Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 35

  1 [अर्जुन]
      बरह्म यत परमं वेद्यं तन मे वयाख्यातुम अर्हसि
      भवतॊ हि परसादेन सूक्ष्मे मे रमते मतिः
  2 [वा]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      संवादं मॊक्षसंयुक्तं शिष्यस्य गुरुणा सह
  3 कश चिद बराह्मणम आसीनम आचार्यं संशितव्रतम
      शिष्यः पप्रच्छ मेधावी किंश चिच छरेयः परंतप
  4 भगवन्तं परपन्नॊ ऽहं निःश्रेयसपरायणः
      याचे तवां शिरसा विप्र यद बरूयां तद विचक्ष्व मे
  5 तम एवं वादिनं पार्थ शिष्यं गुरुर उवाच ह
      कथयस्व परवक्ष्यामि यत्र ते संशयॊ दविज
  6 इत्य उक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः
      पराञ्जलिः परिपप्रच्छ यत तच छृणु महामते
  7 [षिस्य]
      कुतश चाहं कुतश च तवं तत सत्यं बरूहि यत परम
      कुतॊ जातानि भूतानि सथावराणि चराणि च
  8 केन जीवन्ति भूतानि तेषाम आयुः किम आत्मकम
      किं सत्यं किं तपॊ विप्र के गुणाः सद्भिर ईरिताः
      के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम
  9 एतान मे भगवन परश्नान याथातथ्येन सत्तम
      वक्तुम अर्हसि विप्रर्षे यथावद इह तत्त्वतः
  10 [वा]
     तस्मै संप्रतिपन्नाय यथावत परिपृच्छते
     शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने
     छाया भूताय दान्ताय यतये बरह्मचारिणे
 11 तान परश्नान अब्रवीत पार्त्थ मेधावी स धृतव्रतः
     गुरुः कुरु कुलश्रेष्ठ सम्यक सर्वान अरिंदम
 12 बरह्म परॊक्तम इदं धर्मम ऋषिप्रवर सेवितम
     वेद विद्या समावाप्यं तत्त्वभूतार्थ भावनम
 13 भूतभव्य भविष्यादि धर्मकामार्थ निश्चयम
     सिद्धसंघ परिज्ञातं पुराकल्पं सनातनम
 14 परवक्ष्ये ऽहं महाप्राज्ञ पदम उत्तमम अद्य ते
     बुद्ध्वा यद इह संशिद्धा भवन्तीह मनीषिणः
 15 उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम
     बृहस्पतिभरद्वाजौ गौतमॊ भार्गवस तथा
 16 वसिष्ठः काश्यपश चैव विश्वामित्रॊ ऽतरिर एव च
     मार्गान सर्वान परिक्रम्य परिश्रान्ताः सवकर्मभिः
 17 ऋषिम आङ्गिरसं वृद्धं पुरस्कृत्य तु ते दविजाः
     ददृशुर बरह्मभवने बरह्माणं वीतकल्मषम
 18 तं परणम्य महात्मानं सुखासीनं महर्षयः
     पप्रच्छुर विनयॊपेता निःश्रेयसम इदं परम
 19 कथं कर्म करियात साधु कथं मुच्येत किल्बिषात
     के नॊ मार्गाः शिवाश च सयुः किं सत्यं किं च दुष्कृतम
 20 केनॊभौ कर्म पन्थानौ महत्त्वं केन विन्दति
     परलयं चापवर्गं च भूतानां परभवाप्ययौ
 21 इत्य उक्तः स मुनिश्रेष्ठैर यद आह परपितामहः
     तत ते ऽहं संप्रवक्ष्यामि शृणु शिष्ययथागमम
 22 [बरह्मा]
     सत्याद भूतानि जातानि सथावराणि चराणि च
     तपसा तानि जीवन्ति इति तद वित्तसु वरताः
 23 सवां यॊनिं पुनर आगम्य वर्तन्ते सवेन कर्मणा
     सत्यं हि गुणसंयुक्तं नियतं पञ्च लक्षणम
 24 बरह्मसत्यं तपः सत्यं सत्यं चैव परजापतिः
     सत्याद भूतानि जातानि भूतं सत्यम अयं महत
 25 तस्मात सत्याश्रया विप्रा नित्यं यॊगपरायणाः
     अतीतक्रॊधसंतापा नियता धर्मसेतवः
 26 अन्यॊन्यनियतान वैद्यान धर्मसेतु परवर्तकान
     तान अहं संप्रवक्ष्यामि शाश्वताँल लॊकभावनान
 27 चातुर्विद्यं तथा वर्णांश चतुरश चाश्रमान पृथक
     धर्मम एकं चतुष्पादं नित्यम आहुर मनीषिणः
 28 पन्थानं वः परवक्ष्यामि शिवं कषेमकरं दविजाः
     नियतं बरह्म भावाय यातं पूर्वं मनीषिभिः
