Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 50

  1 [य]
      दर्शने कीदृशः सनेहः संवासे च पितामह
      महाभाग्यं गवां चैव तन मे बरूहि पितामह
  2 [भ]
      हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते
      नहुषस्य च संवादं महर्षेश चयवनस्य च
  3 पुरा महर्षिश चयवनॊ भार्गवॊ भरतर्षभ
      उदवाक कृतारम्भॊ बभूव सुमहाव्रतः
  4 निहत्य मानं करॊधं च परहर्षं शॊकम एव च
      वर्षाणि दवादश मुनिर जलवासे धृतव्रतः
  5 आदधत सर्वभूतेषु विस्रम्भं परमं शुभम
      जले चरेषु सत्त्वेषु शीर रश्मिर इव परभुः
  6 सथाणुभूतः शुचिर भूत्वा दैवतेभ्यः परणम्य च
      गङ्गायमुनयॊर मध्ये जलं संप्रविवेश ह
  7 गङ्गायमुनयॊर वेगं सुभीमं भीमनिःस्वनम
      परतिजग्राह शिरसा वातवेगसमं जवे
  8 गङ्गा च यमुना चैव सरितश चानुगास तयॊः
      परदक्षिणम ऋषिं चक्रुर न चैनं पर्यपीडयन
  9 अन्तर्जले स सुष्वाप कष्ठ भूतॊ महामुनिः
      ततश चॊर्ध्वस्थितॊ धीमान अभवद भरतर्षभ
  10 जलौकसां स सत्त्वानां बभूव परियदर्शनः
     उपाजिघ्रन्त च तदा मत्स्यास तं हृष्टमानसाः
     तत्र तस्यासतः कालः समतीतॊ ऽभवन महान
 11 ततः कदा चित समये कस्मिंश चिन मत्स्यजीविनः
     तं देशं समुपाजग्मुर जालहस्ता महाद्युते
 12 निषादा बहवस तत्र मत्स्यॊद्धरण निश्चिताः
     वयायता बलिनः शूराः सलिलेष्व अनिवर्तिनः
     अभ्याययुश च तं देशं निश्चिता जालकर्मणि
 13 जालं च यॊजयाम आसुर विशेषेण जनाधिप
     मत्स्यॊदकं समासाद्य तदा भरतसत्तम
 14 ततस ते बहुभिर यॊगैः कर्वर्ता मत्स्यकाङ्क्षिणः
     मङ्गा यमुनयॊर वारिजालैर अभ्यकिरंस ततः
 15 जालं सुविततं तेषां नव सूत्रकृतं तथा
     विस्तारायाम संपन्नं यत तत्र सलिले कषमम
 16 ततस ते सुमहच चैव बलवच च सुवर्तितम
     परकीर्य सर्वतः सर्वे जालं चकृषिरे तदा
 17 अभीतरूपाः संहृष्टास ते ऽनयॊन्यवशवर्तिनः
     बबन्धुस तत्र मत्स्यांश च तथान्याञ जलचारिणः
 18 तथा मत्स्यैः परिवृतं चयवनं भृगुनन्दनम
     आकर्षन्त महाराज जालेनाथ यदृच्छया
 19 नदी शैवलदिग्धाङ्गं हरि शमश्रुजटा धरम
     लग्नैः शङ्खगणैर गात्रैः कॊष्ठैर्श चित्रैर इवावृतम
 20 तं जालेनॊद्धृतं दृष्ट्वा ते तदा वेदपारगम
     सवे पराञ्जलयॊ दाशाः शिरॊभिः परापतन भुवि
 21 परिखेद परित्रासाज जालस्याकर्षणेन च
     मत्स्या बभूवुर वयापन्नाः सथलसंकर्षणेन च
 22 स मुनिस तत तदा दृष्ट्वा मत्स्यानां कदनं कृतम
     बभूव कृपयाविष्टॊ निःश्वसंश च पुनः पुनः
 23 [निसादाह]
     अज्ञानाद यत्कृतं पापं परसादं तत्र नः कुरु
     करवाम परियं किं ते तन नॊ बरूहि महामुने
 24 [भ]
     इत्य उक्तॊ मत्स्यमध्य सथश चयवनॊ वाक्यम अब्रवीत
     यॊ मे ऽदय परमः कामस तं शृणुध्वं समाहिताः
 25 पराणॊत्सर्गं विक्रयं वा मत्स्यैर यास्याम्य अहं सह
     संवासान नॊत्सहे तयक्तुं सलिलाध्युषितान इमान
 26 इत्य उक्तास ते निषादास तु सुभृशं भयकम्पिताः
     सर्वे विषण्णवदना नहुषाय नयवेदयन
  1 [y]
      darśane kīdṛśaḥ snehaḥ saṃvāse ca pitāmaha
      mahābhāgyaṃ gavāṃ caiva tan me brūhi pitāmaha
  2 [bh]
      hanta te kathayiṣyāmi purāvṛttaṃ mahādyute
