Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 75

  1 येन ताञ शाश्वताँल लॊकान अखिलान अश्नुवीमहि
  2 [भ]
      न गॊदानात परं किं चिद विद्यते वसुधाधिप
      गौर हि नयायागता दत्ता सद्यस तारयते कुलम
  3 सताम अर्थे सम्यग उत्पादितॊ यः; स वै कॢप्तः सम्यग इष्टः परजाभ्यः
      तस्मात पूर्वं हय आदि काले परवृत्तं; गवां दाने शृणु राजन विधिं मे
  4 पुरा गॊषूपनीतासु गॊषु संदिग्धदर्शिना
      मान्धात्रा परकृतं परश्नं बृहस्पतिर अभाषत
  5 दविजातिम अभिसत्कृत्य शवःकालम अभिवेद्य च
      परदानार्थे नियुञ्जीत रॊहिणीं नियतव्रतः
  6 आह्वानं च परयुञ्जीत समङ्गे बहुलेति च
      परविश्य च गवां मध्यम इमां शरुतिम उदाहरेत
  7 गौर मे माता गॊवृषभः पिता मे; दिवं शर्म जगती मे परतिष्ठा
      परपद्यैवं शर्वरीम उष्य गॊषु; मुनिर वाणीम उत्सृजेद गॊप्रदाने
  8 स ताम एकां निशां गॊभिः समसंख्यः समव्रतः
      ऐकात्म्य गमनात सद्यः कल्मषाद विप्रमुच्यते
  9 उत्सृष्ट वृषवत्सा हि परदेया सूर्यदर्शने
      तरिविधं परतिपत्तव्यम अर्थवादाशिषः सतवाः
  10 ऊर्जस्विन्य ऊर्ज मेधाश च यज्ञॊ; गर्भॊ ऽमृतस्य जगतश च परतिष्ठा
     कषितौ राधः परभवः शश्वद एव; पराजापत्याः सर्वम इत्य अर्थवादः
 11 गावॊ ममैनः परणुदन्तु सौर्यास; तथा सौम्याः सवर्गयानाय सन्तु
     आम्नाता मे ददतीर आश्रयं तु; तथानुक्ताः सन्तु सर्वाशिषॊ मे
 12 शेषॊत्सर्गे कर्मभिर देहमॊक्षे; सरस्वत्यः शरेयसि संप्रवृत्ताः
     यूयं नित्यं पुण्यकर्मॊपवाह्या; दिशध्वं मे गतिम इष्टां परपन्नाः
 13 या वै यूयं सॊ ऽहम अद्यैक भावॊ; युष्मान दत्त्वा चाहम आत्मप्रदाता
     मनश चयुता मन एवॊपपन्नाः; संधुक्षध्वं सौम्य रूपॊग्र रूपाः
 14 एवं तस्याग्रे पूर्वम अर्धं वदेत; गवां दाता विधिवत पूर्वदृष्टम
     परतिब्रूयाच छेषम अर्धं दविजातिः; परतिगृह्णन वै गॊप्रदाने विधिज्ञः
 15 गां ददानीति वक्तव्यम अर्घ्य वस्त्रवसु परदः
     ऊधस्या भरितव्या च वैष्णवीति च चॊदयेत
 16 नाम संकीर्तयेत तस्या यथा संख्यॊत्तरं स वै
     फलं षड्विंशद अष्टौ च सहस्राणि च विंशतिः
 17 एवम एतान गुणान वृद्धान गवादीनां यथाक्रमम
     गॊप्रदाता समाप्नॊति समस्तान अष्टमे करमे
 18 गॊदः शीली निर्भयश चार्घ दाता; न सयाद दुःखी वसु दाता च कामी
     ऊधस्यॊढा भारत यश च विद्वान; वयाख्यातास ते वैष्णवाश च नद्र लॊकाः
 19 गा वै दत्त्वा गॊव्रती सयात तरिरात्रं; निशां चैकां संवसेतेह ताभिः
     काम्याष्टम्यां वर्तितव्यं तरिरात्रं; रसैर वा गॊः शकृता परस्नवैर वा
 20 वेद वरती सयाद वृषभ परदाता; वेदावाप्तिर गॊयुगस्य परदाने
     तथा गवं विधिम आसाद्य यज्वा; लॊकान अग्र्यान विन्दते नाविधिज्ञः
 21 कामान सर्वान पार्थिवान एकसंस्थान; यॊ वै दद्यात कामदुघां च धेनुम
     सम्यक ताः सयुर हव्यकव्यौघवत्यस; तासाम उक्ष्णां जयायसां संप्रदानम
 22 न चाशिष्यायाव्रतायॊपकुर्यान; नाश्रद्दधानाय न वक्रबुद्धये
     गुह्यॊ हय अयं सर्वलॊकस्य धर्मॊ; नेमं धर्मं यत्र तत्र परजल्पेत
 23 सन्ति लॊके शरद्दधाना मनुष्याः; सन्ति कषुद्रा राक्षसा मानुषेषु