 29 गदतस तं ममाद्येह पन्थानं दुर्विदं परम
     निबॊधत महाभागा निखिलेन परं परम
 30 बरह्म चारिकम एवाहुर आश्रमं परथमं पदम
     गार्हस्थ्यं तु दवितीयं सयाद वानप्रस्थम अतः परम
     ततः परं तु विज्ञेयम अध्यात्मं परमं पदम
 31 जयॊतिर आकाशम आदित्यॊ वायुर इन्द्रः परजापतिः
     नॊपैति यावद अध्यात्मं तावद एतान न पश्यति
     तस्यॊपायं परवक्ष्यामि पुरस्तात तं निबॊधत
 32 फलमूलानिल भुजां मुनीनां वसतां वने
     वानप्रस्थं दविजातीनां तरयाणाम उपदिश्यते
 33 सर्वेषाम एव वर्णानां गार्हस्थ्यं तद विधीयते
     शरद्धा लक्षणम इत्य एवं धर्मं धीराः परचक्षते
 34 इत्य एते देव याना वः पन्थानः परिकीर्तिताः
     सद्भिर अध्यासिता धीरैः कर्मभिर धर्मसेतवः
 35 एतेषां पृथग अध्यास्ते यॊ धर्मं संशितव्रतः
     कालात पश्यति भूतानां सदैव परभवाप्ययौ
 36 अतस तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना
     विषयस्थानि सर्वाणिव वर्तमानानि भागशः
 37 महान आत्मा तथाव्यक्तम अहं कारस तथैव च
     इन्द्रियाणि दशैकं च महाभूतानि पञ्च च
 38 विशेषाः पञ्च भूतानाम इत्य एषा वैदिकी शरुतिः
     चतुर्विंशतिर एषा वस तत्त्वानां संप्रकीर्तिता
 39 तत्त्वानाम अथ यॊ वेद सर्वेषां परभवाप्ययौ
     स धीरः सर्वभूतेषु न मॊहम अधिगच्छति
 40 तत्त्वानि यॊ वेदयते यथातथं; गुणांश च सर्वान अखिलाश च देवताः
     विधूतपाप्मा परविमुच्य बन्धनं; स सर्वलॊकान अमलान समश्नुते
  1 [arjuna]
      brahma yat paramaṃ vedyaṃ tan me vyākhyātum arhasi
      bhavato hi prasādena sūkṣme me ramate matiḥ
  2 [vā]
      atrāpy udāharantīmam itihāsaṃ purātanam
      saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha
  3 kaś cid brāhmaṇam āsīnam ācāryaṃ saṃśitavratam
      śiṣyaḥ papraccha medhāvī kiṃś cic chreyaḥ paraṃtapa
  4 bhagavantaṃ prapanno 'haṃ niḥśreyasaparāyaṇaḥ
      yāce tvāṃ śirasā vipra yad brūyāṃ tad vicakṣva me
  5 tam evaṃ vādinaṃ pārtha śiṣyaṃ gurur uvāca ha
      kathayasva pravakṣyāmi yatra te saṃśayo dvija
  6 ity uktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ
      prāñjaliḥ paripapraccha yat tac chṛṇu mahāmate
  7 [ṣisya]
      kutaś cāhaṃ kutaś ca tvaṃ tat satyaṃ brūhi yat param
      kuto jātāni bhūtāni sthāvarāṇi carāṇi ca
  8 kena jīvanti bhūtāni teṣām āyuḥ kim ātmakam
      kiṃ satyaṃ kiṃ tapo vipra ke guṇāḥ sadbhir īritāḥ
      ke panthānaḥ śivāḥ santi kiṃ sukhaṃ kiṃ ca duṣkṛtam
  9 etān me bhagavan praśnān yāthātathyena sattama
      vaktum arhasi viprarṣe yathāvad iha tattvataḥ
  10 [vā]
     tasmai saṃpratipannāya yathāvat paripṛcchate
     śiṣyāya guṇayuktāya śāntāya guruvartine
     chāyā bhūtāya dāntāya yataye brahmacāriṇe
 11 tān praśnān abravīt pārttha medhāvī sa dhṛtavrataḥ
     guruḥ kuru kulaśreṣṭha samyak sarvān ariṃdama
 12 brahma proktam idaṃ dharmam ṛṣipravara sevitam
     veda vidyā samāvāpyaṃ tattvabhūtārtha bhāvanam
 13 bhūtabhavya bhaviṣyādi dharmakāmārtha niścayam
     siddhasaṃgha parijñātaṃ purākalpaṃ sanātanam
 14 pravakṣye 'haṃ mahāprājña padam uttamam adya te
     buddhvā yad iha saṃśiddhā bhavantīha manīṣiṇaḥ
