Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 8

  1 [स]
      गिरेर हिमवतः पृष्ठे पुञ्जवान नाम पर्वतः
      तप्यते यत्र भगवांस तपॊनित्यम उमापतिः
  2 वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च
      गुहासु शैलराजस्य यथाकामं यथासुखम
  3 उमा सहायॊ भगवान यत्र नित्यं महेश्वरः
      आस्ते शूली महातेजा नाना भूतगणावृतः
  4 तत्र रुद्राश च साध्याश च विश्वे ऽथ वसवस तथा
      यमश च वरुणश चैव कुबेरश च सहानुगः
  5 भूतानि च पिशाचाश चनासत्याव अश्विनाव अपि
      गन्धर्वाप्सरसश चैव यक्षा देवर्षयस तथा
  6 आदित्या मरुतश चैव यातुधानाश च सर्वशः
      उपासन्ते महात्मानं बहुरूपम उमापतिम
  7 रमते भगवांस तत्र कुबेरानुचरैः सह
      विकृतैर विकृताकारैः करीडद्भिः पृथिवीपते
      शरिया जवलन दृश्यते वै बालादित्य समद्युतिः
  8 न रूपं दृश्यते तस्य संस्थानं वा कथं चन
      निर्देष्टुं पराणिभिः कैश चित पराकृतैर मांसलॊचनैः
  9 नॊष्णं न शिशिरं तत्र न वायुर न च भास्करः
      न जरा कषुत्पिपासे वा न मृत्युर न भयं नृप
  10 तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर
     धातवॊ जातरूपस्य रश्मयः सवितुर यथा
 11 रक्ष्यन्ते ते कुबेरस्य सहायैर उद्यतायुधैः
     चिकीर्षद्भिः परियं राजन कुबेरस्य महात्मनः
 12 तस्मै भगवते कृत्वा नमः शर्वाय वेधसे
     रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे
 13 कपर्दिने करालाय हर्यक्ष्णे वरदाय च
     तर्यक्ष्णे पूष्णॊ दन्तभिदे वामनाय शिवाय च
 14 याम्यायाव्यक्त केशाय सद्वृत्ते शंकराय च
     कषेम्याय हरि नेत्राय सथाणवे पुरुषाय च
 15 हरि केशाय मुण्डाय कृशायॊत्तारणाय च
     भास्कराय सुतीर्थाय देवदेवाय रंहसे
 16 उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे
     गिरिशाय परशान्ताय यतये चीरवाससे
 17 बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च
     मृगव्याधाय महते धन्विने ऽथ भवाय च
 18 वराय सौम्य वक्त्राय पशुहस्ताय वर्षिणे
     हिरण्यबाहवे राजन्न उग्राय पतये दिशाम
 19 पशूनां पतये चैव भूतानां पतये तथा
     वृषाय मातृभक्ताय सेनान्ये मध्यमाय च
 20 सरुव हस्ताय पतये धन्विने भार्गवाय च
     अजाय कृष्ण नेत्राय विरूपाक्षाय चैव ह
 21 तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानर मुखाय च
     महाद्युतये ऽनङ्गाय सर्वाङ्गाय परजावते
 22 तथा शुक्राधिपतये पृथवे कृत्ति वाससे
     कपालमालिने नित्यं सुवर्णमुकुटाय च
 23 महादेवाय कृष्णाय तर्यम्बकायानघाय च
     करॊधनाय नृशंसाय मृदवे बाहुशालिने
 24 दण्डिने तप्ततपसे तथैव करूरकर्मणे
     सहस्रशिरसे चैव सहस्रचरणाय च
     नमः सवधा सवरूपाय बहुरूपाय दंष्ट्रिणे
 25 पिनाकिनं महादेवं महायॊगिनम अव्ययम
     तरिशूलपाणिं वरदं तयम्बकं भुवनेश्वरम