     येषां दानं दीयमानं हय अनिष्टं; नास्तिक्यं चाप्य आश्रयन्ते हय अपुण्याः
 24 बार्हस्पत्यं वाक्यम एतन निशम्य; ये राजानॊ गॊप्रदानानि कृत्वा
     लॊकान पराप्ताः पुण्यशीलाः सुवृत्तास; तान मे राजन कीर्त्यमानान निबॊध
 25 उशीनरॊ विष्वग अश्वॊ नृगश च; भगीरथॊ विश्रुतॊ यौवनाश्वः
     मान्धाता वै मुचुकुन्दश च राजा; भूरि दयुम्नॊ नैषधः सॊमकश च
 26 पुरूरवा भरतश चक्रवर्ती; यस्यान्वये भारताः सर्व एव
     तथा वीरॊ दाशरथिश च रामॊ; ये चाप्य अन्ये विश्रुताः कीर्तिमन्तः
 27 तथा राजा पृथु कर्मा दिलीपॊ; दिवं पराप्तॊ गॊप्रदाने विधिज्ञ्डः
     यज्ञैर दानैस तपसा राजधर्मैर; मान्धाताभूद गॊप्रदानैश च युक्तः
 28 तस्मात पार्थ तवम अपीमां मयॊक्तां; बार्हस्पतीं भारतीं धारयस्व
     दविजाग्र्येभ्यः संप्रयच्छ परतीतॊ; गाः पुण्या वै पराप्य राज्यं कुरूणाम
 29 [व]
     तथा सर्वं कृतवान धर्मराजॊ; भीष्मेणॊक्तॊ विधिवद गॊप्रदाने
     स मान्धातुर देवदेवॊपदिष्टं; सम्यग धर्मं धारयाम आस राजा
 30 इति नृप सततं गवां परदाने; यवशकलान सह गॊमयैः पिबानः
     कषितितलशयनः शिखी यतात्मा; वृष इव राजवृषस तदा बभूव
 31 स नृपतिर अभवत सदैव ताभ्यः; परयत मना हय अभिसंस्तुवंश च गा वै
     नृप धुरि च न गाम अयुङ्क्त भूयस; तुरगवरैर अगमच च यत्र तत्र
  1 yena tāñ śāśvatāṁl lokān akhilān aśnuvīmahi
  2 [bh]
      na godānāt paraṃ kiṃ cid vidyate vasudhādhipa
      gaur hi nyāyāgatā dattā sadyas tārayate kulam
  3 satām arthe samyag utpādito yaḥ; sa vai kḷptaḥ samyag iṣṭaḥ prajābhyaḥ
      tasmāt pūrvaṃ hy ādi kāle pravṛttaṃ; gavāṃ dāne śṛṇu rājan vidhiṃ me
  4 purā goṣūpanītāsu goṣu saṃdigdhadarśinā
      māndhātrā prakṛtaṃ praśnaṃ bṛhaspatir abhāṣata
  5 dvijātim abhisatkṛtya śvaḥkālam abhivedya ca
      pradānārthe niyuñjīta rohiṇīṃ niyatavrataḥ
  6 āhvānaṃ ca prayuñjīta samaṅge bahuleti ca
      praviśya ca gavāṃ madhyam imāṃ śrutim udāharet
  7 gaur me mātā govṛṣabhaḥ pitā me; divaṃ śarma jagatī me pratiṣṭhā
      prapadyaivaṃ śarvarīm uṣya goṣu; munir vāṇīm utsṛjed gopradāne
  8 sa tām ekāṃ niśāṃ gobhiḥ samasaṃkhyaḥ samavrataḥ
      aikātmya gamanāt sadyaḥ kalmaṣād vipramucyate
  9 utsṛṣṭa vṛṣavatsā hi pradeyā sūryadarśane
      trividhaṃ pratipattavyam arthavādāśiṣaḥ stavāḥ
  10 ūrjasviny ūrja medhāś ca yajño; garbho 'mṛtasya jagataś ca pratiṣṭhā
     kṣitau rādhaḥ prabhavaḥ śaśvad eva; prājāpatyāḥ sarvam ity arthavādaḥ
 11 gāvo mamainaḥ praṇudantu sauryās; tathā saumyāḥ svargayānāya santu
     āmnātā me dadatīr āśrayaṃ tu; tathānuktāḥ santu sarvāśiṣo me
 12 śeṣotsarge karmabhir dehamokṣe; sarasvatyaḥ śreyasi saṃpravṛttāḥ
     yūyaṃ nityaṃ puṇyakarmopavāhyā; diśadhvaṃ me gatim iṣṭāṃ prapannāḥ
 13 yā vai yūyaṃ so 'ham adyaika bhāvo; yuṣmān dattvā cāham ātmapradātā
