Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 138

  1 [वायु]
      शृणु मूढ गुणान कांश चिद बराह्मणानां महात्मनाम
      ये तवया कीर्तिता राजंस तेभ्यॊ ऽथ बराह्मणॊ वरः
  2 तयक्त्वा महीत्वं भूमिस तु सपर्धयाङ्गनृपस्य ह
      नाशं जगाम तां विप्रॊ वयष्टम्भयत कश्यपः
  3 अक्षया बराह्मणा राजन दिवि चेह च नित्यदा
      अपिबत तेजसा हय आपः सवयम एवाङ्गिराः पुरा
  4 स ताः पिबन कषीरम इव नातृप्यत महातपाः
      अपूरयन महौघेन महीं सर्वां च पार्थिव
  5 तस्मिन्न अहं च करुद्धे वै जगत तयक्त्वा ततॊ गतः
      वयतिष्ठम अग्निहॊत्रे च चिरम अङ्गिरसॊ भयात
  6 अभिशप्तश च भगवान गौतमेन पुरंदरः
      अहल्यां कामयानॊ वै धर्मार्थं च न हिंसितः
  7 तथा समुद्रॊ नृपते पूर्णॊ मृष्टेन वारिणा
      बराह्मणैर अभिशप्तः सँल लवणॊदः कृतॊ विभॊ
  8 सुवर्णवर्णॊ निर्धूमः संहतॊर्ध्व शिखः कविः
      करुद्धेनाङ्गिरसा शप्तॊ गुणैर एतैर इवर्जितः
  9 मरुतश चूर्णितान पश्य ये ऽहसन्त महॊदधिम
      सुवर्णधारिणा नित्यम अवशप्ता दविजातिना
  10 समॊ न तवं दविजातिभ्यः शरेष्ठं विद्धि नराधिप
     गर्भस्थान बराह्मणान सम्यङ नमस्यति किल परभुः
 11 दण्डकानां महद राज्यं बराह्मणेन विनाशितम
     तालजङ्घं महत कषत्रम और्वेणैकेन नाशितम
 12 तवया च विपुलं राज्यं बलं धर्मः शरुतं तथा
     दत्तात्रेय परसादेन पराप्तं परमदुर्लभम
 13 अग्निं तवं यजसे नित्यं कस्माद अर्जुन बराह्मणम
     स हि सर्वस्य लॊकस्य हव्यवाट किं न वेत्सि तम
 14 अथ वा बराह्मणश्रेष्ठम अनु भूतानुपालकम
     कर्तारं जीवलॊकस्य कस्माज जानन विमुह्यसे
 15 तथा परजापतिर बरह्मा अव्यक्तः परभवाप्ययः
     येनेदं निखिलं विश्वं जनितं सथावरं चरम
 16 अण्ड जातं तु बरह्माणं के चिद इच्छन्त्य अपण्डिताः
     अण्डाद भिन्नाद बभुः शैला दिशॊ ऽमभः पृथिवी दिवम
 17 दरष्टव्यं नैतद एवं हि कथं जयायस्तमॊ हि सः
     समृतम आकाशम अण्डं तु तस्माज जातः पितामहः
 18 तिष्ठेत कथम इति बरूहि न किं चिद धि तदा भवेत
     अहं कार इति परॊक्तः सर्वतेजॊ गतः परभुः
 19 नास्त्य अण्डम अस्ति तु बरह्मा स राजँल लॊकभावनः
     इत्य उक्तः स तदा तूष्णीम अभूद वायुस तम अब्रवीत
  1 [vāyu]
      śṛṇu mūḍha guṇān kāṃś cid brāhmaṇānāṃ mahātmanām
      ye tvayā kīrtitā rājaṃs tebhyo 'tha brāhmaṇo varaḥ
  2 tyaktvā mahītvaṃ bhūmis tu spardhayāṅganṛpasya ha
      nāśaṃ jagāma tāṃ vipro vyaṣṭambhayata kaśyapaḥ
  3 akṣayā brāhmaṇā rājan divi ceha ca nityadā
      apibat tejasā hy āpaḥ svayam evāṅgirāḥ purā
  4 sa tāḥ piban kṣīram iva nātṛpyata mahātapāḥ
      apūrayan mahaughena mahīṃ sarvāṃ ca pārthiva
  5 tasminn ahaṃ ca kruddhe vai jagat tyaktvā tato gataḥ
      vyatiṣṭham agnihotre ca ciram aṅgiraso bhayāt
  6 abhiśaptaś ca bhagavān gautamena puraṃdaraḥ
      ahalyāṃ kāmayāno vai dharmārthaṃ ca na hiṃsitaḥ
  7 tathā samudro nṛpate pūrṇo mṛṣṭena vāriṇā
      brāhmaṇair abhiśaptaḥ saṁl lavaṇodaḥ kṛto vibho
  8 suvarṇavarṇo nirdhūmaḥ saṃhatordhva śikhaḥ kaviḥ
      kruddhenāṅgirasā śapto guṇair etair ivarjitaḥ
  9 marutaś cūrṇitān paśya ye 'hasanta mahodadhim
      suvarṇadhāriṇā nityam avaśaptā dvijātinā
  10 samo na tvaṃ dvijātibhyaḥ śreṣṭhaṃ viddhi narādhipa
     garbhasthān brāhmaṇān samyaṅ namasyati kila prabhuḥ
 11 daṇḍakānāṃ mahad rājyaṃ brāhmaṇena vināśitam
     tālajaṅghaṃ mahat kṣatram aurveṇaikena nāśitam
 12 tvayā ca vipulaṃ rājyaṃ balaṃ dharmaḥ śrutaṃ tathā
     dattātreya prasādena prāptaṃ paramadurlabham
 13 agniṃ tvaṃ yajase nityaṃ kasmād arjuna brāhmaṇam
     sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam
 14 atha vā brāhmaṇaśreṣṭham anu bhūtānupālakam
     kartāraṃ jīvalokasya kasmāj jānan vimuhyase
 15 tathā prajāpatir brahmā avyaktaḥ prabhavāpyayaḥ
     yenedaṃ nikhilaṃ viśvaṃ janitaṃ sthāvaraṃ caram
 16 aṇḍa jātaṃ tu brahmāṇaṃ ke cid icchanty apaṇḍitāḥ
     aṇḍād bhinnād babhuḥ śailā diśo 'mbhaḥ pṛthivī divam
 17 draṣṭavyaṃ naitad evaṃ hi kathaṃ jyāyastamo hi saḥ
     smṛtam ākāśam aṇḍaṃ tu tasmāj jātaḥ pitāmahaḥ
 18 tiṣṭhet katham iti brūhi na kiṃ cid dhi tadā bhavet
     ahaṃ kāra iti proktaḥ sarvatejo gataḥ prabhuḥ
 19 nāsty aṇḍam asti tu brahmā sa rājaṁl lokabhāvanaḥ
     ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tam abravīt


Next: Chapter 139