Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 91

  1 [व]
      शमयित्वा पशून अन्यान विधिवद दविजसत्तमाः
      तुरगं तं यथाशास्त्रम आलभन्त दविजातयः
  2 ततः संज्ञाप्य तुरगं विधिवद याजकर्षभाः
      उपसंवेशयन राजंस ततस तां दरुपदात्मजाम
      कलाभिस तिसृभी राजन यथाविधि मनस्विनीम
  3 उद्धृत्य तु वपां तस्य यथाशास्त्रं दविजर्षभाः
      शरपयाम आसुर अव्यग्राः शास्त्रवद भरतर्षभ
  4 तं वपा धूमगन्धं तु धर्मराजः सहानुजः
      उपाजिघ्रद यथान्यायं सर्वपाप्मापहं तदा
  5 शिष्टान्य अङ्गानि यान्य आसंस तस्याश्वस्य नराधिप
      तान्य अग्नौ जुहुवुर धीराः समस्ताः षॊडशर्त्विजः
  6 संस्थाप्यैवं तस्य राज्ञस तं करतुं शक्र तेजसः
      वयासः स शिष्यॊ भगवान वर्धयाम आस तं नृपम
  7 ततॊ युधिष्ठिरः परादात सदस्येभ्यॊ यथाविधि
      कॊटीसहस्रं निष्काणां वयासाय तु वसुंधराम
  8 परतिगृह्य धरां राजन वयासः सत्यवती सुतः
      अब्रवीद भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम
  9 पृथिवी भवतस तव एषां संन्यस्ता राजसत्तम
      निष्क्रयॊ दीयतां मह्यं बराह्मणा हि धनार्थिनः
  10 युधिष्ठिरस तु तान विप्रान परत्युवाच महामनाः
     भरातृभिः सहितॊ धीमान मध्ये राज्ञां महात्मनाम
 11 अश्वमेधे महायज्ञे पृथिवी दक्षिणा समृता
     अर्जुनेन जिता सेयम ऋत्विग्भ्यः परापिता मया
 12 वनं परवेक्ष्ये विप्रेन्द्रॊ विभजध्वं महीम इमाम
     चतुर्धा पृथिवीं कृत्वा चातुर्हॊत्र परमाणतः
 13 नाहम आदातुम इच्छामि बरह्म सवं मुनिसत्तमाः
     इदं हि मे मतं नित्यं भरातॄणां च ममानघाः
 14 इत्य उक्तवति तस्मिंस ते भरातरॊ दरौपदी च सा
     एवम एतद इति पराहुस तद अभूद रॊमहर्षणम
 15 ततॊ ऽनतरिक्षे वाग आसीत साधु साध्व इति भारत
     तथैव दविजसंघानां शंसतां विबभौ सवनः
 16 दवैपायनस तथॊक्तस तु पुनर एव युधिष्ठिरम
     उवाच मध्ये विप्राणाम इदं संपूजयन मुनिः
 17 दत्तैषा भवता मह्यं तां ते परतिददाम्य अहम
     हिरण्यं दीयताम एभ्यॊ दविजातिभ्यॊ धरास तु ते
 18 ततॊ ऽबरवीद वासुदेवॊ धर्मराजं युधिष्ठिरम
     यथाह भगवान वयासस तथा तत कर्तुम अर्हसि
 19 इत्य उक्तः स कुरुश्रेष्ठः परीतात्मा भरातृभिः सह
     कॊटॊ कॊटिकृतां परादाद दक्षिणां तरिगुणां करतॊः
 20 न करिष्यति तल लॊके कश चिद अन्यॊ नराधिपः
     यत्कृतं कुरु सिंहेन मरुत्तस्यानुकुर्वता
 21 परतिगृह्य तु तद दरव्यं कृष्ण दवौपायनः परभुः
     ऋत्विग्भ्यः परददौ विद्वांश चतुर्धा वयभजंश च ते
 22 पृथिव्या निष्क्रयं दत्त्वा तद धिरण्यं युधिष्ठिरः
     धूतपाप्मा जितस्वर्गॊ मुमुदे भरातृभिः सह
 23 ऋत्विजस तम अपर्यन्तं सुवर्णनिचयं तदा
     वयभजन्त दविजातिभ्यॊ यथॊत्साहं यथाबलम
 24 यज्ञवाटे तु यत किं चिद धिरण्यम अपि भूषणम
     तॊरणानि च यूपांश च घटाः पात्रीस तथेष्टकाः
     युधिष्ठिराभ्यनुज्ञाताः सर्वं तद वयभजन दविजाः
 25 अनन्तरं बराह्मणेभ्यः कषत्रिया जह्रिरे वसु
     तथा विट शूद्र संघाश च तथान्ये मलेच्छ जातयः
     कालेन महता जह्रुस तत सुवर्णं ततस ततः
 26 ततस ते बराह्मणाः सर्वे मुदिता जग्मुर आलयान
     तर्पिता वसुना तेन धर्मराज्ञा महात्मना
 27 सवम अंशं भगवान वयासः कुन्त्यै पादाभिवादनात
     परददौ तस्य महतॊ हिरण्यस्य महाद्युतिः
 28 शवशुरात परीतिदायं तं पराप्य सा परीतिमानसा
     चकार पुण्यं लॊके तु सुमहान्तं पृथा तदा
