Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 57

  1 [य]
      मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः
      हीनां पार्थिव संघातैः शरीमद्भिः पृथिवीम इमाम
  2 पराप्य राज्यानि शतशॊ महीं जित्वापि भारत
      कॊटिशः पुरुषान हत्वा परितप्ये पितामह
  3 का नु तासां वरस्त्रीणाम अवस्थाद्य भविष्यति
      या हीनाः पतिभिः पुत्रैर मातुलैर भरातृभिस तथा
  4 वयं हि तान गुरुन हत्वा जञातींश च सुहृदॊ ऽपि च
      अवा कशीर्षाः पतिष्यामॊ नरके नात्र संशयः
  5 शरीरं यॊक्तुम इच्छामि तपसॊग्रेण भारत
      उपदिष्टम इहेच्छामि तत्त्वतॊ ऽहं विशां पते
  6 [व]
      युधिष्ठिरस्य तद वाक्यं शरुत्वा भीष्मॊ महामनाः
      परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरम अभाषत
  7 रहस्यम अद्भुतं चैव शृणु वक्ष्यामियत तवयि
      या गतिः पराप्यते येन परेत्य भावेषु भारत
  8 तपसा पराप्यते सवर्गस तपसा पराप्यते यशः
      आयुः परकर्षॊ भॊगाश च लभ्यन्ते तपसा विभॊ
  9 जञानं विज्ञानम आरॊग्यं रूपं संपत तथैव च
      सौभाग्यं चैव तपसा पराप्यते भरतर्षभ
  10 धनं पराप्नॊति तपसा मौनं जञानं परयच्छति
     उपभॊगांस तु दानेन बरह्मचर्येण जीवितम
 11 अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले
     फलमूलाशिनां राज्यं सवर्गं पर्णाशिनां भवेत
 12 पयॊ भक्षॊ दिवं याति सनानेन दरविणाधिकः
     गुरुशुश्रूषया विद्या नित्यश्राद्धेन संततिः
 13 गवाढ्यः शाकदीक्षाभिः सवर्गम आहुस तृणाशनात
     सत्रियस तरिषवण सनानाद वायुं पीत्वा करतुं लभेत
 14 नित्यस्नायी भवेद दक्षः संध्ये तु दवे जपन दविजः
     मरुं साधयतॊ राज्यं नाकपृष्ठम अनाशके
 15 सथण्डिले शयमानानां गृहाणि शयनानि च
     चीरवल्कल वासॊभिर वासांस्य आभरणानि च
 16 शय्यासनानि यानानि यॊगयुक्ते तपॊधने
     अग्निप्रवेशे नियतं बरह्मलॊकॊ विधीयते
 17 रसानां परतिसंहारात सौभाग्यम इह विन्दति
     आमिष परतिसंहारात परजास्यायुष मती भवेत
 18 उदवासं वसेद यस तु स नराधिपतिर भवेत
     सत्यवादी नरश्रेष्ठ दैवतैः सह मॊदते
 19 कीर्तिर भवति दानेन तथारॊग्यम अहिंसया
     दविज शुश्रूषया राज्यं दविजत्वं वापु पुष्कलम
 20 पानीयस्य परदानेन कीर्तिर भवति शाश्वती
     अन्नपानप्रदानेन तृप्यते कामभॊगतः
 21 सान्त्वदः सर्वभूतानां सर्वशॊकैर विमुच्यते
     देव शुश्रूषया राज्यं दिव्यं रूपं नियच्छति
 22 दीपालॊक परदानेन चक्षुष्मान भवते नरः
     परेक्षणीय परदानेन समृतिं मेधां च विन्दति
 23 गन्धमाल्यनिवृत्त्या तु कीर्तिर भवति पुष्कला
     केशश्मश्रून धारयताम अग्र्या भवति संततिः
 24 उपवासं च दीक्षां च अभिषेकं च पार्थिव
     कृत्वा दवादश वर्षाणि वीर सथानाद विशिष्यते
 25 दासीदासम अलंकारान कषेत्राणि च गृहाणि च
     बरह्म देयां सुतां दत्त्वा पराप्नॊति मनुजर्षभ
