Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 125

  1 [य]
      साम्ना वापि परदाने वा जयायः किं भवतॊ मतम
      परब्रूहि भरतश्रेष्ठ यद अत्र वयतिरिच्यते
  2 [भ]
      साम्ना परसाद्यते कश चिद दानेन च तथापरः
      पुरुषः परकृतिं जञात्वा तयॊर एकतरं भजेत
  3 गुणांस तु शृणु मे राजन सान्त्वस्य भरतर्षभ
      दारुणान्य अपि भूतानि सान्त्वेनाराधयेद यथा
  4 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      गृहीत्वा रक्षसा मुक्तॊ दविजातिः कानने यथा
  5 कश चित तु बुद्धिसंपन्नॊ बराह्मणॊ विजने वने
      गृहीतः कृच्छ्रम आपन्नॊ रक्षसा भक्षयिष्यता
  6 स बुद्धिश्रुत संपन्नस तं दृष्ट्वातीव भीषणम
      सामैवास्मिन परयुयुजे न मुमॊह न विव्यथे
  7 रक्षस तु वाचा संपूज्य परश्नं पप्रच्छ तं दविजम
      मॊक्ष्यसे बरूहि मे परश्नं केनास्मि हरिणः कृशः
  8 मुहूर्तम अथ संचिन्त्य बराह्मणस तस्य रक्षसः
      आभिर गाथाभिर अव्यग्रः परश्नं परतिजगाद ह
  9 विदेशस्थॊ विलॊकस्थॊ विना नूनं सुहृज्जनैः
      विषयान अतुलान भुङ्क्षे तेनासि हरिणः कृशः
  10 नूनं मित्राणि ते रक्षः साधूपचरितान्य अपि
     सवदॊषाद अपरज्यन्ते तेनासि हरिणः कृशः
 11 धनैश्वर्याधिकाः सतब्धास तवद गुणैः परमावराः
     अवजानन्ति नूनं तवां तेनासि हरिणः कृशः
 12 गुणवान विगुणान अन्यान नूनं पश्यसि सत्कृतान
     पराज्ञॊ ऽपराज्ञान विनीतात्मा तेनासि हरिणः कृशः
 13 अवृत्त्या कलिश्यमानॊ ऽपि वृत्त्युपायान विहर्हयन
     माहात्म्याद वयथसे नूनं तेनासि हरिणः कृशः
 14 संपीड्यात्मानम आर्यत्वात तवया कश चिद उपस्कृतः
     जितं तवां मन्यते साधॊ तेनासि हरिणः कृशः
 15 कलिश्यमानान विमार्गेषु कामक्रॊधावृतात्मनः
     मन्ये नु धयायसि जनांस तेनासि हरिणः कृशः
 16 पराज्ञैः संभावितॊ नूनं न पराज्ञैर उपसंहितः
     हरीमान अमर्षी दुर्वृत्तैस तेनासि हरिणः कृशः
 17 नूनं मित्र मुखः शत्रुः कश चिद आर्यवद आचरन
     वञ्चयित्वा गतस तवां वै तेनासि हरिणः कृशः
 18 परकाशार्थ गतिर नूनं रहस्यकुशलः कृती
     तज्ज्ञैर न पूज्यसे नूनं तेनासि हरिणः कृशः
 19 असत्स्व अभिनिविष्टेषु बरुवतॊ मुक्तसंशयम
     गुणास ते न विराजन्ते तेनासि हरिणः कृशः
 20 धनबुद्धिश्रुतैर हीनः केवलं तेनसान्वितः
     महत परार्थयसे नूनं तेनासि हरिणः कृशः
 21 तपः परणिहितात्मानं मन्ये तवारण्य काङ्क्षिणम
     बन्धुवर्गॊ न गृह्णाति तेनासि हरिणः कृशः
 22 नूनम अर्थवतां मध्ये तव वाक्यम अनुत्तमम
     न भाति काले ऽभिहितं तेनासि हरिणः कृशः
 23 दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम
     अनुनेतुं न शक्नॊषि तेनासि हरिणः कृशः
 24 नूनम आसंजयित्वा ते कृत्ये कस्मिंश चिद ईप्सिते
     कश चिद अर्थयते ऽतयर्थं तेनासि हरिणः कृशः
 25 नूनं तवा सवगुणापेक्षं पूजयानं सुहृद धरुवम
     मयार्थ इति जानाति तेनासि हरिणः कृशः
 26 अन्तर्गतम अभिप्रायं न नूनं लज्जयेच्छसि
     विवक्तुं पराप्ति शैथिल्यात तेनासि हरिणः कृशः
