Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 29

  1 [भ]
      एवम उक्तॊ मतङ्गस तु संशितात्मा यतव्रतः
      अतिष्ठद एकपादेन वर्षाणां शतम अच्युत
  2 तम उवाच ततः शक्रः पुनर एव महायशाः
      मतङ्ग परमं सथानं परार्थयन्न अतिदुर्लभम
  3 मा कृथाः साहसं पुत्र नैष धर्मपथस तव
      अप्राप्यं परार्थयानॊ हि नचिराद विनशिष्यसि
  4 मतङ्ग परमं सथानं वार्यमाणॊ मया सकृत
      चिकीर्षस्य एव तपसा सर्वथा न भविष्यसि
  5 तिर्यग्यॊनिगतः सर्वॊ मानुष्यं यदि गच्छति
      स जायते पुल्कसॊ वा चण्डालॊ वा कदा चन
  6 पुंश्चलः पापयॊनिर वा यः कश चिद इह लक्ष्यते
      स तस्याम एव सुचिरं मतङ्ग परिवर्तते
  7 ततॊ दशगुणे काले लभते शूद्रताम अपि
      शूद्रयॊनाव अपि ततॊ बहुशः परिवर्तते
  8 ततस तरिंशद गुणे काले लभते वैश्यताम अपि
      वैश्यतायां चिरं कालं तत्रैव परिवर्तते
  9 ततः षष्टिगुणे काले राजन्यॊ नाम जायते
      राजन्यत्वे चिरं कालं तत्रैव परिवर्तते
  10 ततः षष्टिगुणे काले लभते बरह्म बन्धुताम
     बरह्म बन्धुश चिरं कालं तत्रैव परिवर्तते
 11 ततस तु दविशते काले लभते काण्डपृष्ठताम
     काण्डपृष्ठश चिरं कालं तत्रैव परिवर्तते
 12 ततस तु तरिशते काले लभते दविजताम अपि
     तां च पराप्य चिरं कालं तत्रैव परिवर्तते
 13 ततश चतुःशते काले शरॊत्रियॊ नाम जायते
     शरॊत्रियत्वे चिरं कालं तत्रैव परिवर्तते
 14 तदैव करॊधहर्षौ च कामद्वेषौ च पुत्रक
     अतिमानातिवादौ तम आविशन्ति दविजाधमम
 15 तांश चेज जयति शत्रून स तदा पराप्नॊति सद गतिम
     अथ ते वै जयन्त्य एनं तालाग्राद इव पात्यते
 16 मतङ्ग संप्रधार्यैतद यद अहं तवाम अचूदुदम
     वृणीष्व कामम अन्यं तवं बराह्मण्यं हि सुदुर्लभम
  1 [bh]
      evam ukto mataṅgas tu saṃśitātmā yatavrataḥ
      atiṣṭhad ekapādena varṣāṇāṃ śatam acyuta
  2 tam uvāca tataḥ śakraḥ punar eva mahāyaśāḥ
      mataṅga paramaṃ sthānaṃ prārthayann atidurlabham
  3 mā kṛthāḥ sāhasaṃ putra naiṣa dharmapathas tava
      aprāpyaṃ prārthayāno hi nacirād vinaśiṣyasi
  4 mataṅga paramaṃ sthānaṃ vāryamāṇo mayā sakṛt
      cikīrṣasy eva tapasā sarvathā na bhaviṣyasi
  5 tiryagyonigataḥ sarvo mānuṣyaṃ yadi gacchati
      sa jāyate pulkaso vā caṇḍālo vā kadā cana
  6 puṃścalaḥ pāpayonir vā yaḥ kaś cid iha lakṣyate
      sa tasyām eva suciraṃ mataṅga parivartate
  7 tato daśaguṇe kāle labhate śūdratām api
      śūdrayonāv api tato bahuśaḥ parivartate
  8 tatas triṃśad guṇe kāle labhate vaiśyatām api
      vaiśyatāyāṃ ciraṃ kālaṃ tatraiva parivartate
  9 tataḥ ṣaṣṭiguṇe kāle rājanyo nāma jāyate
      rājanyatve ciraṃ kālaṃ tatraiva parivartate
  10 tataḥ ṣaṣṭiguṇe kāle labhate brahma bandhutām
     brahma bandhuś ciraṃ kālaṃ tatraiva parivartate
 11 tatas tu dviśate kāle labhate kāṇḍapṛṣṭhatām
     kāṇḍapṛṣṭhaś ciraṃ kālaṃ tatraiva parivartate
 12 tatas tu triśate kāle labhate dvijatām api
     tāṃ ca prāpya ciraṃ kālaṃ tatraiva parivartate
 13 tataś catuḥśate kāle śrotriyo nāma jāyate
     śrotriyatve ciraṃ kālaṃ tatraiva parivartate
 14 tadaiva krodhaharṣau ca kāmadveṣau ca putraka
     atimānātivādau tam āviśanti dvijādhamam
 15 tāṃś cej jayati śatrūn sa tadā prāpnoti sad gatim
     atha te vai jayanty enaṃ tālāgrād iva pātyate
 16 mataṅga saṃpradhāryaitad yad ahaṃ tvām acūdudam
     vṛṇīṣva kāmam anyaṃ tvaṃ brāhmaṇyaṃ hi sudurlabham


Next: Chapter 30