Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 26

  1 [य]
      तीर्थानां दर्शनं शरेयः सनानं च भरतर्षभ
      शरवणं च महाप्राज्ञ शरॊतुम इच्छामि तत्त्वतः
  2 पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ
      वक्तुम अर्हसि मे तानि शरॊतास्मि नियतः परभॊ
  3 [भ]
      इमम अङ्गिरसा परॊक्तं तीर्थवंशं महाद्युते
      शरॊतुम अर्हसि भद्रं ते पराप्स्यसे धर्मम उत्तमम
  4 तपॊवनगतं विप्रम अभिगम्य महामुनिम
      पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः
  5 अस्ति मे भगवन कश चित तीर्थेभ्यॊ धर्मसंशयः
      तत सर्वं शरॊतुम इच्छामि तन मे शंस महामुने
  6 उपस्पृश्य फलं किं सयात तेषु तीर्थेषु वै मुने
      परेत्य भावे महाप्राज्ञ तद यथास्ति तथा वद
  7 [अ]
      सप्ताहं चन्द्र भागां वै वितस्ताम ऊर्मिमालिनीम
      विगाह्य वै निराहारॊ निर्ममॊ मुनिवद भवेत
  8 काश्मीर मण्डले नद्यॊ याः पतन्ति महानदम
      ता नदीः सिन्धुम आसाद्य शीलवान सवर्गम आप्नुयात
  9 पुष्करं च परभासं च नैमिषं सागरॊदकम
      देविकाम इन्द्र मार्गं च सवर्णबिन्दुं विगाह्य च
      विबॊध्यते विमानस्थः सॊ ऽपसरॊभिर अभिष्टुतः
  10 हिरण्यबिन्दुं विक्षॊभ्य परयतश चाभिवाद्य तम
     कुशे शयं च देवत्वं पूयते तस्य किल्बिषम
 11 इन्द्र तॊयां समासाद्य गन्धमादन संनिधौ
     करतॊयां कुरङ्गेषु तरिरात्रॊपॊषितॊ नरः
     अश्वमेधम अवाप्नॊति विगाह्य नियतः शुचिः
 12 गङ्गा दवरे कुशावर्ते बिल्वके नेमिपर्वते
     तथा कनखले सनात्वा धूतपाप्मा दिवं वरजेत
 13 अपां हरद उपस्पृश्य वाजपेयफलं लभेत
     बरह्म चारी जितक्रॊधः सत्यसंधस तव अहिंसकः
 14 यत्र भागीरथी गङ्गा भजते दिशम उत्तराम
     महेश्वरस्य निष्ठाने यॊ नरस तव अभिषिच्यते
     एकमासं निराहारः सवयं पश्यति देवताः
 15 सप्त गङ्गे तरिगङ्गे च इन्द्र मार्गे च तर्पयन
     सुधां वै लभते भॊक्तुं यॊ नरॊ जायते पुनः
 16 महाश्रम उपस्पृश्य यॊ ऽगनिहॊत्रपरः शुचिः
     एकमासं निराहारः सिद्धिं मासेन स वरजेत
 17 महाह्रद उपस्पृश्य भृगुतुङ्गे तव अलॊलुपः
     तरिरात्रॊपॊषितॊ भूत्वा मुच्यते बरह्महत्यया
 18 कन्या कूप उपस्पृश्य बलाकायां कृतॊदकः
     देवेषु कीर्तिं लभते यशसा च विराजते
 19 देशकाल उपस्पृश्य तथा सुन्दरिका हरदे
     अश्विभ्यां रूपवर्चस्यं परेत्य वै लभते नरः
 20 महागङ्गाम उपस्पृश्य कृत्तिकाङ्गारके तथा
     पक्षम एकं निराहारः सवर्गम आप्नॊति निर्मलः
 21 वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा
     निवासे ऽपसरसां दिव्ये कामचारी महीयते
