Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 6

  1 [य]
      न मां परीणयते राज्यं तवय्य एवं दुःखिते नृप
      धिन माम अस्तु सुदुर्बुद्धिं राज्यसक्तं परमादिनम
  2 यॊ ऽहं भवन्तं दुःखार्तम उपवासकृशं नृप
      यताहारं कषितिशयं नाविन्दं भरातृभिः सह
  3 अहॊ ऽसमि वञ्चितॊ मूढॊ भवता गूढबुद्धिना
      विश्वासयित्वा पूर्वं मां यद इदं दुःखम अश्नुथाः
  4 किं मे राज्येन भॊगैर वा किं यज्ञैः किं सुखेन वा
      यस्य मे तवं महीपाल दुःखान्य एतान्य अवाप्तवान
  5 पीडितं चापि जानामि राज्यम आत्मानम एव च
      अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर
  6 भवान पिता भवान माता भवान नः परमॊ गुरुः
      भवता विप्रहीणा हि कव नु तिष्ठामहे वयम
  7 औरसॊ भवतः पुत्रॊ युयुत्सुर नृपसत्तम
      अस्तु राजा महाराज यं चान्यं मन्यते भवान
  8 अहं वनं गमिष्यामि भवान राज्यं परशास्त्व इदम
      न माम अयशसा दग्धं भूयस तवं दग्धुम अर्हसि
  9 नाहं राजा भवान राजा भवता परवान अहम
      कथं गुरुं तवां धर्मज्ञम अनुज्ञातुम इहॊत्सहे
  10 न मन्युर हृदि नः कश चिद दुर्यॊधनकृते ऽनघ
     भवितव्यं तथा तद धि वयं ते चैव मॊहिताः
 11 वयं हि पुत्रा भवतॊ यथा दुर्यॊधनादयः
     गान्धारी चैव कुन्ती च निर्वेशेषे मते मम
 12 स मां तवं यदि राजेन्द्र परित्यज्य गमिष्यसि
     पृष्ठतस तवानुयास्यामि सत्येनात्मानम आलभे
 13 इयं हि वसुसंपूर्णा मही सागरमेखला
     भवता विप्रहीणस्य न मे परीतिकरी भवेत
 14 भवदीयम इदं सर्वं शिरसा तवां परसादये
     तवदधीनाः सम राजेन्द्र वयेतु ते मानसॊ जवरः
 15 भवितव्यम अनुप्राप्तं मन्ये तवां तज जनाधिप
     दिष्ट्या शुश्रूषमाणस तवां मॊक्ष्यामि मनसॊ जवरम
 16 [धृ]
     तापस्ये मे मनस तात वर्तते कुरुनन्दन
     उचितं हि कुले ऽसमाकम अरण्यगमनं परभॊ
 17 चिरम अस्म्य उषितः पुत्र चिरं शुश्रूषितस तवया
     वृद्धं माम अभ्यनुज्ञातुं तवम अर्हसि जनाधिप
 18 [वै]
     इत्य उक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम
     उवाच वचनं राजा धृतराष्ट्रॊ ऽमबिका सुतः
 19 संजयं च महामात्रं कृपं चापि महारथम
     अनुनेतुम इहेच्छामि भवद्भिः पृथिवीपतिम
 20 गलायते मे मनॊ हीदं मुखं च परिशुष्यति
     वयसा च परकृष्टेन वाग वयायामेन चैव हि
 21 इत्य उक्त्वा स तु धर्मात्मा वृद्धॊ राजा कुरूद्वहः
     गान्धारीं शिश्रिये धीमान सहसैव गतासुवत
 22 तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरु पार्थिवम
     आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा
 23 [य]
     यस्य नागसहस्रेण दश संख्येन वै बलम
     सॊ ऽयं नारीम उपाश्रित्य शेते राजा गतासुवत
 24 आयसी परतिमा येन भीमसेनस्य वै पुरा
     चूर्णीकृता बलवता सबलार्थी शरितः सत्रियम
 25 धिग अस्तु माम अधर्मज्ञं धिग बुद्धिं धिक च मे शरुतम
     यत्कृते पृथिवीपालः शेते ऽयम अतथॊचितः
 26 अहम अप्य उपवत्स्यामि यथैवायं गुरुर मम
     यदि राजा न भुङ्क्ते ऽयं गान्धारी च यशस्विनी
 27 [वै]
     ततॊ ऽसय पाणिना राजा जलशीतेन पाण्डवः
     उरॊ मुखं च शनकैः पर्यमार्जत धर्मवित
 28 तेन रत्नौषधिमता पुण्येनच सुगन्धिना
     पाणिस्पर्शेन राज्ञस तु राजा संज्ञाम अवाप ह
  1 [y]
      na māṃ prīṇayate rājyaṃ tvayy evaṃ duḥkhite nṛpa
      dhin mām astu sudurbuddhiṃ rājyasaktaṃ pramādinam