 29 गत्वा तव अवभृथं राजा विपाप्मा भरातृभिः सह
     सभाज्यमानः शुशुभे महेन्द्रॊ दैवतैर इव
 30 पाण्डवाश च महीपालैः समेतैः संवृतास तदा
     अशॊभन्त महाराज गरहास तारागणैर इव
 31 राजभ्यॊ ऽपि ततः परादाद रत्नानि विविधानि च
     गजान अश्वान अलंकारान सत्रियॊ वस्त्राणि काञ्चनम
 32 तद धनौघम अपर्यन्तं पार्थः पार्थिव मण्डले
     विसृजञ शुशुभे राजा यथा वैश्रवणस तथा
 33 आनाय्य च तथा वीरं राजानं बभ्रु वाहनम
     परदाय विपुलं वित्तं गृहान परस्थापयत तदा
 34 दुःशलायाश च तं पौत्रं बालकं पार्थिवर्षभ
     सवराज्ये पितृभिर गुप्ते परीत्या समभिषेचयत
 35 राज्ञश चैवापि तान सर्वान सुविभक्तान सुपूजितान
     परस्थापयाम आस वशीकुरुराजॊ युधिष्ठिरः
 36 एवं बभूव यज्ञः स धर्मराजस्य धीमतः
     बह्व अन्नधनरत्नौघः सुरा मैरेय सागरः
 37 सर्पिः पङ्का हरदा यत्र बहवश चान्न पर्वताः
     रसाला कर्दमाः कुल्या बभूवुर भरतर्षभ
 38 भक्ष्यषाण्डव रागाणां करियतां भुज्यताम इति
     पशूनां वध्यतां चापि नान्तस तत्र सम दृश्यते
 39 मत्तॊन्मत्त परमुदितं परगीत युवती जनम
     मृदङ्गशङ्खशब्दैश च मनॊरमम अभूत तदा
 40 दीयतां भुज्यतां चेति दिवारात्रम अवारितम
     तं महॊत्सव संकाशम अतिहृष्ट जनाकुलम
     कथयन्ति सम पुरुषा नानादेशनिवासिनः
 41 वर्षित्वा धनधाराभिः कामै रत्नैर धनैस तथा
     विपाप्मा भरतश्रेष्ठः कृतार्थ पराविशत पुरम
  1 [v]
      śamayitvā paśūn anyān vidhivad dvijasattamāḥ
      turagaṃ taṃ yathāśāstram ālabhanta dvijātayaḥ
  2 tataḥ saṃjñāpya turagaṃ vidhivad yājakarṣabhāḥ
      upasaṃveśayan rājaṃs tatas tāṃ drupadātmajām
      kalābhis tisṛbhī rājan yathāvidhi manasvinīm
  3 uddhṛtya tu vapāṃ tasya yathāśāstraṃ dvijarṣabhāḥ
      śrapayām āsur avyagrāḥ śāstravad bharatarṣabha
  4 taṃ vapā dhūmagandhaṃ tu dharmarājaḥ sahānujaḥ
      upājighrad yathānyāyaṃ sarvapāpmāpahaṃ tadā
  5 śiṣṭāny aṅgāni yāny āsaṃs tasyāśvasya narādhipa
      tāny agnau juhuvur dhīrāḥ samastāḥ ṣoḍaśartvijaḥ
  6 saṃsthāpyaivaṃ tasya rājñas taṃ kratuṃ śakra tejasaḥ
      vyāsaḥ sa śiṣyo bhagavān vardhayām āsa taṃ nṛpam
  7 tato yudhiṣṭhiraḥ prādāt sadasyebhyo yathāvidhi
      koṭīsahasraṃ niṣkāṇāṃ vyāsāya tu vasuṃdharām
  8 pratigṛhya dharāṃ rājan vyāsaḥ satyavatī sutaḥ
      abravīd bharataśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram
  9 pṛthivī bhavatas tv eṣāṃ saṃnyastā rājasattama
      niṣkrayo dīyatāṃ mahyaṃ brāhmaṇā hi dhanārthinaḥ
  10 yudhiṣṭhiras tu tān viprān pratyuvāca mahāmanāḥ
     bhrātṛbhiḥ sahito dhīmān madhye rājñāṃ mahātmanām
 11 aśvamedhe mahāyajñe pṛthivī dakṣiṇā smṛtā
     arjunena jitā seyam ṛtvigbhyaḥ prāpitā mayā
 12 vanaṃ pravekṣye viprendro vibhajadhvaṃ mahīm imām
     caturdhā pṛthivīṃ kṛtvā cāturhotra pramāṇataḥ
 13 nāham ādātum icchāmi brahma svaṃ munisattamāḥ
     idaṃ hi me mataṃ nityaṃ bhrātṝṇāṃ ca mamānaghāḥ
 14 ity uktavati tasmiṃs te bhrātaro draupadī ca sā
     evam etad iti prāhus tad abhūd romaharṣaṇam
 15 tato 'ntarikṣe vāg āsīt sādhu sādhv iti bhārata
     tathaiva dvijasaṃghānāṃ śaṃsatāṃ vibabhau svanaḥ