 22 कालिकाश्रमम आसाद्य विपाशायां कृतॊदकः
     बरह्म चारी जितक्रॊधस तरिरात्रान मुच्यते भवात
 23 आश्रमे कृत्तिकानां तु सनात्वा यस तर्पयेत पितॄन
     तॊषयित्वा महादेवं निर्मलः सवर्गम आप्नुयात
 24 महापुर उपस्पृश्य तरिरात्रॊपॊषितॊ नरः
     तरसानां सथावराणां च दविपदानां भयं तयजेत
 25 देवदारु वने सनात्वा धूतपाप्मा कृतॊदकः
     देवलॊकम अवाप्नॊति सप्तरात्रॊषितः शुचिः
 26 कौशन्ते च कुश सतम्बे दरॊण शर्म पदे तथा
     आपः परपतने सनातः सेव्यते सॊ ऽपसरॊगणैः
 27 चित्रकूटे जनस्थाने तथा मन्दाकिनी जले
     विगाह्य वै निराहारॊ राजलक्ष्मीं निगच्छति
 28 शयामायास तव आश्रमं गत्वा उष्य चैवाभिषिच्य च
     तरींस तरिरात्रान स संधाय गन्धर्वनगरे वसेत
 29 रमण्यां च उपस्पृश्य तथा वै गन्धतारिके
     एकमासं निराहारस तव अन्तर्धानफलं लभेत
 30 कौशिकी दवारम आसाद्य वायुभक्षस तव अलॊलुपः
     एकविंशतिरात्रेण सवर्गम आरॊहते नरः
 31 मतङ्ग वाप्यां यः सनायाद एकरात्रेण सिध्यति
     विगाहति हय अनालम्बम अन्धकं वै सनातनम
 32 नैमिषे सवर्गतीर्थे च उपस्पृश्य जितेन्द्रियः
     फलं पुरुषमेधस्य लभेन मासं कृतॊदकः
 33 गङ्गा हरद उपस्पृश्य तथा चैवॊत्पला वने
     अश्वमेधम अवाप्नॊति तत्र मासं कृतॊदकः
 34 गङ्गायमुनयॊस तीर्थे तथा कालंजरे गिरौ
     षष्टिह्रद उपस्पृश्य दानं नान्यद विशिष्यते
 35 दश तीर्थसहस्राणि तिस्रः कॊट्यस तथापराः
     समागच्छन्ति माघ्यां तु परयागे भरतर्षभ
 36 माघमासं परयागे तु नियतः संशितव्रतः
     सनात्वा तु भरतश्रेष्ठ निर्मलः सवर्गम आप्नुयात
 37 मरुद्गण उपस्पृश्य पितॄणाम आश्रमे शुचिः
     वैवस्वतस्य तीर्थे च तीर्थभूतॊ भवेन नरः
 38 तथा बरह्मशिरॊ गत्वा भागीरथ्यां कृतॊदकः
     एकमासं निराहारः सॊमलॊकम अवाप्नुयात
 39 कपॊतके नरः सनात्वा अष्टावक्रे कृतॊदकः
     दवादशाहं निराहारॊ नरमेध फलं लभेत
 40 मुञ्ज पृष्ठं गयां चैव निरृतिं देव पर्वतम
     तृतीयां करौञ्चपादीं च बरह्महत्या विशुध्यति
 41 कलश्यां वाप्य उपस्पृश्य वेद्यां च बहुशॊ जलाम
     अग्नेः पुरे नरः सनात्वा विशालायां कृतॊदकः
     देव हरद उपस्पृश्य बरह्मभूतॊ विराजते
 42 पुरापवर्तनं नन्दां महानन्दां च सेव्य वै
     नन्दने सेव्यते दान्तस तव अप्सरॊभिर अहिंसकः
 43 उर्वशी कृत्तिका यॊगे गत्वा यः सुसमाहितः
     लौहित्ये विधिवत सनात्वा पुण्डरीकफलं लभेत
 44 रामह्रद उपस्पृश्य विशालायां कृतॊदकः
     दवादशाहं निराहारः कल्मषाद विप्रमुच्यते
 45 महाह्रद उपस्पृश्य शुद्धेन मनसा नरः
     एकमासं निराहारॊ जमदग्निगतिं लभेत
 46 विन्ध्ये संताप्य चात्मानं सत्यसंधस तव अहिंसकः