     manaś cyutā mana evopapannāḥ; saṃdhukṣadhvaṃ saumya rūpogra rūpāḥ
 14 evaṃ tasyāgre pūrvam ardhaṃ vadeta; gavāṃ dātā vidhivat pūrvadṛṣṭam
     pratibrūyāc cheṣam ardhaṃ dvijātiḥ; pratigṛhṇan vai gopradāne vidhijñaḥ
 15 gāṃ dadānīti vaktavyam arghya vastravasu pradaḥ
     ūdhasyā bharitavyā ca vaiṣṇavīti ca codayet
 16 nāma saṃkīrtayet tasyā yathā saṃkhyottaraṃ sa vai
     phalaṃ ṣaḍviṃśad aṣṭau ca sahasrāṇi ca viṃśatiḥ
 17 evam etān guṇān vṛddhān gavādīnāṃ yathākramam
     gopradātā samāpnoti samastān aṣṭame krame
 18 godaḥ śīlī nirbhayaś cārgha dātā; na syād duḥkhī vasu dātā ca kāmī
     ūdhasyoḍhā bhārata yaś ca vidvān; vyākhyātās te vaiṣṇavāś ca ndra lokāḥ
 19 gā vai dattvā govratī syāt trirātraṃ; niśāṃ caikāṃ saṃvaseteha tābhiḥ
     kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ; rasair vā goḥ śakṛtā prasnavair vā
 20 veda vratī syād vṛṣabha pradātā; vedāvāptir goyugasya pradāne
     tathā gavaṃ vidhim āsādya yajvā; lokān agryān vindate nāvidhijñaḥ
 21 kāmān sarvān pārthivān ekasaṃsthān; yo vai dadyāt kāmadughāṃ ca dhenum
     samyak tāḥ syur havyakavyaughavatyas; tāsām ukṣṇāṃ jyāyasāṃ saṃpradānam
 22 na cāśiṣyāyāvratāyopakuryān; nāśraddadhānāya na vakrabuddhaye
     guhyo hy ayaṃ sarvalokasya dharmo; nemaṃ dharmaṃ yatra tatra prajalpet
 23 santi loke śraddadhānā manuṣyāḥ; santi kṣudrā rākṣasā mānuṣeṣu
     yeṣāṃ dānaṃ dīyamānaṃ hy aniṣṭaṃ; nāstikyaṃ cāpy āśrayante hy apuṇyāḥ
 24 bārhaspatyaṃ vākyam etan niśamya; ye rājāno gopradānāni kṛtvā
     lokān prāptāḥ puṇyaśīlāḥ suvṛttās; tān me rājan kīrtyamānān nibodha
 25 uśīnaro viṣvag aśvo nṛgaś ca; bhagīratho viśruto yauvanāśvaḥ
     māndhātā vai mucukundaś ca rājā; bhūri dyumno naiṣadhaḥ somakaś ca
 26 purūravā bharataś cakravartī; yasyānvaye bhāratāḥ sarva eva
     tathā vīro dāśarathiś ca rāmo; ye cāpy anye viśrutāḥ kīrtimantaḥ
 27 tathā rājā pṛthu karmā dilīpo; divaṃ prāpto gopradāne vidhijñḍaḥ
     yajñair dānais tapasā rājadharmair; māndhātābhūd gopradānaiś ca yuktaḥ
 28 tasmāt pārtha tvam apīmāṃ mayoktāṃ; bārhaspatīṃ bhāratīṃ dhārayasva
     dvijāgryebhyaḥ saṃprayaccha pratīto; gāḥ puṇyā vai prāpya rājyaṃ kurūṇām
 29 [v]
     tathā sarvaṃ kṛtavān dharmarājo; bhīṣmeṇokto vidhivad gopradāne
     sa māndhātur devadevopadiṣṭaṃ; samyag dharmaṃ dhārayām āsa rājā
 30 iti nṛpa satataṃ gavāṃ pradāne; yavaśakalān saha gomayaiḥ pibānaḥ
     kṣititalaśayanaḥ śikhī yatātmā; vṛṣa iva rājavṛṣas tadā babhūva
 31 sa nṛpatir abhavat sadaiva tābhyaḥ; prayata manā hy abhisaṃstuvaṃś ca gā vai
     nṛpa dhuri ca na gām ayuṅkta bhūyas; turagavarair agamac ca yatra tatra


Next: Chapter 76