Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 35

  1 [भ]
      जन्मनैव महाभागॊ बराह्मणॊ नाम जायते
      नमस्यः सर्वभूतानाम अतिथिः परसृताग्र भुक
  2 सर्वान नः सुहृदस तात बराह्मणाः सुमनॊमुखाः
      गीर्भिर मङ्गलयुक्ताभिर अनुध्यायन्ति पूजिताः
  3 सर्वान नॊ दविषतस तात बराह्मणा जातमन्यवः
      गीर्भिर दारुणयुक्ताभिर अभिहन्युर अपूजिताः
  4 अत्र गाथा बरह्म गीताः कीर्तयन्ति पुरा विदः
      सृष्ट्वा दविजातीन धाता हि यथापूर्वं समादधत
  5 न वॊ ऽनयद इह कर्तव्यं किं चिद ऊर्ध्वं यथाविधि
      गुप्ता गॊपायत बरह्म शरेयॊ वस तेन शॊभनम
  6 सवम एव कुर्वतां कर्म शरीर वॊ बराह्मी भविष्यति
      परमाणं सर्वभूतानां परग्रहं च गमिष्यथ
  7 न शौद्रं कर्म कर्तव्यं बराह्मणेन विपश्चिता
      शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते
  8 शरीश च बुद्धिश च तेजश च विभूतिश च परतापिनी
      सवाध्यायेनैव माहात्म्यं विमलं परतिपत्स्यथ
  9 हुत्वा चाहवनीयस्थं महाभाग्ये परतिष्ठिताः
      अग्रभॊज्याः परसूतीनां शरिया बराह्म्यानुकल्पिताः
  10 शरद्धया परया युक्ता हय अनभिद्रॊह लब्धया
     दमस्वाध्यायनिरताः सर्वान कामान अवाप्स्यथ
 11 यच चैव मानुषे लॊके यच च देवेषु किं चन
     सर्वं तत तपसा साध्यं जञानेन विनयेन च
 12 इत्य एता बरह्म गीतास ते समाख्याता मयानघ
     विप्रानुकम्पार्थम इदं तेन परॊक्तं हि धीमता
 13 भूयस तेषां बलं मन्ये यथा राज्ञस तपस्विनः
     दुरासदाश च चण्डाश च रभसाः कषिप्रकारिणः
 14 सन्त्य एषां सिंहसत्त्वाश च वयाघ्रसत्त्वास तथापरे
     वराहमृगसत्त्वाश च गजसत्त्वास तथापरे
 15 कर्पास मृदवः के चित तथान्ये मकरस्पृशः
     विभाष्य घातिनः के चित तथा चक्षुर्हणॊ ऽपरे
 16 सन्ति चाशीविषनिभाः सन्ति मन्दास तथापरे
     विविधानीह वृत्तानि बराह्मणानां युधिष्ठिर
 17 मेकला दरमिडाः काशाः पौण्ड्राः कॊल्ल गिरास तथा
     शौण्डिका दरदा दर्वाश चौराः शबर बर्बराः
 18 किराता यवनाश चैव तास ताः कषत्रिय जातयः
     वृषलत्वम अनुप्राप्ता बराह्मणानाम अदर्शनात
 19 बराह्मणानां परिभवाद असुराः सलिले शयाः
     बराह्मणानां परसादाच च देवाः सवर्गनिवासिनः
 20 अशक्यं सप्रष्टुम आकाशम अचाल्यॊ हिमवान गिरिः
     अवार्या सेतुना गङ्गा दुर्जया बराह्मणा भुवि
 21 न बराह्मण विरॊधेन शक्या शास्तुं वसुंधरा
     बराह्मणा हि महात्मानॊ देवानाम अपि देवताः
 22 तान पूजयस्व सततं दानेन परिचर्यया
     यदीच्छसि महीं भॊक्तुम इमां सागरमेखलाम
 23 परतिग्रहेण तेजॊ हि विप्राणां शाम्यते ऽनघ
     परतिग्रहं ये नेच्छेयुस ते ऽपि रक्ष्यास तवयानघ
  1 [bh]
      janmanaiva mahābhāgo brāhmaṇo nāma jāyate
      namasyaḥ sarvabhūtānām atithiḥ prasṛtāgra bhuk