     षण मासं पदम आस्थाय मासेनैकेन शुध्यति
 47 नर्मदायाम उपस्पृश्य तथा सूर्पारकॊदके
     एकपक्षं निराहारॊ राजपुत्रॊ विधीयते
 48 जम्बू मार्गे तरिभिर मासैः संयतः सुसमाहितः
     अहॊरात्रेण चैकेन सिद्धिं समधिगच्छति
 49 कॊका मुखे विगाह्यापॊ गत्वा चण्डालिकाश्रमम
     शाकभक्षश चीरवासाः कुमारीर विन्दते दश
 50 वैवस्वतस्य सदनं न स गच्छेत कदा चन
     यस्य कन्या हरदे वासॊ देवलॊकं स गच्छति
 51 परभासे तव एकरात्रेण अमावास्यां समाहितः
     सिध्यते ऽतर महाबाहॊ यॊ नरॊ जायते पुनः
 52 उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे
     पिङ्गायाश चाश्रमे सनात्वा सर्वपापैः परमुच्यते
 53 कुल्यायां समुपस्पृश्य जप्त्वा चैवाघ मर्षणम
     अश्वमेधम अवाप्नॊति तरिरात्रॊपॊषितः शुचिः
 54 पिण्डारक उपस्पृश्य एक रात्रॊषितॊ नरः
     अग्निष्टॊमम अवाप्नॊति परभातां शर्वरीं शुचिः
 55 तथा बरह्मसरॊ गत्वा धर्मारण्यॊपशॊभितम
     पुण्डरीकम अवाप्नॊति परभातां शर्वरीं शुचिः
 56 मैनाके पर्वते सनात्वा तथा संध्याम उपास्य च
     कामं जित्वा च वै मासं सर्वमेध फलं लभेत
 57 विख्यातॊ हिमवान पुण्यः शंकरश्वशुरॊ गिरिः
     आकरः सर्वरत्नानां सिद्धचारणसेवितः
 58 शरीरम उत्सृजेत तत्र विधिपूर्वम अनाशके
     अध्रुवं जीवितं जञात्वा यॊ वै वेदान्तगॊ दविजः
 59 अभ्यर्च्य देवतास तत्र नमस्कृत्य मुनींस तथा
     ततः सिद्धॊ दिवं गच्छेद बरह्मलॊकं सनातनम
 60 कामं करॊधं च लॊभं च यॊ जित्वा तीर्थम आवसेत
     न तेन किं चिन न पराप्तं तीर्थाभिगमनाद भवेत
 61 यान्य अगम्यानि तीर्थानि दुर्गाणि विषमाणि च
     मनसा तानि गम्यानि सर्वतीर्थसमासतः
 62 इदं मेध्यम इदं धन्यम इदं सवर्ग्यम इदं सुखम
     इदं रहस्यं देवानाम आप्लाव्यानां च पावनम
 63 इदं दद्याद दविजातीनां साधूनाम आत्मजस्य वा
     सुहृदां च जपेत कर्णे शिष्यस्यानुगतस्य वा
 64 दत्तवान गौतमस्येदम अङ्गिरा वै महातपाः
     गुरुभिः समनुज्ञातः काश्यपेन च धीमता
 65 महर्षीणाम इदं जप्यं पावनानां तथॊत्तमम
     जपंश चाभ्युत्थितः शश्वन निर्मलः सवर्गम आप्नुयात
 66 इदं यश चापि शृणुयाद रहस्यं तव अङ्गिरॊ मतम
     उत्तमे च कुले जन्म लभेज जातिं च संस्मरेत
  1 [y]
      tīrthānāṃ darśanaṃ śreyaḥ snānaṃ ca bharatarṣabha
      śravaṇaṃ ca mahāprājña śrotum icchāmi tattvataḥ
  2 pṛthivyāṃ yāni tīrthāni puṇyāni bharatarṣabha
      vaktum arhasi me tāni śrotāsmi niyataḥ prabho
  3 [bh]
      imam aṅgirasā proktaṃ tīrthavaṃśaṃ mahādyute
      śrotum arhasi bhadraṃ te prāpsyase dharmam uttamam
