Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 96

  1 [ज]
      कॊ ऽसौ नकुल रूपेण शिरसा काञ्चनेन वै
      पराह मानुषवद वाचम एतत पृष्टॊ वदस्व मे
  2 [व]
      एतत पूर्वं न पृष्टॊ ऽहं न चास्माभिः परभाषितम
      शरूयतां नकुलॊ यॊ ऽसौ यथा वाग अस्य मानुषी
  3 शराद्धं संकल्पयाम आस जमदग्निः पुरा किल
      हॊमधेनुस तम आगाच च सवयं चापि दुदॊह ताम
  4 तत कषीरं सथापयाम आस नवे भाण्डे दृढे शुचौ
      तच च करॊधः सवरूपेण पिठरं पर्यवर्तयत
  5 जिज्ञासुस तम ऋषिश्रेष्ठं किं कुर्याद विप्रिये कृते
      इति संचिन्त्य दुर्मेधा धर्षयाम आस तत पयः
  6 तम आज्ञाय मुनिः करॊधं नैवास्य चुकुपे ततः
      स तु करॊधस तम आहेदं पराञ्जलिर मूर्तिमान सथितः
  7 जितॊ ऽसमीति भृगुश्रेष्ठ भृगवॊ हय अतिरॊषणाः
      लॊके मिथ्या परवादॊ ऽयं यत तवयास्मि पराजितः
  8 सॊ ऽहं तवयि सथितॊ हय अद्य कषमावति महात्मनि
      बिभेमि तपसः साधॊ परसादं कुरु मे विभॊ
  9 [ज]
      साक्षाद दृष्टॊ ऽसि मे करॊध गच्छ तवं विगतज्वरः
      न ममापकृतं ते ऽदय न मन्युर विद्यते मम
  10 यान उद्धिश्य तु संकल्पः पयसॊ ऽसय कृतॊ मया
     पितरस ते महाभागास तेभ्यॊ बुध्यस्व गम्यताम
 11 इत्य उक्तॊ जातसंत्रासः स तत्रान्तर अधीयत
     पितॄणाम अभिषङ्गात तु नकुलत्वम उपागतः
 12 स तान परसादयाम आस शापस्यान्तॊ भवेद इति
     तैश चाप्य उक्तॊ यदा धर्मं कषेप्स्यसे मॊक्ष्यसे तदा
 13 तैश चॊक्तॊ यज्ञियान देशान धर्मारण्यानि चैव ह
     जुगुप्सन परिधावन स यज्ञं तं समुपासदत
 14 धर्मपुत्रम अथाक्षिप्य सक्तु परस्थेन तेन सः
     मुक्तः शापात ततः करॊधॊ धर्मॊ हय आसीद युधिष्ठिरः
 15 एवम एतत तदा वृत्तं तस्य यज्ञे महात्मनः
     पश्यतां चापि नस तत्र नकुलॊ ऽनतर्हितस तदा
  1 [j]
      ko 'sau nakula rūpeṇa śirasā kāñcanena vai
      prāha mānuṣavad vācam etat pṛṣṭo vadasva me
  2 [v]
      etat pūrvaṃ na pṛṣṭo 'haṃ na cāsmābhiḥ prabhāṣitam
      śrūyatāṃ nakulo yo 'sau yathā vāg asya mānuṣī
  3 śrāddhaṃ saṃkalpayām āsa jamadagniḥ purā kila
      homadhenus tam āgāc ca svayaṃ cāpi dudoha tām
  4 tat kṣīraṃ sthāpayām āsa nave bhāṇḍe dṛḍhe śucau
      tac ca krodhaḥ svarūpeṇa piṭharaṃ paryavartayat
  5 jijñāsus tam ṛṣiśreṣṭhaṃ kiṃ kuryād vipriye kṛte
      iti saṃcintya durmedhā dharṣayām āsa tat payaḥ
  6 tam ājñāya muniḥ krodhaṃ naivāsya cukupe tataḥ
      sa tu krodhas tam āhedaṃ prāñjalir mūrtimān sthitaḥ
  7 jito 'smīti bhṛguśreṣṭha bhṛgavo hy atiroṣaṇāḥ
      loke mithyā pravādo 'yaṃ yat tvayāsmi parājitaḥ
  8 so 'haṃ tvayi sthito hy adya kṣamāvati mahātmani
      bibhemi tapasaḥ sādho prasādaṃ kuru me vibho
  9 [j]
      sākṣād dṛṣṭo 'si me krodha gaccha tvaṃ vigatajvaraḥ
      na mamāpakṛtaṃ te 'dya na manyur vidyate mama
  10 yān uddhiśya tu saṃkalpaḥ payaso 'sya kṛto mayā
     pitaras te mahābhāgās tebhyo budhyasva gamyatām
 11 ity ukto jātasaṃtrāsaḥ sa tatrāntar adhīyata
     pitṝṇām abhiṣaṅgāt tu nakulatvam upāgataḥ
 12 sa tān prasādayām āsa śāpasyānto bhaved iti
     taiś cāpy ukto yadā dharmaṃ kṣepsyase mokṣyase tadā
 13 taiś cokto yajñiyān deśān dharmāraṇyāni caiva ha
     jugupsan paridhāvan sa yajñaṃ taṃ samupāsadat
 14 dharmaputram athākṣipya saktu prasthena tena saḥ
     muktaḥ śāpāt tataḥ krodho dharmo hy āsīd yudhiṣṭhiraḥ
 15 evam etat tadā vṛttaṃ tasya yajñe mahātmanaḥ
     paśyatāṃ cāpi nas tatra nakulo 'ntarhitas tadā


Next: Chapter 1