  2 sarvān naḥ suhṛdas tāta brāhmaṇāḥ sumanomukhāḥ
      gīrbhir maṅgalayuktābhir anudhyāyanti pūjitāḥ
  3 sarvān no dviṣatas tāta brāhmaṇā jātamanyavaḥ
      gīrbhir dāruṇayuktābhir abhihanyur apūjitāḥ
  4 atra gāthā brahma gītāḥ kīrtayanti purā vidaḥ
      sṛṣṭvā dvijātīn dhātā hi yathāpūrvaṃ samādadhat
  5 na vo 'nyad iha kartavyaṃ kiṃ cid ūrdhvaṃ yathāvidhi
      guptā gopāyata brahma śreyo vas tena śobhanam
  6 svam eva kurvatāṃ karma śrīr vo brāhmī bhaviṣyati
      pramāṇaṃ sarvabhūtānāṃ pragrahaṃ ca gamiṣyatha
  7 na śaudraṃ karma kartavyaṃ brāhmaṇena vipaścitā
      śaudraṃ hi kurvataḥ karma dharmaḥ samuparudhyate
  8 śrīś ca buddhiś ca tejaś ca vibhūtiś ca pratāpinī
      svādhyāyenaiva māhātmyaṃ vimalaṃ pratipatsyatha
  9 hutvā cāhavanīyasthaṃ mahābhāgye pratiṣṭhitāḥ
      agrabhojyāḥ prasūtīnāṃ śriyā brāhmyānukalpitāḥ
  10 śraddhayā parayā yuktā hy anabhidroha labdhayā
     damasvādhyāyaniratāḥ sarvān kāmān avāpsyatha
 11 yac caiva mānuṣe loke yac ca deveṣu kiṃ cana
     sarvaṃ tat tapasā sādhyaṃ jñānena vinayena ca
 12 ity etā brahma gītās te samākhyātā mayānagha
     viprānukampārtham idaṃ tena proktaṃ hi dhīmatā
 13 bhūyas teṣāṃ balaṃ manye yathā rājñas tapasvinaḥ
     durāsadāś ca caṇḍāś ca rabhasāḥ kṣiprakāriṇaḥ
 14 santy eṣāṃ siṃhasattvāś ca vyāghrasattvās tathāpare
     varāhamṛgasattvāś ca gajasattvās tathāpare
 15 karpāsa mṛdavaḥ ke cit tathānye makaraspṛśaḥ
     vibhāṣya ghātinaḥ ke cit tathā cakṣurhaṇo 'pare
 16 santi cāśīviṣanibhāḥ santi mandās tathāpare
     vividhānīha vṛttāni brāhmaṇānāṃ yudhiṣṭhira
 17 mekalā dramiḍāḥ kāśāḥ pauṇḍrāḥ kolla girās tathā
     śauṇḍikā daradā darvāś caurāḥ śabara barbarāḥ
 18 kirātā yavanāś caiva tās tāḥ kṣatriya jātayaḥ
     vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt
 19 brāhmaṇānāṃ paribhavād asurāḥ salile śayāḥ
     brāhmaṇānāṃ prasādāc ca devāḥ svarganivāsinaḥ
 20 aśakyaṃ spraṣṭum ākāśam acālyo himavān giriḥ
     avāryā setunā gaṅgā durjayā brāhmaṇā bhuvi
 21 na brāhmaṇa virodhena śakyā śāstuṃ vasuṃdharā
     brāhmaṇā hi mahātmāno devānām api devatāḥ
 22 tān pūjayasva satataṃ dānena paricaryayā
     yadīcchasi mahīṃ bhoktum imāṃ sāgaramekhalām
 23 pratigraheṇa tejo hi viprāṇāṃ śāmyate 'nagha
     pratigrahaṃ ye neccheyus te 'pi rakṣyās tvayānagha


Next: Chapter 36