 16 dvaipāyanas tathoktas tu punar eva yudhiṣṭhiram
     uvāca madhye viprāṇām idaṃ saṃpūjayan muniḥ
 17 dattaiṣā bhavatā mahyaṃ tāṃ te pratidadāmy aham
     hiraṇyaṃ dīyatām ebhyo dvijātibhyo dharās tu te
 18 tato 'bravīd vāsudevo dharmarājaṃ yudhiṣṭhiram
     yathāha bhagavān vyāsas tathā tat kartum arhasi
 19 ity uktaḥ sa kuruśreṣṭhaḥ prītātmā bhrātṛbhiḥ saha
     koṭo koṭikṛtāṃ prādād dakṣiṇāṃ triguṇāṃ kratoḥ
 20 na kariṣyati tal loke kaś cid anyo narādhipaḥ
     yatkṛtaṃ kuru siṃhena maruttasyānukurvatā
 21 pratigṛhya tu tad dravyaṃ kṛṣṇa dvaupāyanaḥ prabhuḥ
     ṛtvigbhyaḥ pradadau vidvāṃś caturdhā vyabhajaṃś ca te
 22 pṛthivyā niṣkrayaṃ dattvā tad dhiraṇyaṃ yudhiṣṭhiraḥ
     dhūtapāpmā jitasvargo mumude bhrātṛbhiḥ saha
 23 ṛtvijas tam aparyantaṃ suvarṇanicayaṃ tadā
     vyabhajanta dvijātibhyo yathotsāhaṃ yathābalam
 24 yajñavāṭe tu yat kiṃ cid dhiraṇyam api bhūṣaṇam
     toraṇāni ca yūpāṃś ca ghaṭāḥ pātrīs tatheṣṭakāḥ
     yudhiṣṭhirābhyanujñātāḥ sarvaṃ tad vyabhajan dvijāḥ
 25 anantaraṃ brāhmaṇebhyaḥ kṣatriyā jahrire vasu
     tathā viṭ śūdra saṃghāś ca tathānye mleccha jātayaḥ
     kālena mahatā jahrus tat suvarṇaṃ tatas tataḥ
 26 tatas te brāhmaṇāḥ sarve muditā jagmur ālayān
     tarpitā vasunā tena dharmarājñā mahātmanā
 27 svam aṃśaṃ bhagavān vyāsaḥ kuntyai pādābhivādanāt
     pradadau tasya mahato hiraṇyasya mahādyutiḥ
 28 śvaśurāt prītidāyaṃ taṃ prāpya sā prītimānasā
     cakāra puṇyaṃ loke tu sumahāntaṃ pṛthā tadā
 29 gatvā tv avabhṛthaṃ rājā vipāpmā bhrātṛbhiḥ saha
     sabhājyamānaḥ śuśubhe mahendro daivatair iva
 30 pāṇḍavāś ca mahīpālaiḥ sametaiḥ saṃvṛtās tadā
     aśobhanta mahārāja grahās tārāgaṇair iva
 31 rājabhyo 'pi tataḥ prādād ratnāni vividhāni ca
     gajān aśvān alaṃkārān striyo vastrāṇi kāñcanam
 32 tad dhanaugham aparyantaṃ pārthaḥ pārthiva maṇḍale
     visṛjañ śuśubhe rājā yathā vaiśravaṇas tathā
 33 ānāyya ca tathā vīraṃ rājānaṃ babhru vāhanam
     pradāya vipulaṃ vittaṃ gṛhān prasthāpayat tadā
 34 duḥśalāyāś ca taṃ pautraṃ bālakaṃ pārthivarṣabha
     svarājye pitṛbhir gupte prītyā samabhiṣecayat
 35 rājñaś caivāpi tān sarvān suvibhaktān supūjitān
     prasthāpayām āsa vaśīkururājo yudhiṣṭhiraḥ
 36 evaṃ babhūva yajñaḥ sa dharmarājasya dhīmataḥ
     bahv annadhanaratnaughaḥ surā maireya sāgaraḥ
 37 sarpiḥ paṅkā hradā yatra bahavaś cānna parvatāḥ
     rasālā kardamāḥ kulyā babhūvur bharatarṣabha
 38 bhakṣyaṣāṇḍava rāgāṇāṃ kriyatāṃ bhujyatām iti
     paśūnāṃ vadhyatāṃ cāpi nāntas tatra sma dṛśyate
 39 mattonmatta pramuditaṃ pragīta yuvatī janam
     mṛdaṅgaśaṅkhaśabdaiś ca manoramam abhūt tadā
 40 dīyatāṃ bhujyatāṃ ceti divārātram avāritam
     taṃ mahotsava saṃkāśam atihṛṣṭa janākulam
     kathayanti sma puruṣā nānādeśanivāsinaḥ
 41 varṣitvā dhanadhārābhiḥ kāmai ratnair dhanais tathā
     vipāpmā bharataśreṣṭhaḥ kṛtārtha prāviśat puram


Next: Chapter 92