Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 127

  1 [भ]
      ततॊ नारायण सुहृन नारदॊ भगवान ऋषिः
      शंकरस्यॊमया सार्धं संवादं परत्यभाषत
  2 तपश चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः
      पुण्ये गिरौ हिमवति सिद्धचारणसेविते
  3 नानौषधि युते रम्ये नानापुष्पसमाकुले
      अप्सरॊगणसंकीर्णे भूतसंघ निषेविते
  4 तत्र देवॊ मुदा युक्तॊ भूतसंघ शतैर वृतः
      नानारूपैर विरूपैश च दिव्यैर अद्भुतदर्शनैः
  5 सिंहव्याघ्र गजप्रख्यैः सर्वजातिसमन्वितैः
      करॊष्टुक दवीपिवदनैर ऋक्षर्षभ मुखैस तथा
  6 उलूक वदनैर भीमैः शयेनभासमुखैस तथा
      नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः
      किंनरैर देवगन्धर्वैर यक्षभूतगणैस तथा
  7 दिव्यपुष्पसमाकीर्णं दिव्यमाला विभूषितम
      दिव्यचन्दन संयुक्तं दिव्यधूपेन धूपितम
      तत सदॊ वृषभाङ्कस्य दिव्यवादित्र नादितम
  8 मृदङ्गपणवॊद्घुष्टं शङ्खभेरी निनादितम
      नृत्यद्भिर भूतसंघैश च बर्हिणैश च समन्ततः
  9 परनृत्ताप्सरसं दिव्यं दिव्यस्त्री गणसेवितम
      दृष्टिकान्तम अनिर्देश्यं दिव्यम अद्भुतदर्शनम
  10 स गिरिस तपसा तस्य भूतेशस्य वयरॊचत
 11 सवाध्यायपरमैर विप्रैर बरह्मघॊषैर विनादितः
     षट पदैर उपगीतैश च माधवा परतिमॊ गिरिः
 12 तं महॊत्सव संकाशं भीमरूपधरं पुनः
     दृष्ट्वा मुनिगणस्यासीत परा परीतिर जनार्दन
 13 मुनयश च महाभागाः सिद्धाश चैवॊर्ध्व रेतसः
     मरुतॊ वसवः साध्या विश्वे देवाः सनातनाः
 14 यक्षा नागाः पिशाचाश च लॊकपाला हुताशनाः
     भावाश च सर्वे नयग भूतास तत्रैवासन समागताः
 15 ऋतवः सर्वपुष्पैश च वयकिरन्त महाद्भुतैः
     ओषध्यॊ जवलमानाश च दयॊतयन्ति सम तद वनम
 16 विहगाश च मुदा युक्ताः परानृत्यन वयनदंश च ह
     गिरिपृष्ठेषु रम्येषु वयाहरन्तॊ जनप्रियाः
 17 तत्र देवॊ गिरितटे दिव्यधातुविभूषिते
     पर्यङ्क इव विभ्राजन्न उपविष्टॊ महामनाः
 18 वयाघ्रचर्माम्बर धरः सिंहचर्मॊत्तरच छदः
     वयालयज्ञॊपवीती च लॊहिताङ्गद भूषणः
 19 हरिश्मश्रुर जटी भीमॊ भयकर्ता सुरद्विषाम
     अभयः सर्वभूतानां भक्तानां वृषभध्वजः
 20 दृष्ट्वा तम ऋषयः सर्वे शिरॊभिर अवनीं गतः
     विमुक्ताः सर्वपापेभ्यः कषान्ता विगतकल्मषाः
 21 तस्य भूतपतेः सथानं भीमरूपधरं बभौ
     अप्रधृष्यतरं चैव महॊरगसमाकुलम
 22 कषणेनैवाभवत सर्वम अद्भुतं मधुसूदन
     तत सदॊ वृषभाङ्कस्य भीमरूपधरं बभौ
 23 तम अभ्ययाच छैलसुता भूतस्त्री गणसंवृता
     हर तुल्याम्बर धरा समानव्रतचारिणी
 24 बिभ्रती कलशं रौक्मं सर्वतीर्थजलॊद्भवम
     गिरिस्रवाभिः पुण्याभिः सर्वतॊ ऽनुगता शुभा
 25 पुष्पवृष्ट्याभिवर्षन्ती गन्धैर बहुविधैस तथा
     सेवन्ती हिमवत्पार्श्वं हर पार्श्वम उपागमत
 26 ततः समयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना
     हर नेत्रे शुभे देवी सहसा सा समावृणॊत
 27 संवृताभ्यां तु नेत्राभ्यां तमॊ भूतम अचेतनम