 26 करतुभिश चॊपवासैश च तरिदिवं याति भारत
     लभते च चिरं सथानं बलिपुष्पप्रदॊ नरः
 27 सुवर्णशृङ्गैस तु विभूषितानां; गवां सहस्रस्य नरः परदाता
     पराप्नॊति पुण्यं दिवि देवलॊकम; इत्य एवम आहुर मुनिदेव संघाः
 28 परयच्छते यः कपिलां स चैलां; कांस्यॊपदॊहां कनकाग्र शृङ्गीम
     तैस तैर गुणैः कामदुघास्य भूत्वा; नरं परदातारम उपैति सा गौः
 29 यावन्ति लॊमानि भवन्ति धेन्वास; तावत फलं पराप्नुते गॊप्रदाता
     पुत्रांश च पौत्रांश च कुलं च सर्वम; आ सप्तमं तारयते परत्र
 30 स दक्षिणां काञ्चनचारु शृङ्गीं; कांस्यॊपदॊहां दरविणॊत्तरीयाम
     धेनुं तिलानां ददतॊ दविजाय; लॊका वसूनां सुलभा भवन्ति
 31 सवकर्मभिर मानवं संनिबद्धं; तीव्रान्ध करे नरके पतन्तम
     महार्णवे नौर इव वायुयुक्ता; दानं गवां तारयते परत्र
 32 यॊ बरह्म देयां तु ददाति कन्यां; भूमिप्रदानं च करॊति विप्रे
     ददाति चान्नं विधिवच च यश च; स लॊकम आप्नॊति पुरंदरस्य
 33 नैवेशिकं सर्वगुणॊपपन्नं; ददाति वै यस तु नरॊ दविजाय
     सवाध्यायचारित्रगुणान्विताय; तस्यापि लॊकाः कुरुषूत्तरेषु
 34 धुर्यप्रदानेन गवां तथाश्वैर; लॊकान अवाप्नॊति नरॊ वसूनाम
     सवर्गाय चाहुर हि हिरण्यदानं; ततॊ विशिष्टं कनकप्रदानम
 35 छत्रप्रदानेन गृहं वरिष्ठं; यानं तथॊपानह संप्रदाने
     वस्त्रप्रदानेन फलं सुरूपं; गन्धप्रदाने सुरभिर नरः सयात
 36 पुष्पॊपगं वाथ फलॊपगं वा; यः पादपं सपर्शयते दविजाय
     स सत्री समृद्धां बहुरत्नपूर्णं; लभत्य अयत्रॊपगतं गृहं वै
 37 भक्षान्न पानीय रसप्रदाता; सर्वान अवाप्नॊति रसान परकामम
     परतिश्रयाच्छादन संप्रदाता; पराप्नॊति तान एव न संशयॊ ऽतर
 38 सरग धूपगन्धान्य अनुलेपनानि; सनानानि माल्यानि च मानवॊ यः
     दद्याद दविजेभ्यः स भवेद अरॊगस; तथाभिरूपश च नरेन्द्र लॊके
 39 बीजैर अशून्यं शयनैर उपेतं; दद्याद गृहं यः पुरुषॊ दविजाय
     पुण्याभिरामं बहुरत्नपूर्णं; लभत्य अधिष्ठान वरं स राजन
 40 सुगन्धचित्रास्त्ररणॊपपन्नं; दद्यान नरॊ यः शयनं दविजाय
     रूपान्वितां पक्षवतीं मनॊज्ञां; भार्याम अयत्नॊपगतां लभेत सः
 41 पितामहस्यानुचरॊ वीर शायी भवेन नरः
     नाधिकं विद्यते तस्माद इत्य आहुः परमर्षयः
 42 [व]
     तस्य तद वचनं शरुत्वा परीतात्मा कुरुनन्दनः
     नाश्रमे ऽरॊचयद वासं वीरमार्गाभिकाङ्क्षया
 43 ततॊ युधिष्ठिरः पराह पाण्डवान भरतर्षभ
     पितामहस्य यद वाक्यं तद वॊ रॊचत्व इति परभुः
 44 ततस तु पाण्डवाः सर्वे दरौपदी च यशस्विनी
     युधिष्ठिरस्य तद वाक्यं बाढम इत्य अभ्यपूजयन
  1 [y]
      muhyāmīva niśamyādya cintayānaḥ punaḥ punaḥ
      hīnāṃ pārthiva saṃghātaiḥ śrīmadbhiḥ pṛthivīm imām
  2 prāpya rājyāni śataśo mahīṃ jitvāpi bhārata
      koṭiśaḥ puruṣān hatvā paritapye pitāmaha
  3 kā nu tāsāṃ varastrīṇām avasthādya bhaviṣyati