  2 yo 'haṃ bhavantaṃ duḥkhārtam upavāsakṛśaṃ nṛpa
      yatāhāraṃ kṣitiśayaṃ nāvindaṃ bhrātṛbhiḥ saha
  3 aho 'smi vañcito mūḍho bhavatā gūḍhabuddhinā
      viśvāsayitvā pūrvaṃ māṃ yad idaṃ duḥkham aśnuthāḥ
  4 kiṃ me rājyena bhogair vā kiṃ yajñaiḥ kiṃ sukhena vā
      yasya me tvaṃ mahīpāla duḥkhāny etāny avāptavān
  5 pīḍitaṃ cāpi jānāmi rājyam ātmānam eva ca
      anena vacasā tubhyaṃ duḥkhitasya janeśvara
  6 bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ
      bhavatā viprahīṇā hi kva nu tiṣṭhāmahe vayam
  7 auraso bhavataḥ putro yuyutsur nṛpasattama
      astu rājā mahārāja yaṃ cānyaṃ manyate bhavān
  8 ahaṃ vanaṃ gamiṣyāmi bhavān rājyaṃ praśāstv idam
      na mām ayaśasā dagdhaṃ bhūyas tvaṃ dagdhum arhasi
  9 nāhaṃ rājā bhavān rājā bhavatā paravān aham
      kathaṃ guruṃ tvāṃ dharmajñam anujñātum ihotsahe
  10 na manyur hṛdi naḥ kaś cid duryodhanakṛte 'nagha
     bhavitavyaṃ tathā tad dhi vayaṃ te caiva mohitāḥ
 11 vayaṃ hi putrā bhavato yathā duryodhanādayaḥ
     gāndhārī caiva kuntī ca nirveśeṣe mate mama
 12 sa māṃ tvaṃ yadi rājendra parityajya gamiṣyasi
     pṛṣṭhatas tvānuyāsyāmi satyenātmānam ālabhe
 13 iyaṃ hi vasusaṃpūrṇā mahī sāgaramekhalā
     bhavatā viprahīṇasya na me prītikarī bhavet
 14 bhavadīyam idaṃ sarvaṃ śirasā tvāṃ prasādaye
     tvadadhīnāḥ sma rājendra vyetu te mānaso jvaraḥ
 15 bhavitavyam anuprāptaṃ manye tvāṃ taj janādhipa
     diṣṭyā śuśrūṣamāṇas tvāṃ mokṣyāmi manaso jvaram
 16 [dhṛ]
     tāpasye me manas tāta vartate kurunandana
     ucitaṃ hi kule 'smākam araṇyagamanaṃ prabho
 17 ciram asmy uṣitaḥ putra ciraṃ śuśrūṣitas tvayā
     vṛddhaṃ mām abhyanujñātuṃ tvam arhasi janādhipa
 18 [vai]
     ity uktvā dharmarājānaṃ vepamānaḥ kṛtāñjalim
     uvāca vacanaṃ rājā dhṛtarāṣṭro 'mbikā sutaḥ
 19 saṃjayaṃ ca mahāmātraṃ kṛpaṃ cāpi mahāratham
     anunetum ihecchāmi bhavadbhiḥ pṛthivīpatim
 20 glāyate me mano hīdaṃ mukhaṃ ca pariśuṣyati
     vayasā ca prakṛṣṭena vāg vyāyāmena caiva hi
 21 ity uktvā sa tu dharmātmā vṛddho rājā kurūdvahaḥ
     gāndhārīṃ śiśriye dhīmān sahasaiva gatāsuvat
 22 taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kuru pārthivam
     ārtiṃ rājā yayau tūrṇaṃ kaunteyaḥ paravīrahā
 23 [y]
     yasya nāgasahasreṇa daśa saṃkhyena vai balam
     so 'yaṃ nārīm upāśritya śete rājā gatāsuvat
 24 āyasī pratimā yena bhīmasenasya vai purā
     cūrṇīkṛtā balavatā sabalārthī śritaḥ striyam
 25 dhig astu mām adharmajñaṃ dhig buddhiṃ dhik ca me śrutam
     yatkṛte pṛthivīpālaḥ śete 'yam atathocitaḥ
 26 aham apy upavatsyāmi yathaivāyaṃ gurur mama
     yadi rājā na bhuṅkte 'yaṃ gāndhārī ca yaśasvinī
 27 [vai]
     tato 'sya pāṇinā rājā jalaśītena pāṇḍavaḥ
     uro mukhaṃ ca śanakaiḥ paryamārjata dharmavit
 28 tena ratnauṣadhimatā puṇyenaca sugandhinā
     pāṇisparśena rājñas tu rājā saṃjñām avāpa ha


Next: Chapter 7