराप्तः परमाणे परमे सथितः
 11 सॊ ऽयं मयाभ्यनुज्ञातस तवया च पृथिवीपते
     करॊतु सवम अभिप्राय मास्य विघ्नकरॊ भव
 12 एष एव परॊ धर्मॊ राजर्षीणां युधिष्ठिर
     समरे वा भवेन मृत्युर वने वा विधिपूर्वकम
 13 पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता
     शिष्यभूतेन राजायं गुरुवत पर्युपासितः
 14 करतुभिर दक्षिणावद्भिर अन्नपर्वत शॊभितैः
     महद्भिर इष्टं भॊगश च भुक्ताश पुत्रश च पालिताः
 15 पुत्र संस्थं च विपुलं राज्यं विप्रॊषिते तवयि
     तरयॊदश समा भुक्तं दत्तं च विविधं वसु
 16 तवया चायं नरव्याघ्र गुरुशुश्रूषया नृपः
     आराधितः सभृत्येन गान्धारी च यशस्विनी
 17 अनुजानीहि पितरं समयॊ ऽसय तपॊ विधौ
     न मन्युर विद्यते चास्य सुसूक्ष्मॊ ऽपि युधिष्ठिर
 18 एतावद उक्त्वा वचनम अनुज्ञाप्य च पार्थिवम
     तथास्त्व इति च तेनॊक्तः कौन्तेयेन ययौ वनम
 19 गते भगवति वयासे राजा पाण्डुसुतस ततः
     परॊवाच पितरं वृद्धं मन्दं मन्दम इवानतः
 20 यद आह भगवान वयासॊ यच चापि भवतॊ मतम
     यद आह च महेष्वासः कृपॊ विदुर एव च
 21 युयुत्सुः संजयश चैव तत कर्तास्म्य अहम अञ्जसा
     सर्वे हय एते ऽनुमान्या मे कुलस्यास्य हितैषिणः
 22 इदं तु याचे नृपते तवाम अहं शिरसा नतः
     करियतां तावद आहारस ततॊ गच्छाश्रमं परति
  1 [vyāsa]
      yudhiṣṭhira mahābāho yad āha kurunandanaḥ
      dhṛtarāṣṭro mahātmā tvāṃ tat kuruṣvāvvicārayan
  2 ayaṃ hi vṛddho nṛpatir hataputro viśeṣataḥ
      nedaṃ kṛcchraṃ cirataraṃ sahed iti matir mama
  3 gāndhārī ca mahābhāgā prājñā karuṇavedinī
      putraśokaṃ mahārāja dhairyeṇodvahate bhṛśam
  4 ahām apy etad eva tvāṃ bravīmi kuru me vacaḥ
      ajujñāṃ labhatāṃ rājā mā vṛtheha mariṣyati
  5 rājarṣīṇāṃ purāṇānām anuyātu gatiṃ nṛpaḥ
      rājarṣīṇāṃ hi sarveṣām ante vanam upāśrayaḥ
  6 [vai]
      ity uktaḥ sa tadā rājā vyāsenādbhuta karmaṇā
      pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ
  7 bhagavān eva no mānyo bhagavān eva no guruḥ
      bhagavān asya rājyasya kulasya ca parāyaṇam
  8 ahaṃ tu putro bhagavān pitā rājā guruś ca me
      nideśavartī ca pituḥ putro bhavati dharmataḥ
  9 ity uktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ
      yudhiṣṭhiraṃ mahātejāḥ punar eva viśāṃ pate
  10 evam etan mahābāho yathā vadasi bhārata
     rājāyaṃ vṛddhatāṃ prāptaḥ pramāṇe parame sthitaḥ
 11 so 'yaṃ mayābhyanujñātas tvayā ca pṛthivīpate
     karotu svam abhiprāya māsya vighnakaro bhava
 12 eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira
     samare vā bhaven mṛtyur vane vā vidhipūrvakam
 13 pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā
     śiṣyabhūtena rājāyaṃ guruvat paryupāsitaḥ
 14 kratubhir dakṣiṇāvadbhir annaparvata śobhitaiḥ
     mahadbhir iṣṭaṃ bhogaś ca bhuktāś putraś ca pālitāḥ
 15 putra saṃsthaṃ ca vipulaṃ rājyaṃ viproṣite tvayi
     trayodaśa samā bhuktaṃ dattaṃ ca vividhaṃ vasu
 16 tvayā cāyaṃ naravyāghra guruśuśrūṣayā nṛpaḥ
     ārādhitaḥ sabhṛtyena gāndhārī ca yaśasvinī
 17 anujānīhi pitaraṃ samayo 'sya tapo vidhau
     na manyur vidyate cāsya susūkṣmo 'pi yudhiṣṭhira
 18 etāvad uktvā vacanam anujñāpya ca pārthivam
     tathāstv iti ca tenoktaḥ kaunteyena yayau vanam
 19 gate bhagavati vyāse rājā pāṇḍusutas tataḥ
     provāca pitaraṃ vṛddhaṃ mandaṃ mandam ivānataḥ
 20 yad āha bhagavān vyāso yac cāpi bhavato matam
     yad āha ca maheṣvāsaḥ kṛpo vidura eva ca
 21 yuyutsuḥ saṃjayaś caiva tat kartāsmy aham añjasā
     sarve hy ete 'numānyā me kulasyāsya hitaiṣiṇaḥ
 22 idaṃ tu yāce nṛpate tvām ahaṃ śirasā nataḥ
     kriyatāṃ tāvad āhāras tato gacchāśramaṃ prati


Next: Chapter 9