Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 67

  1 [य]
      तिलानां कीदृशं दानम अथ दीपस्य चैव ह
      अन्नानां वाससां चैव भूय एव बरवीहि मे
  2 [भ]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      बराह्मणस्य च संवादं यमस्य च युधिष्ठिर
  3 मध्यदेशे महान गरामॊ बराह्मणानां बभूव ह
      गङ्गायमुनयॊर मध्ये यामुनस्य गिरेर अधः
  4 पर्णशालेति विख्यातॊ रमणीयॊ नराधिप
      विद्वांसस तत्र भूयिष्ठा बराह्मणाश चावसंस तदा
  5 अथ पराह यमः कं चित पुरुषं कृष्णवाससम
      रक्ताक्षम ऊर्ध्वरॊमाणं काकजङ्घाक्षि नासिकम
  6 गच्छ तवं बराह्मण गरामं ततॊ गत्वा तम आनय
      अगस्त्यं गॊत्रतश चापि नामतश चापि शर्मिणम
  7 शमे निविष्टं विद्वांसम अध्यापकम अनादृतम
      मा चान्यम आनयेथास तवं स गॊत्रं तस्य पार्श्वतः
  8 स हि तादृग गुणस तेन तुल्यॊ ऽधययन जन्मना
      अपत्येषु तथा वृत्ते समस्तेनैव धीमता
      तम आनय यथॊद्दिष्टं पूजा कार्या हि तस्य मे
  9 स गत्वा परतिकूलं तच चकार यम शासनम
      तम आक्रम्यानयाम आस परतिषिद्धॊ यमेन यः
  10 तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान
     परॊवाच नीयताम एष सॊ ऽनय आनीयताम इति
 11 एवम उक्ते तु वचने धर्मराजेन स दविजः
     उवाच धर्मराजानं निर्विण्णॊ ऽधययनेन वै
     यॊ मे कालॊ भवेच छेषस तं वसेयम इहाच्युत
 12 [यम]
     नाहं कालस्य विहितं पराप्नॊमीह कथं चन
     यॊ हि धर्मं चरति वै तं तु जानामि केवलम
 13 गच्छ विप्र तवम अद्यैव आलयं सवं महाद्युते
     बरूहि वा तवं यथा सवैरं करवाणि किम इत्य उत
 14 [बर]
     यत तत्र कृत्वा सुमहत पुण्यं सयात तद बरवीहि मे
     सर्वस्य हि परमाणं तवं तरैलॊक्यस्यापि सत्तम
 15 [य]
     शृणु तत्त्वेन विप्रर्षे परदानविधिम उत्तमम
     तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम
 16 तिलाश च संप्रदातव्या यथाशक्ति दविजर्षभ
     नित्यदानात सर्वकामांस तिला निर्वर्तयन्त्य उत
 17 तिलाञ शराद्धे परशंसन्ति दानम एतद धयनुत्तमम
     तान परयच्छस्व विप्रेभ्यॊ विधिदृष्टेन कर्मणा
 18 तिला भक्षयितव्याश च सदा तव आलभनं च तैः
     कार्यं सततम इच्छद्भिः शरेयः सर्वात्मना गृहे
 19 तथापः सर्वदा देयाः पेयाश चैव न संशयः
     पुष्करिण्यस तडागानि कूपांश चैवात्र खानयेत
 20 एतत सुदुर्लभतरम इह लॊके दविजॊत्तम
     आपॊ नित्यं परदेयास ते पुण्यं हय एतद अनुत्तमम
 21 परपाश च कार्याः पानार्थं नित्यं ते दविजसत्तम
     भुक्ते ऽपय अथ परदेयं ते पानीयं वै विशेषतः
 22 इत्य उक्ते स तदा तेन यमदूतेन वै गृहान
     नीतश चकार च तथा सर्वं तद यम शासनम
 23 नीत्वा तं यमदूतॊ ऽपि गृहीत्वा शर्मिणं तदा