 27 नाना बुद्धिरुचीँल लॊके मनुष्यान नूनम इच्छसि
     गरहीतुं सवगुणैः सर्वांस तेनासि हरिणः कृशः
 28 अविद्वान भीरुर अल्पार्थॊ विद्या विक्रमदानजम
     यशः परार्थयसे नूनं तेनासि हरिणः कृशः
 29 चिराभिलषितं किं चित फलम अप्राप्तम एव ते
     कृतम अन्यैर अपहृतं तेनासि हरिणः कृशः
 30 नूनम आत्मकृतं दॊषम अपश्यन किं चिद आत्मनि
     अकारणे ऽभिशस्तॊ ऽसि तेनासि हरिणः कृशः
 31 सुहृदाम अप्रमत्तानाम अप्रमॊक्ष्यार्थ हानिजम
     दुःखम अर्थगुणैर हीनं तेनासि हरिणः कृशः
 32 साधून गृहस्थान दृष्ट्वा च तथासाधून वनेचरान
     मुक्तांश चावसथे सक्तांस तेनासि हरिणः कृशः
 33 धर्म्यम अर्थं च काले च देशे चाभिहितं वचः
     न परतिष्ठति ते नूनं तेनासि हरिणः कृशः
 34 दत्तान अकुशलैर अर्थान मनीषी संजिजीविषुः
     पराप्य वर्तयसे नूनं तेनासि हरिणः कृशः
 35 पापान विवर्धतॊ देष्ट्वा कल्याणांश चावसीदतः
     धरुवं मृगयसे यॊग्यं तेनासि हरिणः कृशः
 36 परस्परविरुद्धानां परियं नूनं चिकीर्षसि
     सुहृदाम अविरॊधेन तेनासि हरिणः कृशः
 37 शरॊत्रियांश च विकर्मस्थान पराज्ञांश चाप्य अजितेन्द्रियान
     मन्ये ऽनुध्यायसि जनांस तेनासि हरिणः कृशः
 38 एवं संपूजितं रक्षॊविप्रं तं परत्यपूजयत
     सखायम अकरॊच चैनं संयॊज्यार्थैर मुमॊच ह
  1 [y]
      sāmnā vāpi pradāne vā jyāyaḥ kiṃ bhavato matam
      prabrūhi bharataśreṣṭha yad atra vyatiricyate
  2 [bh]
      sāmnā prasādyate kaś cid dānena ca tathāparaḥ
      puruṣaḥ prakṛtiṃ jñātvā tayor ekataraṃ bhajet
  3 guṇāṃs tu śṛṇu me rājan sāntvasya bharatarṣabha
      dāruṇāny api bhūtāni sāntvenārādhayed yathā
  4 atrāpy udāharantīmam itihāsaṃ purātanam
      gṛhītvā rakṣasā mukto dvijātiḥ kānane yathā
  5 kaś cit tu buddhisaṃpanno brāhmaṇo vijane vane
      gṛhītaḥ kṛcchram āpanno rakṣasā bhakṣayiṣyatā
  6 sa buddhiśruta saṃpannas taṃ dṛṣṭvātīva bhīṣaṇam
      sāmaivāsmin prayuyuje na mumoha na vivyathe
  7 rakṣas tu vācā saṃpūjya praśnaṃ papraccha taṃ dvijam
      mokṣyase brūhi me praśnaṃ kenāsmi hariṇaḥ kṛśaḥ
  8 muhūrtam atha saṃcintya brāhmaṇas tasya rakṣasaḥ
      ābhir gāthābhir avyagraḥ praśnaṃ pratijagāda ha
  9 videśastho vilokastho vinā nūnaṃ suhṛjjanaiḥ
      viṣayān atulān bhuṅkṣe tenāsi hariṇaḥ kṛśaḥ
  10 nūnaṃ mitrāṇi te rakṣaḥ sādhūpacaritāny api
     svadoṣād aparajyante tenāsi hariṇaḥ kṛśaḥ
 11 dhanaiśvaryādhikāḥ stabdhās tvad guṇaiḥ paramāvarāḥ
     avajānanti nūnaṃ tvāṃ tenāsi hariṇaḥ kṛśaḥ
 12 guṇavān viguṇān anyān nūnaṃ paśyasi satkṛtān
     prājño 'prājñān vinītātmā tenāsi hariṇaḥ kṛśaḥ
 13 avṛttyā kliśyamāno 'pi vṛttyupāyān viharhayan
     māhātmyād vyathase nūnaṃ tenāsi hariṇaḥ kṛśaḥ
 14 saṃpīḍyātmānam āryatvāt tvayā kaś cid upaskṛtaḥ
     jitaṃ tvāṃ manyate sādho tenāsi hariṇaḥ kṛśaḥ