      yā hīnāḥ patibhiḥ putrair mātulair bhrātṛbhis tathā
  4 vayaṃ hi tān gurun hatvā jñātīṃś ca suhṛdo 'pi ca
      avā kśīrṣāḥ patiṣyāmo narake nātra saṃśayaḥ
  5 śarīraṃ yoktum icchāmi tapasogreṇa bhārata
      upadiṣṭam ihecchāmi tattvato 'haṃ viśāṃ pate
  6 [v]
      yudhiṣṭhirasya tad vākyaṃ śrutvā bhīṣmo mahāmanāḥ
      parīkṣya nipuṇaṃ buddhyā yudhiṣṭhiram abhāṣata
  7 rahasyam adbhutaṃ caiva śṛṇu vakṣyāmiyat tvayi
      yā gatiḥ prāpyate yena pretya bhāveṣu bhārata
  8 tapasā prāpyate svargas tapasā prāpyate yaśaḥ
      āyuḥ prakarṣo bhogāś ca labhyante tapasā vibho
  9 jñānaṃ vijñānam ārogyaṃ rūpaṃ saṃpat tathaiva ca
      saubhāgyaṃ caiva tapasā prāpyate bharatarṣabha
  10 dhanaṃ prāpnoti tapasā maunaṃ jñānaṃ prayacchati
     upabhogāṃs tu dānena brahmacaryeṇa jīvitam
 11 ahiṃsāyāḥ phalaṃ rūpaṃ dīkṣāyā janma vai kule
     phalamūlāśināṃ rājyaṃ svargaṃ parṇāśināṃ bhavet
 12 payo bhakṣo divaṃ yāti snānena draviṇādhikaḥ
     guruśuśrūṣayā vidyā nityaśrāddhena saṃtatiḥ
 13 gavāḍhyaḥ śākadīkṣābhiḥ svargam āhus tṛṇāśanāt
     striyas triṣavaṇa snānād vāyuṃ pītvā kratuṃ labhet
 14 nityasnāyī bhaved dakṣaḥ saṃdhye tu dve japan dvijaḥ
     maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake
 15 sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca
     cīravalkala vāsobhir vāsāṃsy ābharaṇāni ca
 16 śayyāsanāni yānāni yogayukte tapodhane
     agnipraveśe niyataṃ brahmaloko vidhīyate
 17 rasānāṃ pratisaṃhārāt saubhāgyam iha vindati
     āmiṣa pratisaṃhārāt prajāsyāyuṣ matī bhavet
 18 udavāsaṃ vased yas tu sa narādhipatir bhavet
     satyavādī naraśreṣṭha daivataiḥ saha modate
 19 kīrtir bhavati dānena tathārogyam ahiṃsayā
     dvija śuśrūṣayā rājyaṃ dvijatvaṃ vāpu puṣkalam
 20 pānīyasya pradānena kīrtir bhavati śāśvatī
     annapānapradānena tṛpyate kāmabhogataḥ
 21 sāntvadaḥ sarvabhūtānāṃ sarvaśokair vimucyate
     deva śuśrūṣayā rājyaṃ divyaṃ rūpaṃ niyacchati
 22 dīpāloka pradānena cakṣuṣmān bhavate naraḥ
     prekṣaṇīya pradānena smṛtiṃ medhāṃ ca vindati
 23 gandhamālyanivṛttyā tu kīrtir bhavati puṣkalā
     keśaśmaśrūn dhārayatām agryā bhavati saṃtatiḥ
 24 upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva
     kṛtvā dvādaśa varṣāṇi vīra sthānād viśiṣyate
 25 dāsīdāsam alaṃkārān kṣetrāṇi ca gṛhāṇi ca
     brahma deyāṃ sutāṃ dattvā prāpnoti manujarṣabha
 26 kratubhiś copavāsaiś ca tridivaṃ yāti bhārata