  4 tapovanagataṃ vipram abhigamya mahāmunim
      papracchāṅgirasaṃ vīra gautamaḥ saṃśitavrataḥ
  5 asti me bhagavan kaś cit tīrthebhyo dharmasaṃśayaḥ
      tat sarvaṃ śrotum icchāmi tan me śaṃsa mahāmune
  6 upaspṛśya phalaṃ kiṃ syāt teṣu tīrtheṣu vai mune
      pretya bhāve mahāprājña tad yathāsti tathā vada
  7 [a]
      saptāhaṃ candra bhāgāṃ vai vitastām ūrmimālinīm
      vigāhya vai nirāhāro nirmamo munivad bhavet
  8 kāśmīra maṇḍale nadyo yāḥ patanti mahānadam
      tā nadīḥ sindhum āsādya śīlavān svargam āpnuyāt
  9 puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ sāgarodakam
      devikām indra mārgaṃ ca svarṇabinduṃ vigāhya ca
      vibodhyate vimānasthaḥ so 'psarobhir abhiṣṭutaḥ
  10 hiraṇyabinduṃ vikṣobhya prayataś cābhivādya tam
     kuśe śayaṃ ca devatvaṃ pūyate tasya kilbiṣam
 11 indra toyāṃ samāsādya gandhamādana saṃnidhau
     karatoyāṃ kuraṅgeṣu trirātropoṣito naraḥ
     aśvamedham avāpnoti vigāhya niyataḥ śuciḥ
 12 gaṅgā dvare kuśāvarte bilvake nemiparvate
     tathā kanakhale snātvā dhūtapāpmā divaṃ vrajet
 13 apāṃ hrada upaspṛśya vājapeyaphalaṃ labhet
     brahma cārī jitakrodhaḥ satyasaṃdhas tv ahiṃsakaḥ
 14 yatra bhāgīrathī gaṅgā bhajate diśam uttarām
     maheśvarasya niṣṭhāne yo naras tv abhiṣicyate
     ekamāsaṃ nirāhāraḥ svayaṃ paśyati devatāḥ
 15 sapta gaṅge trigaṅge ca indra mārge ca tarpayan
     sudhāṃ vai labhate bhoktuṃ yo naro jāyate punaḥ
 16 mahāśrama upaspṛśya yo 'gnihotraparaḥ śuciḥ
     ekamāsaṃ nirāhāraḥ siddhiṃ māsena sa vrajet
 17 mahāhrada upaspṛśya bhṛgutuṅge tv alolupaḥ
     trirātropoṣito bhūtvā mucyate brahmahatyayā
 18 kanyā kūpa upaspṛśya balākāyāṃ kṛtodakaḥ
     deveṣu kīrtiṃ labhate yaśasā ca virājate
 19 deśakāla upaspṛśya tathā sundarikā hrade
     aśvibhyāṃ rūpavarcasyaṃ pretya vai labhate naraḥ
 20 mahāgaṅgām upaspṛśya kṛttikāṅgārake tathā
     pakṣam ekaṃ nirāhāraḥ svargam āpnoti nirmalaḥ
 21 vaimānika upaspṛśya kiṅkiṇīkāśrame tathā
     nivāse 'psarasāṃ divye kāmacārī mahīyate
 22 kālikāśramam āsādya vipāśāyāṃ kṛtodakaḥ
     brahma cārī jitakrodhas trirātrān mucyate bhavāt
 23 āśrame kṛttikānāṃ tu snātvā yas tarpayet pitṝn
     toṣayitvā mahādevaṃ nirmalaḥ svargam āpnuyāt