      nahuṣasya ca saṃvādaṃ maharṣeś cyavanasya ca
  3 purā maharṣiś cyavano bhārgavo bharatarṣabha
      udavāka kṛtārambho babhūva sumahāvrataḥ
  4 nihatya mānaṃ krodhaṃ ca praharṣaṃ śokam eva ca
      varṣāṇi dvādaśa munir jalavāse dhṛtavrataḥ
  5 ādadhat sarvabhūteṣu visrambhaṃ paramaṃ śubham
      jale careṣu sattveṣu śīra raśmir iva prabhuḥ
  6 sthāṇubhūtaḥ śucir bhūtvā daivatebhyaḥ praṇamya ca
      gaṅgāyamunayor madhye jalaṃ saṃpraviveśa ha
  7 gaṅgāyamunayor vegaṃ subhīmaṃ bhīmaniḥsvanam
      pratijagrāha śirasā vātavegasamaṃ jave
  8 gaṅgā ca yamunā caiva saritaś cānugās tayoḥ
      pradakṣiṇam ṛṣiṃ cakrur na cainaṃ paryapīḍayan
  9 antarjale sa suṣvāpa kaṣṭha bhūto mahāmuniḥ
      tataś cordhvasthito dhīmān abhavad bharatarṣabha
  10 jalaukasāṃ sa sattvānāṃ babhūva priyadarśanaḥ
     upājighranta ca tadā matsyās taṃ hṛṣṭamānasāḥ
     tatra tasyāsataḥ kālaḥ samatīto 'bhavan mahān
 11 tataḥ kadā cit samaye kasmiṃś cin matsyajīvinaḥ
     taṃ deśaṃ samupājagmur jālahastā mahādyute
 12 niṣādā bahavas tatra matsyoddharaṇa niścitāḥ
     vyāyatā balinaḥ śūrāḥ salileṣv anivartinaḥ
     abhyāyayuś ca taṃ deśaṃ niścitā jālakarmaṇi
 13 jālaṃ ca yojayām āsur viśeṣeṇa janādhipa
     matsyodakaṃ samāsādya tadā bharatasattama
 14 tatas te bahubhir yogaiḥ karvartā matsyakāṅkṣiṇaḥ
     maṅgā yamunayor vārijālair abhyakiraṃs tataḥ
 15 jālaṃ suvitataṃ teṣāṃ nava sūtrakṛtaṃ tathā
     vistārāyāma saṃpannaṃ yat tatra salile kṣamam
 16 tatas te sumahac caiva balavac ca suvartitam
     prakīrya sarvataḥ sarve jālaṃ cakṛṣire tadā
 17 abhītarūpāḥ saṃhṛṣṭās te 'nyonyavaśavartinaḥ
     babandhus tatra matsyāṃś ca tathānyāñ jalacāriṇaḥ
 18 tathā matsyaiḥ parivṛtaṃ cyavanaṃ bhṛgunandanam
     ākarṣanta mahārāja jālenātha yadṛcchayā
 19 nadī śaivaladigdhāṅgaṃ hari śmaśrujaṭā dharam
     lagnaiḥ śaṅkhagaṇair gātraiḥ koṣṭhairś citrair ivāvṛtam
 20 taṃ jālenoddhṛtaṃ dṛṣṭvā te tadā vedapāragam
     save prāñjalayo dāśāḥ śirobhiḥ prāpatan bhuvi
 21 parikheda paritrāsāj jālasyākarṣaṇena ca
     matsyā babhūvur vyāpannāḥ sthalasaṃkarṣaṇena ca
 22 sa munis tat tadā dṛṣṭvā matsyānāṃ kadanaṃ kṛtam
     babhūva kṛpayāviṣṭo niḥśvasaṃś ca punaḥ punaḥ
 23 [nisādāh]
     ajñānād yatkṛtaṃ pāpaṃ prasādaṃ tatra naḥ kuru
     karavāma priyaṃ kiṃ te tan no brūhi mahāmune
 24 [bh]
     ity ukto matsyamadhya sthaś cyavano vākyam abravīt
     yo me 'dya paramaḥ kāmas taṃ śṛṇudhvaṃ samāhitāḥ
 25 prāṇotsargaṃ vikrayaṃ vā matsyair yāsyāmy ahaṃ saha
     saṃvāsān notsahe tyaktuṃ salilādhyuṣitān imān
 26 ity uktās te niṣādās tu subhṛśaṃ bhayakampitāḥ
     sarve viṣaṇṇavadanā nahuṣāya nyavedayan


Next: Chapter 51