     labhate ca ciraṃ sthānaṃ balipuṣpaprado naraḥ
 27 suvarṇaśṛṅgais tu vibhūṣitānāṃ; gavāṃ sahasrasya naraḥ pradātā
     prāpnoti puṇyaṃ divi devalokam; ity evam āhur munideva saṃghāḥ
 28 prayacchate yaḥ kapilāṃ sa cailāṃ; kāṃsyopadohāṃ kanakāgra śṛṅgīm
     tais tair guṇaiḥ kāmadughāsya bhūtvā; naraṃ pradātāram upaiti sā gauḥ
 29 yāvanti lomāni bhavanti dhenvās; tāvat phalaṃ prāpnute gopradātā
     putrāṃś ca pautrāṃś ca kulaṃ ca sarvam; ā saptamaṃ tārayate paratra
 30 sa dakṣiṇāṃ kāñcanacāru śṛṅgīṃ; kāṃsyopadohāṃ draviṇottarīyām
     dhenuṃ tilānāṃ dadato dvijāya; lokā vasūnāṃ sulabhā bhavanti
 31 svakarmabhir mānavaṃ saṃnibaddhaṃ; tīvrāndha kare narake patantam
     mahārṇave naur iva vāyuyuktā; dānaṃ gavāṃ tārayate paratra
 32 yo brahma deyāṃ tu dadāti kanyāṃ; bhūmipradānaṃ ca karoti vipre
     dadāti cānnaṃ vidhivac ca yaś ca; sa lokam āpnoti puraṃdarasya
 33 naiveśikaṃ sarvaguṇopapannaṃ; dadāti vai yas tu naro dvijāya
     svādhyāyacāritraguṇānvitāya; tasyāpi lokāḥ kuruṣūttareṣu
 34 dhuryapradānena gavāṃ tathāśvair; lokān avāpnoti naro vasūnām
     svargāya cāhur hi hiraṇyadānaṃ; tato viśiṣṭaṃ kanakapradānam
 35 chatrapradānena gṛhaṃ variṣṭhaṃ; yānaṃ tathopānaha saṃpradāne
     vastrapradānena phalaṃ surūpaṃ; gandhapradāne surabhir naraḥ syāt
 36 puṣpopagaṃ vātha phalopagaṃ vā; yaḥ pādapaṃ sparśayate dvijāya
     sa strī samṛddhāṃ bahuratnapūrṇaṃ; labhaty ayatropagataṃ gṛhaṃ vai
 37 bhakṣānna pānīya rasapradātā; sarvān avāpnoti rasān prakāmam
     pratiśrayācchādana saṃpradātā; prāpnoti tān eva na saṃśayo 'tra
 38 srag dhūpagandhāny anulepanāni; snānāni mālyāni ca mānavo yaḥ
     dadyād dvijebhyaḥ sa bhaved arogas; tathābhirūpaś ca narendra loke
 39 bījair aśūnyaṃ śayanair upetaṃ; dadyād gṛhaṃ yaḥ puruṣo dvijāya
     puṇyābhirāmaṃ bahuratnapūrṇaṃ; labhaty adhiṣṭhāna varaṃ sa rājan
 40 sugandhacitrāstraraṇopapannaṃ; dadyān naro yaḥ śayanaṃ dvijāya
     rūpānvitāṃ pakṣavatīṃ manojñāṃ; bhāryām ayatnopagatāṃ labhet saḥ
 41 pitāmahasyānucaro vīra śāyī bhaven naraḥ
     nādhikaṃ vidyate tasmād ity āhuḥ paramarṣayaḥ
 42 [v]
     tasya tad vacanaṃ śrutvā prītātmā kurunandanaḥ
     nāśrame 'rocayad vāsaṃ vīramārgābhikāṅkṣayā
 43 tato yudhiṣṭhiraḥ prāha pāṇḍavān bharatarṣabha
     pitāmahasya yad vākyaṃ tad vo rocatv iti prabhuḥ
 44 tatas tu pāṇḍavāḥ sarve draupadī ca yaśasvinī
     yudhiṣṭhirasya tad vākyaṃ bāḍham ity abhyapūjayan


Next: Chapter 58