     ययौ स धर्मराजाय नयवेदयत चापि तम
 24 तं धर्मराजॊ धर्मज्ञं पूजयित्वा परतापवान
     कृत्वा च संविदं तेन विससर्ज यथागतम
 25 तस्यापि च यमः सर्वम उपदेशं चकार ह
     परत्येत्य च स तत सर्वं चकारॊक्तं यमेन तत
 26 तथा परशंसते दीपान यमः पितृहितेप्सया
     तस्माद दीपप्रदॊ नित्यं संतारयति वै पितॄन
 27 दातव्याः सततं दीपास तस्माद भरतसत्तम
     देवानां च पितॄणां च चक्षुष्य आस्ते मताः परभॊ
 28 रत्नदानं च सुमहत पुण्यम उक्तं जनाधिप
     तानि विक्रीय यजते बराह्मणॊ हय अभयंकरः
 29 यद वै ददाति विप्रेभ्यॊ बराह्मणः परतिगृह्य वै
     उभयॊः सयात तद अक्षय्यं दातुर आदातुर एव च
 30 यॊ ददाति सथितः सथित्यां तादृशाय परतिग्रहम
     उभयॊर अक्षयं धर्मं तं मनुः पराह धर्मवित
 31 वाससां तु परदानेन सवदारनिरतॊ नरः
     सुवस्त्रश च सुवेषश च भवतीत्य अनुशुश्रुम
 32 गावः सुवर्णं च तथा तिलाश चैवानुवर्णिताः
     बहुशः पुरुषव्याघ्र वेद परामाण्य दर्शनात
 33 विवाहांश चैव कुर्वीत पुत्रान उत्पादयेत च
     पुत्रलाभॊ हि कौरव्य सर्वलाभाद विशिष्यते
  1 [y]
      tilānāṃ kīdṛśaṃ dānam atha dīpasya caiva ha
      annānāṃ vāsasāṃ caiva bhūya eva bravīhi me
  2 [bh]
      atrāpy udāharantīmam itihāsaṃ purātanam
      brāhmaṇasya ca saṃvādaṃ yamasya ca yudhiṣṭhira
  3 madhyadeśe mahān grāmo brāhmaṇānāṃ babhūva ha
      gaṅgāyamunayor madhye yāmunasya girer adhaḥ
  4 parṇaśāleti vikhyāto ramaṇīyo narādhipa
      vidvāṃsas tatra bhūyiṣṭhā brāhmaṇāś cāvasaṃs tadā
  5 atha prāha yamaḥ kaṃ cit puruṣaṃ kṛṣṇavāsasam
      raktākṣam ūrdhvaromāṇaṃ kākajaṅghākṣi nāsikam
  6 gaccha tvaṃ brāhmaṇa grāmaṃ tato gatvā tam ānaya
      agastyaṃ gotrataś cāpi nāmataś cāpi śarmiṇam
  7 śame niviṣṭaṃ vidvāṃsam adhyāpakam anādṛtam
      mā cānyam ānayethās tvaṃ sa gotraṃ tasya pārśvataḥ
  8 sa hi tādṛg guṇas tena tulyo 'dhyayana janmanā
      apatyeṣu tathā vṛtte samastenaiva dhīmatā
      tam ānaya yathoddiṣṭaṃ pūjā kāryā hi tasya me
  9 sa gatvā pratikūlaṃ tac cakāra yama śāsanam
      tam ākramyānayām āsa pratiṣiddho yamena yaḥ
  10 tasmai yamaḥ samutthāya pūjāṃ kṛtvā ca vīryavān
     provāca nīyatām eṣa so 'nya ānīyatām iti
 11 evam ukte tu vacane dharmarājena sa dvijaḥ
     uvāca dharmarājānaṃ nirviṇṇo 'dhyayanena vai
     yo me kālo bhavec cheṣas taṃ vaseyam ihācyuta
 12 [yama]
     nāhaṃ kālasya vihitaṃ prāpnomīha kathaṃ cana
