Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 56

  1 [व]
      स तं दृष्ट्वा तथा भूतं राजानं घॊरदर्शनम
      दीर्घश्मश्रु धरं नॄणां शॊणितेन समुक्षितम
  2 चकार न वयथां विप्रॊ राजा तव एनम अथाब्रवीत
      परत्युत्थाय महातेजा भयकर्ता यमॊपमः
  3 दिष्ट्या तवम असि कल्याण षष्ठे काले ममान्तिकम
      भक्षं मृगयमाणस्य संप्राप्तॊ दविजसत्तम
  4 [उ]
      राजन गुर्वर्थिनं विद्धि चरन्तं माम इहागतम
      न च गुर्वर्थम उद्युक्तं हिंस्यम आहुर मनीषिणः
  5 [र]
      षष्ठे काले ममाहारॊ विहितॊ दविजसत्तम
      न च शक्यः समुत्स्रष्टुं कषुधितेन मयाद्य वै
  6 [उ]
      एवम अस्तु महाराज समयः करियतां तु मे
      गुर्वर्थम अभिनिर्वर्त्य पुनर एष्यामि ते वशम
  7 संश्रुतश च मया यॊ ऽरथॊ गुरवे राजसत्तम
      ददासि विप्रमुख्येभ्यस तवं हि रत्नानि सर्वशः
  8 दाता तवं च नरव्याघ्र पात्रभूतः कषिताव इह
      पात्रं परतिग्रहे चापि विद्धि मां नृपसत्तम
  9 उपाकृत्य गुरॊर अर्थं तवद आयत्तम अरिंदम
      समयेनेह राजेन्द्र पुनर एष्यामि ते वशम
  10 सत्यं ते परतिजानामि नात्र मिथ्यास्ति किं चन
     अनृतं नॊक्तपूर्वं मे सवैरेष्व अपि कुतॊ ऽनयथा
 11 [स]
     यदि मत्तस तवद आयत्तॊ गुर्वर्थः कृत एव सः
     यदि चास्मि परतिग्राह्यः सांप्रतं तद बरवीहि मे
 12 [उ]
     परतिग्राह्यॊ मतॊ मे तवं सदैव पुरुषर्षभ
     सॊ ऽहं तवाम अनुसंप्राप्तॊ भिक्षितुं मणिकुण्डले
 13 [स]
     पत्न्यास ते मम विप्रर्षे रुचिरे मणिकुण्डले
     वरयार्थं तवम अन्यं वै तं ते दास्यमि सुव्रत
 14 [उ]
     अलं ते वयपदेशेन परमाणं यदि ते वयम
     परयच्छ कुण्डले मे तवं सत्यवाग भव पार्थिव
 15 [व]
     इत्य उक्तस तव अब्रवीद राजा तम उत्तङ्कं पुनर वचः
     गच्छ मद्वचनाद देवीं बरूहि देहीति सत्तम
 16 सैवम उक्ता तवया नूनं मद्वाक्येन शुचिस्मिता
     परदास्यति दविजश्रेष्ठ कुण्डले ते न संशयः
 17 [उ]
     कव पत्नी भवतः शक्या मया दरष्टुं नरेश्वर
     सवयं वापि भवान पत्नीं किमर्थं नॊपसर्पति
 18 [स]
     दरक्ष्यते तां भवान अद्य कस्मिंश चिद वननिर्झरे
     षष्ठे काले न हि मया सा शक्या दरष्टुम अद्य वै
 19 उत्तङ्कस तु तथॊक्तः स जगाम भरतर्षभ
     मदयन्तीं च दृष्ट्वा सॊ ऽजञापयत सवं परयॊजनम
 20 सौदास वचनं शरुत्वा ततः सा पृथुलॊचना
     परत्युवाच महाबुद्धिम उत्तङ्कं जनमेजय
 21 एवम एतन महाब्रह्मन नानृतं वदसे ऽनघ
     अभिज्ञानं तु किं चित तवं समानेतुम इहार्हसि
 22 इमे हि दिव्ये मणिकुण्डले मे; देवाश च यक्षाश च महॊरगाश च
     तैस तैर उपायैः परिहर्तु कामाश; छिद्रेषु नित्यं परितर्कयन्ति
 23 निक्षिप्तम एतद भुवि पन्नगास तु; रत्नं समासाद्य परामृषेयुः
     यक्षास तथॊच्छिष्ट धृतं सुराश च; निद्रावशं तवा परिधर्षयेयुः
 24 छिद्रेष्व एतेषु हि सदा हय अधृष्येषु दविजर्षभ
     देवराक्षसनागानाम अप्रमत्तेन धार्यते
 25 सयन्देते हि दिवा रुक्मं रात्रौ च दविजसत्तम
     नक्तं नक्षत्रताराणां परभाम आक्षिप्य वर्तते
 26 एते हय आमुच्य भगवन कषुत्पिपासा भयं कुतः
     विषाग्निश्वापदेभ्यश च भयं जातु न विद्यते
 27 हरस्वेन चैते आमुक्ते भवतॊ हरस्वके तदा
     अनुरूपेण चामुक्ते तत परमाणे हि जायतः
 28 एवंविधे ममैते वै कुण्डले परमार्चिते
     तरिषु लॊकेषु विख्याते तद अभिज्ञानम आनय
  1 [v]
      sa taṃ dṛṣṭvā tathā bhūtaṃ rājānaṃ ghoradarśanam
      dīrghaśmaśru dharaṃ nṝṇāṃ śoṇitena samukṣitam
