Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 88

  1 [व]
      समागतान वेद विदॊ राज्ञश च पृथिवीश्वरान
      दृष्ट्वा युधिष्ठिरॊ राजा भीमसेनम अथाब्रवीत
  2 उपयाता नरव्याघ्रा य इमे जगद ईश्वराः
      एतेषां करियतां पूजा पूजार्हा हि नरेश्वराः
  3 इत्य उक्तः स तथा चक्रे नरेन्द्रेण यशस्विना
      भीमसेनॊ महातेजा यमाभ्यां सह भारत
  4 अथाभ्यगच्छद गॊविन्दॊ वृष्णिभिः सहधर्मजम
      बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः
  5 युयुधानेन सहितः परद्युम्नेन गदेन च
      निशठेनाथ साम्बेन तथैव कृतवर्मणा
  6 तेषाम अपि परां पूजां चक्रे भीमॊ महाभुजः
      विविशुस ते च वेश्मानि रत्नवन्ति नरर्षभाः
  7 युधिष्ठिर समीपे तु कथान्ते मधुसूदनः
      अर्जुनं कथयाम आस बहु संग्रामकर्शितम
  8 स तं पप्रच्छ कौन्तेयः पुनः पुनर अरिंदमम
      धर्मराड भरातरं जिष्णुं समाचष्ट जगत्पतिः
  9 आगमद दवारकावासी ममाप्तः पुरुषॊ नृप
      यॊ ऽदराक्षीत पाण्डवश्रेष्ठं बहु संग्रामकर्शितम
  10 समीपे च महाबाहुम आचष्ट च मम परभॊ
     कुरु कार्याणि कौन्तेय हयमेधार्थ सिद्धये
 11 इत्य उक्तः परत्युवाचैनं धर्मराजॊ युधिष्ठिरः
     दिष्ट्या स कुशली जिष्णुर उपयाति च माधव
 12 तव यत संदिदेशासौ पाण्डवानां बलाग्रणीः
     तद आख्यातुम इहेच्छामि भवता यदुनन्दन
 13 इत्य उक्ते राजशार्दूल वृष्ण्यन्धकपतिस तदा
     परॊवाचेदं वचॊ वाग्मी धर्मात्मानं युधिष्ठिरम
 14 इदम आह महाराज पार्थ वाक्यं नरः स माम
     वाच्यॊ युधिष्ठिरः कृष्ण काले वाक्यम इदं मम
 15 आगमिष्यन्ति राजानः सर्वतः कौरवान परति
     तेषाम एकैकशः पूजा कार्येत्य एतत कषमं हि नः
 16 इत्य एतद वचनाद राजा विज्ञाप्यॊ मम मानद
     न तदात्ययिकम हि सयाद यद अर्घ्यानयने भवेत
 17 कर्तुम अर्हति तद राजा भवांश चाप्य अनुमन्यताम
     राजद्वेषाद विनश्येयुर नेमा राजन परजाः पुनः
 18 इदम अन्यच च कौन्तेय वचः स पुरुषॊ ऽबरवीत
     धनंजयस्य नृपते तन मे निगदतः शृणु
 19 उपयास्यति यज्ञं नॊ मणिपूर पतिर नृपः
     पुत्रॊ मम महातेजा दयितॊ बभ्रु वाहनः
 20 तं भवान मद अपेक्षार्थं विधिवत परतिपूजयेत
     स हि भक्तॊ ऽनुरक्तश च मम नित्यम इति परभॊ
 21 इत्य एतद वचनं शरुत्वा धर्मराजॊ युधिष्ठिरः
     अभिनन्द्यास्य तद वाक्यम इदं वचनम अब्रवीत
  1 [v]
      samāgatān veda vido rājñaś ca pṛthivīśvarān
      dṛṣṭvā yudhiṣṭhiro rājā bhīmasenam athābravīt
  2 upayātā naravyāghrā ya ime jagad īśvarāḥ
      eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ
  3 ity uktaḥ sa tathā cakre narendreṇa yaśasvinā
      bhīmaseno mahātejā yamābhyāṃ saha bhārata
  4 athābhyagacchad govindo vṛṣṇibhiḥ sahadharmajam
      baladevaṃ puraskṛtya sarvaprāṇabhṛtāṃ varaḥ
  5 yuyudhānena sahitaḥ pradyumnena gadena ca
      niśaṭhenātha sāmbena tathaiva kṛtavarmaṇā
  6 teṣām api parāṃ pūjāṃ cakre bhīmo mahābhujaḥ
      viviśus te ca veśmāni ratnavanti nararṣabhāḥ
  7 yudhiṣṭhira samīpe tu kathānte madhusūdanaḥ
      arjunaṃ kathayām āsa bahu saṃgrāmakarśitam
  8 sa taṃ papraccha kaunteyaḥ punaḥ punar ariṃdamam
      dharmarāḍ bhrātaraṃ jiṣṇuṃ samācaṣṭa jagatpatiḥ
  9 āgamad dvārakāvāsī mamāptaḥ puruṣo nṛpa
      yo 'drākṣīt pāṇḍavaśreṣṭhaṃ bahu saṃgrāmakarśitam
  10 samīpe ca mahābāhum ācaṣṭa ca mama prabho
     kuru kāryāṇi kaunteya hayamedhārtha siddhaye
 11 ity uktaḥ pratyuvācainaṃ dharmarājo yudhiṣṭhiraḥ
     diṣṭyā sa kuśalī jiṣṇur upayāti ca mādhava
 12 tava yat saṃdideśāsau pāṇḍavānāṃ balāgraṇīḥ
     tad ākhyātum ihecchāmi bhavatā yadunandana
 13 ity ukte rājaśārdūla vṛṣṇyandhakapatis tadā
     provācedaṃ vaco vāgmī dharmātmānaṃ yudhiṣṭhiram
 14 idam āha mahārāja pārtha vākyaṃ naraḥ sa mām
     vācyo yudhiṣṭhiraḥ kṛṣṇa kāle vākyam idaṃ mama
 15 āgamiṣyanti rājānaḥ sarvataḥ kauravān prati
     teṣām ekaikaśaḥ pūjā kāryety etat kṣamaṃ hi naḥ
 16 ity etad vacanād rājā vijñāpyo mama mānada
     na tadātyayikam hi syād yad arghyānayane bhavet
 17 kartum arhati tad rājā bhavāṃś cāpy anumanyatām
     rājadveṣād vinaśyeyur nemā rājan prajāḥ punaḥ
 18 idam anyac ca kaunteya vacaḥ sa puruṣo 'bravīt
     dhanaṃjayasya nṛpate tan me nigadataḥ śṛṇu
 19 upayāsyati yajñaṃ no maṇipūra patir nṛpaḥ
     putro mama mahātejā dayito babhru vāhanaḥ
 20 taṃ bhavān mad apekṣārthaṃ vidhivat pratipūjayet
     sa hi bhakto 'nuraktaś ca mama nityam iti prabho
 21 ity etad vacanaṃ śrutvā dharmarājo yudhiṣṭhiraḥ
     abhinandyāsya tad vākyam idaṃ vacanam abravīt


Next: Chapter 89