 26 तरिपुरघ्नं तरिनयनं तरिलॊकेशं महौजसम
     परभवं सर्वभूतानां धारणं धरणीधरम
 27 ईशानं शंकरं सर्वं शिवं विश्वेश्वरं भवम
     उमापतिं पशुपतिं विश्वरूपं महेश्वरम
 28 विरूपाक्षं दश भुजं तिष्यगॊवृषभध्वजम
     उग्रं सथाणुं शिवं घॊरं शर्वं गौरी शमीश्वरम
 29 शितिकण्ठम अजं शुक्रं पृथुं पृथु हरं हरम
     विश्वरूपं विरूपाक्षं बहुरूपम उमापतिम
 30 परणम्य शिरसा देवम अनङ्गाङ्गहरं हरम
     शरण्यं शरणं याहि महादेवं चतुर्मुखम
 31 एवं कृत्वा नमस तस्मै महादेवाय रंहसे
     महात्मने कषितिपते तत सुवर्णम अवाप्स्यसि
     सुवर्णम आहरिष्यन्तस तत्र गच्छन्तु ते नराः
 32 [व]
     इत्य उक्तः स वचस तस्य चक्रे कारंधमात्मजः
     ततॊ ऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम
     सौवर्णानि च भाण्डानि संचक्रुस तत्र शिल्पिनः
 33 बृहस्पतिस तु तां शरुत्वा मरुत्तस्य महीपतेः
     समृद्धिमति देवेभ्यः संतापम अकरॊद भृशम
 34 स तप्यमानॊ वैवर्ण्यं कृशत्वं चागमत परम
     भविष्यति हि मे शत्रुः संवर्तॊ वसुमान इति
 35 तं शरुत्वा भृशसंतप्तं देवराजॊ बृहस्पतिम
     अभिगम्यामर वृतः परॊवाचेदं वचस तदा
  1 [s]
      girer himavataḥ pṛṣṭhe puñjavān nāma parvataḥ
      tapyate yatra bhagavāṃs taponityam umāpatiḥ
  2 vanaspatīnāṃ mūleṣu ṭaṅkeṣu śikhareṣu ca
      guhāsu śailarājasya yathākāmaṃ yathāsukham
  3 umā sahāyo bhagavān yatra nityaṃ maheśvaraḥ
      āste śūlī mahātejā nānā bhūtagaṇāvṛtaḥ
  4 tatra rudrāś ca sādhyāś ca viśve 'tha vasavas tathā
      yamaś ca varuṇaś caiva kuberaś ca sahānugaḥ
  5 bhūtāni ca piśācāś canāsatyāv aśvināv api
      gandharvāpsarasaś caiva yakṣā devarṣayas tathā
  6 ādityā marutaś caiva yātudhānāś ca sarvaśaḥ
      upāsante mahātmānaṃ bahurūpam umāpatim
  7 ramate bhagavāṃs tatra kuberānucaraiḥ saha
      vikṛtair vikṛtākāraiḥ krīḍadbhiḥ pṛthivīpate
      śriyā jvalan dṛśyate vai bālāditya samadyutiḥ
  8 na rūpaṃ dṛśyate tasya saṃsthānaṃ vā kathaṃ cana
      nirdeṣṭuṃ prāṇibhiḥ kaiś cit prākṛtair māṃsalocanaiḥ
  9 noṣṇaṃ na śiśiraṃ tatra na vāyur na ca bhāskaraḥ
      na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa
  10 tasya śailasya pārśveṣu sarveṣu jayatāṃ vara
     dhātavo jātarūpasya raśmayaḥ savitur yathā
 11 rakṣyante te kuberasya sahāyair udyatāyudhaiḥ
     cikīrṣadbhiḥ priyaṃ rājan kuberasya mahātmanaḥ
 12 tasmai bhagavate kṛtvā namaḥ śarvāya vedhase
     rudrāya śitikaṇṭhāya surūpāya suvarcase
 13 kapardine karālāya haryakṣṇe varadāya ca
     tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca
 14 yāmyāyāvyakta keśāya sadvṛtte śaṃkarāya ca
     kṣemyāya hari netrāya sthāṇave puruṣāya ca
 15 hari keśāya muṇḍāya kṛśāyottāraṇāya ca
     bhāskarāya sutīrthāya devadevāya raṃhase
 16 uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe
     giriśāya praśāntāya yataye cīravāsase
 17 bilvadaṇḍāya siddhāya sarvadaṇḍadharāya ca
     mṛgavyādhāya mahate dhanvine 'tha bhavāya ca
 18 varāya saumya vaktrāya paśuhastāya varṣiṇe
     hiraṇyabāhave rājann ugrāya pataye diśām
 19 paśūnāṃ pataye caiva bhūtānāṃ pataye tathā
     vṛṣāya mātṛbhaktāya senānye madhyamāya ca
 20 sruva hastāya pataye dhanvine bhārgavāya ca
     ajāya kṛṣṇa netrāya virūpākṣāya caiva ha
 21 tīkṣṇadaṃṣṭrāya tīkṣṇāya vaiśvānara mukhāya ca
     mahādyutaye 'naṅgāya sarvāṅgāya prajāvate
 22 tathā śukrādhipataye pṛthave kṛtti vāsase
     kapālamāline nityaṃ suvarṇamukuṭāya ca
 23 mahādevāya kṛṣṇāya tryambakāyānaghāya ca
     krodhanāya nṛśaṃsāya mṛdave bāhuśāline
 24 daṇḍine taptatapase tathaiva krūrakarmaṇe
     sahasraśirase caiva sahasracaraṇāya ca
     namaḥ svadhā svarūpāya bahurūpāya daṃṣṭriṇe
 25 pinākinaṃ mahādevaṃ mahāyoginam avyayam
     triśūlapāṇiṃ varadaṃ tyambakaṃ bhuvaneśvaram
 26 tripuraghnaṃ trinayanaṃ trilokeśaṃ mahaujasam
     prabhavaṃ sarvabhūtānāṃ dhāraṇaṃ dharaṇīdharam
 27 īśānaṃ śaṃkaraṃ sarvaṃ śivaṃ viśveśvaraṃ bhavam
     umāpatiṃ paśupatiṃ viśvarūpaṃ maheśvaram
 28 virūpākṣaṃ daśa bhujaṃ tiṣyagovṛṣabhadhvajam
     ugraṃ sthāṇuṃ śivaṃ ghoraṃ śarvaṃ gaurī śamīśvaram
 29 śitikaṇṭham ajaṃ śukraṃ pṛthuṃ pṛthu haraṃ haram
     viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim
 30 praṇamya śirasā devam anaṅgāṅgaharaṃ haram
     śaraṇyaṃ śaraṇaṃ yāhi mahādevaṃ caturmukham
 31 evaṃ kṛtvā namas tasmai mahādevāya raṃhase
     mahātmane kṣitipate tat suvarṇam avāpsyasi
     suvarṇam āhariṣyantas tatra gacchantu te narāḥ
 32 [v]
     ity uktaḥ sa vacas tasya cakre kāraṃdhamātmajaḥ
     tato 'timānuṣaṃ sarvaṃ cakre yajñasya saṃvidhim
     sauvarṇāni ca bhāṇḍāni saṃcakrus tatra śilpinaḥ
 33 bṛhaspatis tu tāṃ śrutvā maruttasya mahīpateḥ
     samṛddhimati devebhyaḥ saṃtāpam akarod bhṛśam
 34 sa tapyamāno vaivarṇyaṃ kṛśatvaṃ cāgamat param
     bhaviṣyati hi me śatruḥ saṃvarto vasumān iti
 35 taṃ śrutvā bhṛśasaṃtaptaṃ devarājo bṛhaspatim
     abhigamyāmara vṛtaḥ provācedaṃ vacas tadā


Next: Chapter 9