  2 cakāra na vyathāṃ vipro rājā tv enam athābravīt
      pratyutthāya mahātejā bhayakartā yamopamaḥ
  3 diṣṭyā tvam asi kalyāṇa ṣaṣṭhe kāle mamāntikam
      bhakṣaṃ mṛgayamāṇasya saṃprāpto dvijasattama
  4 [u]
      rājan gurvarthinaṃ viddhi carantaṃ mām ihāgatam
      na ca gurvartham udyuktaṃ hiṃsyam āhur manīṣiṇaḥ
  5 [r]
      ṣaṣṭhe kāle mamāhāro vihito dvijasattama
      na ca śakyaḥ samutsraṣṭuṃ kṣudhitena mayādya vai
  6 [u]
      evam astu mahārāja samayaḥ kriyatāṃ tu me
      gurvartham abhinirvartya punar eṣyāmi te vaśam
  7 saṃśrutaś ca mayā yo 'rtho gurave rājasattama
      dadāsi vipramukhyebhyas tvaṃ hi ratnāni sarvaśaḥ
  8 dātā tvaṃ ca naravyāghra pātrabhūtaḥ kṣitāv iha
      pātraṃ pratigrahe cāpi viddhi māṃ nṛpasattama
  9 upākṛtya guror arthaṃ tvad āyattam ariṃdama
      samayeneha rājendra punar eṣyāmi te vaśam
  10 satyaṃ te pratijānāmi nātra mithyāsti kiṃ cana
     anṛtaṃ noktapūrvaṃ me svaireṣv api kuto 'nyathā
 11 [s]
     yadi mattas tvad āyatto gurvarthaḥ kṛta eva saḥ
     yadi cāsmi pratigrāhyaḥ sāṃprataṃ tad bravīhi me
 12 [u]
     pratigrāhyo mato me tvaṃ sadaiva puruṣarṣabha
     so 'haṃ tvām anusaṃprāpto bhikṣituṃ maṇikuṇḍale
 13 [s]
     patnyās te mama viprarṣe rucire maṇikuṇḍale
     varayārthaṃ tvam anyaṃ vai taṃ te dāsyami suvrata
 14 [u]
     alaṃ te vyapadeśena pramāṇaṃ yadi te vayam
     prayaccha kuṇḍale me tvaṃ satyavāg bhava pārthiva
 15 [v]
     ity uktas tv abravīd rājā tam uttaṅkaṃ punar vacaḥ
     gaccha madvacanād devīṃ brūhi dehīti sattama
 16 saivam uktā tvayā nūnaṃ madvākyena śucismitā
     pradāsyati dvijaśreṣṭha kuṇḍale te na saṃśayaḥ
 17 [u]
     kva patnī bhavataḥ śakyā mayā draṣṭuṃ nareśvara
     svayaṃ vāpi bhavān patnīṃ kimarthaṃ nopasarpati
 18 [s]
     drakṣyate tāṃ bhavān adya kasmiṃś cid vananirjhare
     ṣaṣṭhe kāle na hi mayā sā śakyā draṣṭum adya vai
 19 uttaṅkas tu tathoktaḥ sa jagāma bharatarṣabha
     madayantīṃ ca dṛṣṭvā so 'jñāpayat svaṃ prayojanam
 20 saudāsa vacanaṃ śrutvā tataḥ sā pṛthulocanā
     pratyuvāca mahābuddhim uttaṅkaṃ janamejaya
 21 evam etan mahābrahman nānṛtaṃ vadase 'nagha
     abhijñānaṃ tu kiṃ cit tvaṃ samānetum ihārhasi
 22 ime hi divye maṇikuṇḍale me; devāś ca yakṣāś ca mahoragāś ca
     tais tair upāyaiḥ parihartu kāmāś; chidreṣu nityaṃ paritarkayanti
 23 nikṣiptam etad bhuvi pannagās tu; ratnaṃ samāsādya parāmṛṣeyuḥ
     yakṣās tathocchiṣṭa dhṛtaṃ surāś ca; nidrāvaśaṃ tvā paridharṣayeyuḥ
 24 chidreṣv eteṣu hi sadā hy adhṛṣyeṣu dvijarṣabha
     devarākṣasanāgānām apramattena dhāryate
 25 syandete hi divā rukmaṃ rātrau ca dvijasattama
     naktaṃ nakṣatratārāṇāṃ prabhām ākṣipya vartate
 26 ete hy āmucya bhagavan kṣutpipāsā bhayaṃ kutaḥ
     viṣāgniśvāpadebhyaś ca bhayaṃ jātu na vidyate
 27 hrasvena caite āmukte bhavato hrasvake tadā
     anurūpeṇa cāmukte tat pramāṇe hi jāyataḥ
 28 evaṃvidhe mamaite vai kuṇḍale paramārcite
     triṣu lokeṣu vikhyāte tad abhijñānam ānaya


Next: Chapter 57