 24 mahāpura upaspṛśya trirātropoṣito naraḥ
     trasānāṃ sthāvarāṇāṃ ca dvipadānāṃ bhayaṃ tyajet
 25 devadāru vane snātvā dhūtapāpmā kṛtodakaḥ
     devalokam avāpnoti saptarātroṣitaḥ śuciḥ
 26 kauśante ca kuśa stambe droṇa śarma pade tathā
     āpaḥ prapatane snātaḥ sevyate so 'psarogaṇaiḥ
 27 citrakūṭe janasthāne tathā mandākinī jale
     vigāhya vai nirāhāro rājalakṣmīṃ nigacchati
 28 śyāmāyās tv āśramaṃ gatvā uṣya caivābhiṣicya ca
     trīṃs trirātrān sa saṃdhāya gandharvanagare vaset
 29 ramaṇyāṃ ca upaspṛśya tathā vai gandhatārike
     ekamāsaṃ nirāhāras tv antardhānaphalaṃ labhet
 30 kauśikī dvāram āsādya vāyubhakṣas tv alolupaḥ
     ekaviṃśatirātreṇa svargam ārohate naraḥ
 31 mataṅga vāpyāṃ yaḥ snāyād ekarātreṇa sidhyati
     vigāhati hy anālambam andhakaṃ vai sanātanam
 32 naimiṣe svargatīrthe ca upaspṛśya jitendriyaḥ
     phalaṃ puruṣamedhasya labhen māsaṃ kṛtodakaḥ
 33 gaṅgā hrada upaspṛśya tathā caivotpalā vane
     aśvamedham avāpnoti tatra māsaṃ kṛtodakaḥ
 34 gaṅgāyamunayos tīrthe tathā kālaṃjare girau
     ṣaṣṭihrada upaspṛśya dānaṃ nānyad viśiṣyate
 35 daśa tīrthasahasrāṇi tisraḥ koṭyas tathāparāḥ
     samāgacchanti māghyāṃ tu prayāge bharatarṣabha
 36 māghamāsaṃ prayāge tu niyataḥ saṃśitavrataḥ
     snātvā tu bharataśreṣṭha nirmalaḥ svargam āpnuyāt
 37 marudgaṇa upaspṛśya pitṝṇām āśrame śuciḥ
     vaivasvatasya tīrthe ca tīrthabhūto bhaven naraḥ
 38 tathā brahmaśiro gatvā bhāgīrathyāṃ kṛtodakaḥ
     ekamāsaṃ nirāhāraḥ somalokam avāpnuyāt
 39 kapotake naraḥ snātvā aṣṭāvakre kṛtodakaḥ
     dvādaśāhaṃ nirāhāro naramedha phalaṃ labhet
 40 muñja pṛṣṭhaṃ gayāṃ caiva nirṛtiṃ deva parvatam
     tṛtīyāṃ krauñcapādīṃ ca brahmahatyā viśudhyati
 41 kalaśyāṃ vāpy upaspṛśya vedyāṃ ca bahuśo jalām
     agneḥ pure naraḥ snātvā viśālāyāṃ kṛtodakaḥ
     deva hrada upaspṛśya brahmabhūto virājate
 42 purāpavartanaṃ nandāṃ mahānandāṃ ca sevya vai
     nandane sevyate dāntas tv apsarobhir ahiṃsakaḥ
 43 urvaśī kṛttikā yoge gatvā yaḥ susamāhitaḥ
     lauhitye vidhivat snātvā puṇḍarīkaphalaṃ labhet
 44 rāmahrada upaspṛśya viśālāyāṃ kṛtodakaḥ
     dvādaśāhaṃ nirāhāraḥ kalmaṣād vipramucyate
 45 mahāhrada upaspṛśya śuddhena manasā naraḥ