 15 kliśyamānān vimārgeṣu kāmakrodhāvṛtātmanaḥ
     manye nu dhyāyasi janāṃs tenāsi hariṇaḥ kṛśaḥ
 16 prājñaiḥ saṃbhāvito nūnaṃ na prājñair upasaṃhitaḥ
     hrīmān amarṣī durvṛttais tenāsi hariṇaḥ kṛśaḥ
 17 nūnaṃ mitra mukhaḥ śatruḥ kaś cid āryavad ācaran
     vañcayitvā gatas tvāṃ vai tenāsi hariṇaḥ kṛśaḥ
 18 prakāśārtha gatir nūnaṃ rahasyakuśalaḥ kṛtī
     tajjñair na pūjyase nūnaṃ tenāsi hariṇaḥ kṛśaḥ
 19 asatsv abhiniviṣṭeṣu bruvato muktasaṃśayam
     guṇās te na virājante tenāsi hariṇaḥ kṛśaḥ
 20 dhanabuddhiśrutair hīnaḥ kevalaṃ tenasānvitaḥ
     mahat prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ
 21 tapaḥ praṇihitātmānaṃ manye tvāraṇya kāṅkṣiṇam
     bandhuvargo na gṛhṇāti tenāsi hariṇaḥ kṛśaḥ
 22 nūnam arthavatāṃ madhye tava vākyam anuttamam
     na bhāti kāle 'bhihitaṃ tenāsi hariṇaḥ kṛśaḥ
 23 dṛḍhapūrvaśrutaṃ mūrkhaṃ kupitaṃ hṛdayapriyam
     anunetuṃ na śaknoṣi tenāsi hariṇaḥ kṛśaḥ
 24 nūnam āsaṃjayitvā te kṛtye kasmiṃś cid īpsite
     kaś cid arthayate 'tyarthaṃ tenāsi hariṇaḥ kṛśaḥ
 25 nūnaṃ tvā svaguṇāpekṣaṃ pūjayānaṃ suhṛd dhruvam
     mayārtha iti jānāti tenāsi hariṇaḥ kṛśaḥ
 26 antargatam abhiprāyaṃ na nūnaṃ lajjayecchasi
     vivaktuṃ prāpti śaithilyāt tenāsi hariṇaḥ kṛśaḥ
 27 nānā buddhirucīṁl loke manuṣyān nūnam icchasi
     grahītuṃ svaguṇaiḥ sarvāṃs tenāsi hariṇaḥ kṛśaḥ
 28 avidvān bhīrur alpārtho vidyā vikramadānajam
     yaśaḥ prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ
 29 cirābhilaṣitaṃ kiṃ cit phalam aprāptam eva te
     kṛtam anyair apahṛtaṃ tenāsi hariṇaḥ kṛśaḥ
 30 nūnam ātmakṛtaṃ doṣam apaśyan kiṃ cid ātmani
     akāraṇe 'bhiśasto 'si tenāsi hariṇaḥ kṛśaḥ
 31 suhṛdām apramattānām apramokṣyārtha hānijam
     duḥkham arthaguṇair hīnaṃ tenāsi hariṇaḥ kṛśaḥ
 32 sādhūn gṛhasthān dṛṣṭvā ca tathāsādhūn vanecarān
     muktāṃś cāvasathe saktāṃs tenāsi hariṇaḥ kṛśaḥ
 33 dharmyam arthaṃ ca kāle ca deśe cābhihitaṃ vacaḥ
     na pratiṣṭhati te nūnaṃ tenāsi hariṇaḥ kṛśaḥ
 34 dattān akuśalair arthān manīṣī saṃjijīviṣuḥ
     prāpya vartayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ
 35 pāpān vivardhato deṣṭvā kalyāṇāṃś cāvasīdataḥ
     dhruvaṃ mṛgayase yogyaṃ tenāsi hariṇaḥ kṛśaḥ
 36 parasparaviruddhānāṃ priyaṃ nūnaṃ cikīrṣasi
     suhṛdām avirodhena tenāsi hariṇaḥ kṛśaḥ
 37 śrotriyāṃś ca vikarmasthān prājñāṃś cāpy ajitendriyān
     manye 'nudhyāyasi janāṃs tenāsi hariṇaḥ kṛśaḥ
 38 evaṃ saṃpūjitaṃ rakṣovipraṃ taṃ pratyapūjayat
     sakhāyam akaroc cainaṃ saṃyojyārthair mumoca ha


Next: Chapter 126