     yo hi dharmaṃ carati vai taṃ tu jānāmi kevalam
 13 gaccha vipra tvam adyaiva ālayaṃ svaṃ mahādyute
     brūhi vā tvaṃ yathā svairaṃ karavāṇi kim ity uta
 14 [br]
     yat tatra kṛtvā sumahat puṇyaṃ syāt tad bravīhi me
     sarvasya hi pramāṇaṃ tvaṃ trailokyasyāpi sattama
 15 [y]
     śṛṇu tattvena viprarṣe pradānavidhim uttamam
     tilāḥ paramakaṃ dānaṃ puṇyaṃ caiveha śāśvatam
 16 tilāś ca saṃpradātavyā yathāśakti dvijarṣabha
     nityadānāt sarvakāmāṃs tilā nirvartayanty uta
 17 tilāñ śrāddhe praśaṃsanti dānam etad dhyanuttamam
     tān prayacchasva viprebhyo vidhidṛṣṭena karmaṇā
 18 tilā bhakṣayitavyāś ca sadā tv ālabhanaṃ ca taiḥ
     kāryaṃ satatam icchadbhiḥ śreyaḥ sarvātmanā gṛhe
 19 tathāpaḥ sarvadā deyāḥ peyāś caiva na saṃśayaḥ
     puṣkariṇyas taḍāgāni kūpāṃś caivātra khānayet
 20 etat sudurlabhataram iha loke dvijottama
     āpo nityaṃ pradeyās te puṇyaṃ hy etad anuttamam
 21 prapāś ca kāryāḥ pānārthaṃ nityaṃ te dvijasattama
     bhukte 'py atha pradeyaṃ te pānīyaṃ vai viśeṣataḥ
 22 ity ukte sa tadā tena yamadūtena vai gṛhān
     nītaś cakāra ca tathā sarvaṃ tad yama śāsanam
 23 nītvā taṃ yamadūto 'pi gṛhītvā śarmiṇaṃ tadā
     yayau sa dharmarājāya nyavedayata cāpi tam
 24 taṃ dharmarājo dharmajñaṃ pūjayitvā pratāpavān
     kṛtvā ca saṃvidaṃ tena visasarja yathāgatam
 25 tasyāpi ca yamaḥ sarvam upadeśaṃ cakāra ha
     pratyetya ca sa tat sarvaṃ cakāroktaṃ yamena tat
 26 tathā praśaṃsate dīpān yamaḥ pitṛhitepsayā
     tasmād dīpaprado nityaṃ saṃtārayati vai pitṝn
 27 dātavyāḥ satataṃ dīpās tasmād bharatasattama
     devānāṃ ca pitṝṇāṃ ca cakṣuṣy āste matāḥ prabho
 28 ratnadānaṃ ca sumahat puṇyam uktaṃ janādhipa
     tāni vikrīya yajate brāhmaṇo hy abhayaṃkaraḥ
 29 yad vai dadāti viprebhyo brāhmaṇaḥ pratigṛhya vai
     ubhayoḥ syāt tad akṣayyaṃ dātur ādātur eva ca
 30 yo dadāti sthitaḥ sthityāṃ tādṛśāya pratigraham
     ubhayor akṣayaṃ dharmaṃ taṃ manuḥ prāha dharmavit
 31 vāsasāṃ tu pradānena svadāranirato naraḥ
     suvastraś ca suveṣaś ca bhavatīty anuśuśruma
 32 gāvaḥ suvarṇaṃ ca tathā tilāś caivānuvarṇitāḥ
     bahuśaḥ puruṣavyāghra veda prāmāṇya darśanāt
 33 vivāhāṃś caiva kurvīta putrān utpādayeta ca
     putralābho hi kauravya sarvalābhād viśiṣyate


Next: Chapter 68