     ekamāsaṃ nirāhāro jamadagnigatiṃ labhet
 46 vindhye saṃtāpya cātmānaṃ satyasaṃdhas tv ahiṃsakaḥ
     ṣaṇ māsaṃ padam āsthāya māsenaikena śudhyati
 47 narmadāyām upaspṛśya tathā sūrpārakodake
     ekapakṣaṃ nirāhāro rājaputro vidhīyate
 48 jambū mārge tribhir māsaiḥ saṃyataḥ susamāhitaḥ
     ahorātreṇa caikena siddhiṃ samadhigacchati
 49 kokā mukhe vigāhyāpo gatvā caṇḍālikāśramam
     śākabhakṣaś cīravāsāḥ kumārīr vindate daśa
 50 vaivasvatasya sadanaṃ na sa gacchet kadā cana
     yasya kanyā hrade vāso devalokaṃ sa gacchati
 51 prabhāse tv ekarātreṇa amāvāsyāṃ samāhitaḥ
     sidhyate 'tra mahābāho yo naro jāyate punaḥ
 52 ujjānaka upaspṛśya ārṣṭiṣeṇasya cāśrame
     piṅgāyāś cāśrame snātvā sarvapāpaiḥ pramucyate
 53 kulyāyāṃ samupaspṛśya japtvā caivāgha marṣaṇam
     aśvamedham avāpnoti trirātropoṣitaḥ śuciḥ
 54 piṇḍāraka upaspṛśya eka rātroṣito naraḥ
     agniṣṭomam avāpnoti prabhātāṃ śarvarīṃ śuciḥ
 55 tathā brahmasaro gatvā dharmāraṇyopaśobhitam
     puṇḍarīkam avāpnoti prabhātāṃ śarvarīṃ śuciḥ
 56 maināke parvate snātvā tathā saṃdhyām upāsya ca
     kāmaṃ jitvā ca vai māsaṃ sarvamedha phalaṃ labhet
 57 vikhyāto himavān puṇyaḥ śaṃkaraśvaśuro giriḥ
     ākaraḥ sarvaratnānāṃ siddhacāraṇasevitaḥ
 58 śarīram utsṛjet tatra vidhipūrvam anāśake
     adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvijaḥ
 59 abhyarcya devatās tatra namaskṛtya munīṃs tathā
     tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam
 60 kāmaṃ krodhaṃ ca lobhaṃ ca yo jitvā tīrtham āvaset
     na tena kiṃ cin na prāptaṃ tīrthābhigamanād bhavet
 61 yāny agamyāni tīrthāni durgāṇi viṣamāṇi ca
     manasā tāni gamyāni sarvatīrthasamāsataḥ
 62 idaṃ medhyam idaṃ dhanyam idaṃ svargyam idaṃ sukham
     idaṃ rahasyaṃ devānām āplāvyānāṃ ca pāvanam
 63 idaṃ dadyād dvijātīnāṃ sādhūnām ātmajasya vā
     suhṛdāṃ ca japet karṇe śiṣyasyānugatasya vā
 64 dattavān gautamasyedam aṅgirā vai mahātapāḥ
     gurubhiḥ samanujñātaḥ kāśyapena ca dhīmatā
 65 maharṣīṇām idaṃ japyaṃ pāvanānāṃ tathottamam
     japaṃś cābhyutthitaḥ śaśvan nirmalaḥ svargam āpnuyāt
 66 idaṃ yaś cāpi śṛṇuyād rahasyaṃ tv aṅgiro matam
     uttame ca kule janma labhej jātiṃ ca saṃsmaret


Next: Chapter 27