     निर्हॊमं निर वषट्कारं तत सदः सहसाभवत
 28 जनश च विमनाः सर्वॊ भयत्रास समन्वितः
     निमीलिते भूतपतौ नष्टसूर्य इवाभवत
 29 ततॊ वितिमिरॊ लॊकः कषणेन समपद्यत
     जवाला च महती दीप्ता ललाटात तस्य निःसृता
 30 तृतीयं चास्य संभूतं नेत्रम आदित्यसंनिभम
     युगान्तसदृशं दीप्तं येनासौ मथितॊ गिरिः
 31 ततॊ गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम
     हरं परणम्य शिरसा ददर्शायतलॊचना
 32 दह्यमाने वने तस्मिन स शालसरल दरुमे
     स चन्दनवने रम्ये दिव्यौषधिविदीपिते
 33 मृगयूथैर दरुतैर भीतैर हर पार्श्वम उपागतैः
     शरणं चाप्य अविन्दद्भिस तत सदः संकुलं बभौ
 34 ततॊ नभःस्पृश जवालॊ विद्युल लॊकार्चिर उज्ज्वलः
     दवादशादित्य सदृशॊ युगान्ताग्निर इवापरः
 35 कषणेन तेन दग्धः स हिमवान अभवन नगः
     स धातुशिखराभॊगॊ दीनदग्धवनौषधिः
 36 तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः
     भगवन्तं परपन्ना सा साञ्जलि परग्रहा सथिता
 37 उमां शर्वस तदा दृष्ट्वा सत्रीभावागत मार्दवाम
     पितुर दैन्यम अनिच्छन्तीं परीत्यापश्यत ततॊ गिरिम
 38 ततॊ ऽभवत पुनः सर्वः परकृतिस्थः सुदर्शनः
     परहृष्टविहगश चैव परपुष्पितवनद्रुमः
 39 परकृतिस्थं गिरिं दृष्ट्वा परीता देवी महेश्वरम
     उवाच सर्वभूतानां पतिं पतिम अनिन्दिता
 40 भगवन सर्वभूतेश शूलपाणे महाव्रत
     संशयॊ मे महाञ जातस तं मे वयाख्यातुम अर्हसि
 41 किमर्थं ते ललाटे वै तृतीयं नेत्रम उत्थितम
     किमर्थं च गिरिर दग्धः स पक्षिगणकाननः
 42 किमर्थं च पुनर देव परकृतिस्थः कषणात कृतः
     तथैव दरुमसंछन्नः कृतॊ ऽयं ते महेश्वर
 43 [महेष्वर]
     नेत्रे मे संवृते देवि तवया बाल्याद अनिन्दिते
     नष्टालॊकस ततॊ लॊकः कषणेन समपद्यत
 44 नष्टादित्ये तथा लॊके तमॊ भूते नगात्मजे
     तृतीयं लॊचनं दीप्तं सृष्टं ते रक्षता परजा
 45 तस्य चाक्ष्णॊ महत तेजॊ येनायं मथितॊ गिरिः
     तवत्प्रियार्थं च मे देवि परकृतिस्थः कषणात कृतः
 46 [उमा]
     भगवन केन ते वक्त्रं चन्द्रवत परियदर्शनम
     पूर्वं तथैव शरीकान्तम उत्तरं पश्चिमं तथा
 47 दक्षिणं च मुखं रौद्रं केनॊर्ध्वं कपिला जटाः
     केन कण्ठश च ते नीलॊ बर्हि बर्ह निभः कृतः
 48 हस्ते चैतत पिनाकं ते सततं केन तिष्ठति
     जटिलॊ बरह्म चारी च किमर्थम असि नित्यदा
 49 एतं मे संशयं सर्वं वद भूतपते ऽनघ
     स धर्मचारिणी चाहं भक्ता चेति वृषध्वज
 50 एवम उक्तः स भगवाञ शैलपुत्र्या पिनाक धृक
     तस्या वृत्त्या च बुद्ध्या च परीतिमान अभवत परभुः
 51 ततस ताम अब्रवीद देवः सुभगे शरूयताम इति
     हेतुभिर यैर ममैतानि रूपाणि रुचिरानने
  1 [bh]
      tato nārāyaṇa suhṛn nārado bhagavān ṛṣiḥ
      śaṃkarasyomayā sārdhaṃ saṃvādaṃ pratyabhāṣata
  2 tapaś cacāra dharmātmā vṛṣabhāṅkaḥ sureśvaraḥ
      puṇye girau himavati siddhacāraṇasevite
  3 nānauṣadhi yute ramye nānāpuṣpasamākule
      apsarogaṇasaṃkīrṇe bhūtasaṃgha niṣevite