 15 upagamyarṣayaḥ pūrvaṃ jijñāsantaḥ parasparam
     bṛhaspatibharadvājau gautamo bhārgavas tathā
 16 vasiṣṭhaḥ kāśyapaś caiva viśvāmitro 'trir eva ca
     mārgān sarvān parikramya pariśrāntāḥ svakarmabhiḥ
 17 ṛṣim āṅgirasaṃ vṛddhaṃ puraskṛtya tu te dvijāḥ
     dadṛśur brahmabhavane brahmāṇaṃ vītakalmaṣam
 18 taṃ praṇamya mahātmānaṃ sukhāsīnaṃ maharṣayaḥ
     papracchur vinayopetā niḥśreyasam idaṃ param
 19 kathaṃ karma kriyāt sādhu kathaṃ mucyeta kilbiṣāt
     ke no mārgāḥ śivāś ca syuḥ kiṃ satyaṃ kiṃ ca duṣkṛtam
 20 kenobhau karma panthānau mahattvaṃ kena vindati
     pralayaṃ cāpavargaṃ ca bhūtānāṃ prabhavāpyayau
 21 ity uktaḥ sa muniśreṣṭhair yad āha prapitāmahaḥ
     tat te 'haṃ saṃpravakṣyāmi śṛṇu śiṣyayathāgamam
 22 [brahmā]
     satyād bhūtāni jātāni sthāvarāṇi carāṇi ca
     tapasā tāni jīvanti iti tad vittasu vratāḥ
 23 svāṃ yoniṃ punar āgamya vartante svena karmaṇā
     satyaṃ hi guṇasaṃyuktaṃ niyataṃ pañca lakṣaṇam
 24 brahmasatyaṃ tapaḥ satyaṃ satyaṃ caiva prajāpatiḥ
     satyād bhūtāni jātāni bhūtaṃ satyam ayaṃ mahat
 25 tasmāt satyāśrayā viprā nityaṃ yogaparāyaṇāḥ
     atītakrodhasaṃtāpā niyatā dharmasetavaḥ
 26 anyonyaniyatān vaidyān dharmasetu pravartakān
     tān ahaṃ saṃpravakṣyāmi śāśvatāṁl lokabhāvanān
 27 cāturvidyaṃ tathā varṇāṃś caturaś cāśramān pṛthak
     dharmam ekaṃ catuṣpādaṃ nityam āhur manīṣiṇaḥ
 28 panthānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dvijāḥ
     niyataṃ brahma bhāvāya yātaṃ pūrvaṃ manīṣibhiḥ
 29 gadatas taṃ mamādyeha panthānaṃ durvidaṃ param
     nibodhata mahābhāgā nikhilena paraṃ param
 30 brahma cārikam evāhur āśramaṃ prathamaṃ padam
     gārhasthyaṃ tu dvitīyaṃ syād vānaprastham ataḥ param
     tataḥ paraṃ tu vijñeyam adhyātmaṃ paramaṃ padam
 31 jyotir ākāśam ādityo vāyur indraḥ prajāpatiḥ
     nopaiti yāvad adhyātmaṃ tāvad etān na paśyati
     tasyopāyaṃ pravakṣyāmi purastāt taṃ nibodhata
 32 phalamūlānila bhujāṃ munīnāṃ vasatāṃ vane
     vānaprasthaṃ dvijātīnāṃ trayāṇām upadiśyate
 33 sarveṣām eva varṇānāṃ gārhasthyaṃ tad vidhīyate
     śraddhā lakṣaṇam ity evaṃ dharmaṃ dhīrāḥ pracakṣate
 34 ity ete deva yānā vaḥ panthānaḥ parikīrtitāḥ
     sadbhir adhyāsitā dhīraiḥ karmabhir dharmasetavaḥ
 35 eteṣāṃ pṛthag adhyāste yo dharmaṃ saṃśitavrataḥ
     kālāt paśyati bhūtānāṃ sadaiva prabhavāpyayau
 36 atas tattvāni vakṣyāmi yāthātathyena hetunā
     viṣayasthāni sarvāṇiv vartamānāni bhāgaśaḥ
 37 mahān ātmā tathāvyaktam ahaṃ kāras tathaiva ca
     indriyāṇi daśaikaṃ ca mahābhūtāni pañca ca
 38 viśeṣāḥ pañca bhūtānām ity eṣā vaidikī śrutiḥ
     caturviṃśatir eṣā vas tattvānāṃ saṃprakīrtitā
 39 tattvānām atha yo veda sarveṣāṃ prabhavāpyayau
     sa dhīraḥ sarvabhūteṣu na moham adhigacchati
 40 tattvāni yo vedayate yathātathaṃ; guṇāṃś ca sarvān akhilāś ca devatāḥ
     vidhūtapāpmā pravimucya bandhanaṃ; sa sarvalokān amalān samaśnute


Next: Chapter 36