  4 tatra devo mudā yukto bhūtasaṃgha śatair vṛtaḥ
      nānārūpair virūpaiś ca divyair adbhutadarśanaiḥ
  5 siṃhavyāghra gajaprakhyaiḥ sarvajātisamanvitaiḥ
      kroṣṭuka dvīpivadanair ṛkṣarṣabha mukhais tathā
  6 ulūka vadanair bhīmaiḥ śyenabhāsamukhais tathā
      nānāvarṇamṛgaprakhyaiḥ sarvajātisamanvayaiḥ
      kiṃnarair devagandharvair yakṣabhūtagaṇais tathā
  7 divyapuṣpasamākīrṇaṃ divyamālā vibhūṣitam
      divyacandana saṃyuktaṃ divyadhūpena dhūpitam
      tat sado vṛṣabhāṅkasya divyavāditra nāditam
  8 mṛdaṅgapaṇavodghuṣṭaṃ śaṅkhabherī nināditam
      nṛtyadbhir bhūtasaṃghaiś ca barhiṇaiś ca samantataḥ
  9 pranṛttāpsarasaṃ divyaṃ divyastrī gaṇasevitam
      dṛṣṭikāntam anirdeśyaṃ divyam adbhutadarśanam
  10 sa giris tapasā tasya bhūteśasya vyarocata
 11 svādhyāyaparamair viprair brahmaghoṣair vināditaḥ
     ṣaṭ padair upagītaiś ca mādhavā pratimo giriḥ
 12 taṃ mahotsava saṃkāśaṃ bhīmarūpadharaṃ punaḥ
     dṛṣṭvā munigaṇasyāsīt parā prītir janārdana
 13 munayaś ca mahābhāgāḥ siddhāś caivordhva retasaḥ
     maruto vasavaḥ sādhyā viśve devāḥ sanātanāḥ
 14 yakṣā nāgāḥ piśācāś ca lokapālā hutāśanāḥ
     bhāvāś ca sarve nyag bhūtās tatraivāsan samāgatāḥ
 15 ṛtavaḥ sarvapuṣpaiś ca vyakiranta mahādbhutaiḥ
     oṣadhyo jvalamānāś ca dyotayanti sma tad vanam
 16 vihagāś ca mudā yuktāḥ prānṛtyan vyanadaṃś ca ha
     giripṛṣṭheṣu ramyeṣu vyāharanto janapriyāḥ
 17 tatra devo giritaṭe divyadhātuvibhūṣite
     paryaṅka iva vibhrājann upaviṣṭo mahāmanāḥ
 18 vyāghracarmāmbara dharaḥ siṃhacarmottarac chadaḥ
     vyālayajñopavītī ca lohitāṅgada bhūṣaṇaḥ
 19 hariśmaśrur jaṭī bhīmo bhayakartā suradviṣām
     abhayaḥ sarvabhūtānāṃ bhaktānāṃ vṛṣabhadhvajaḥ
 20 dṛṣṭvā tam ṛṣayaḥ sarve śirobhir avanīṃ gataḥ
     vimuktāḥ sarvapāpebhyaḥ kṣāntā vigatakalmaṣāḥ
 21 tasya bhūtapateḥ sthānaṃ bhīmarūpadharaṃ babhau
     apradhṛṣyataraṃ caiva mahoragasamākulam
 22 kṣaṇenaivābhavat sarvam adbhutaṃ madhusūdana
     tat sado vṛṣabhāṅkasya bhīmarūpadharaṃ babhau
 23 tam abhyayāc chailasutā bhūtastrī gaṇasaṃvṛtā
     hara tulyāmbara dharā samānavratacāriṇī
 24 bibhratī kalaśaṃ raukmaṃ sarvatīrthajalodbhavam
     girisravābhiḥ puṇyābhiḥ sarvato 'nugatā śubhā
 25 puṣpavṛṣṭyābhivarṣantī gandhair bahuvidhais tathā
     sevantī himavatpārśvaṃ hara pārśvam upāgamat
 26 tataḥ smayantī pāṇibhyāṃ narmārthaṃ cārudarśanā
     hara netre śubhe devī sahasā sā samāvṛṇot
 27 saṃvṛtābhyāṃ tu netrābhyāṃ tamo bhūtam acetanam
     nirhomaṃ nir vaṣaṭkāraṃ tat sadaḥ sahasābhavat
 28 janaś ca vimanāḥ sarvo bhayatrāsa samanvitaḥ
     nimīlite bhūtapatau naṣṭasūrya ivābhavat
 29 tato vitimiro lokaḥ kṣaṇena samapadyata
     jvālā ca mahatī dīptā lalāṭāt tasya niḥsṛtā
 30 tṛtīyaṃ cāsya saṃbhūtaṃ netram ādityasaṃnibham
     yugāntasadṛśaṃ dīptaṃ yenāsau mathito giriḥ
 31 tato girisutā dṛṣṭvā dīptāgnisadṛśekṣaṇam
     haraṃ praṇamya śirasā dadarśāyatalocanā
 32 dahyamāne vane tasmin sa śālasarala drume
     sa candanavane ramye divyauṣadhividīpite
 33 mṛgayūthair drutair bhītair hara pārśvam upāgataiḥ
     śaraṇaṃ cāpy avindadbhis tat sadaḥ saṃkulaṃ babhau
 34 tato nabhaḥspṛśa jvālo vidyul lokārcir ujjvalaḥ
     dvādaśāditya sadṛśo yugāntāgnir ivāparaḥ
 35 kṣaṇena tena dagdhaḥ sa himavān abhavan nagaḥ
     sa dhātuśikharābhogo dīnadagdhavanauṣadhiḥ
 36 taṃ dṛṣṭvā mathitaṃ śailaṃ śailarājasutā tataḥ
     bhagavantaṃ prapannā sā sāñjali pragrahā sthitā
 37 umāṃ śarvas tadā dṛṣṭvā strībhāvāgata mārdavām
     pitur dainyam anicchantīṃ prītyāpaśyat tato girim
 38 tato 'bhavat punaḥ sarvaḥ prakṛtisthaḥ sudarśanaḥ
     prahṛṣṭavihagaś caiva prapuṣpitavanadrumaḥ
 39 prakṛtisthaṃ giriṃ dṛṣṭvā prītā devī maheśvaram
     uvāca sarvabhūtānāṃ patiṃ patim aninditā
 40 bhagavan sarvabhūteśa śūlapāṇe mahāvrata
     saṃśayo me mahāñ jātas taṃ me vyākhyātum arhasi
 41 kimarthaṃ te lalāṭe vai tṛtīyaṃ netram utthitam
     kimarthaṃ ca girir dagdhaḥ sa pakṣigaṇakānanaḥ
 42 kimarthaṃ ca punar deva prakṛtisthaḥ kṣaṇāt kṛtaḥ
     tathaiva drumasaṃchannaḥ kṛto 'yaṃ te maheśvara
 43 [maheṣvara]
     netre me saṃvṛte devi tvayā bālyād anindite
     naṣṭālokas tato lokaḥ kṣaṇena samapadyata
 44 naṣṭāditye tathā loke tamo bhūte nagātmaje
     tṛtīyaṃ locanaṃ dīptaṃ sṛṣṭaṃ te rakṣatā prajā
 45 tasya cākṣṇo mahat tejo yenāyaṃ mathito giriḥ
     tvatpriyārthaṃ ca me devi prakṛtisthaḥ kṣaṇāt kṛtaḥ
 46 [umā]
     bhagavan kena te vaktraṃ candravat priyadarśanam
     pūrvaṃ tathaiva śrīkāntam uttaraṃ paścimaṃ tathā
 47 dakṣiṇaṃ ca mukhaṃ raudraṃ kenordhvaṃ kapilā jaṭāḥ
     kena kaṇṭhaś ca te nīlo barhi barha nibhaḥ kṛtaḥ
 48 haste caitat pinākaṃ te satataṃ kena tiṣṭhati
     jaṭilo brahma cārī ca kimartham asi nityadā
 49 etaṃ me saṃśayaṃ sarvaṃ vada bhūtapate 'nagha
     sa dharmacāriṇī cāhaṃ bhaktā ceti vṛṣadhvaja
 50 evam uktaḥ sa bhagavāñ śailaputryā pināka dhṛk
     tasyā vṛttyā ca buddhyā ca prītimān abhavat prabhuḥ
 51 tatas tām abravīd devaḥ subhage śrūyatām iti
     hetubhir yair mamaitāni rūpāṇi rucirānane


Next: Chapter 128