Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 352

  1 [बराह्मण]
      आश्चर्यं नात्र संदेहः सुप्रीतॊ ऽसमि भुजंगम
      अन्वर्थॊपगतैर वाक्यैः पन्थानं चास्मि दर्शितः
  2 सवस्ति ते ऽसतु गमिष्यामि साधॊ भुजग सत्तम
      समरणीयॊ ऽसमि भवता संप्रेषण नियॊजनैः
  3 [नाग]
      अनुक्त्वा मद्गतं कार्यं कवेदानीं परस्थितॊ भवान
      उच्यतां दविज यत कार्यं यदर्थं तवम इहागतः
  4 उक्तानुक्ते कृते कार्ये माम आमन्त्र्य दविजर्षभ
      मया परत्यभ्यनुज्ञातस ततॊ यास्यसि बराह्मण
  5 न हि मां केवलं दृष्ट्वा तयक्त्वा परनयवान इह
      गन्तुम अर्हसि विप्रर्षे वृक्षमूलगतॊ यथा
  6 तवयि चाहं दविजश्रेष्ठ भवान मयि न संशयः
      लॊकॊ ऽयं भवतः सर्वः का चिन्ता मयि ते ऽनघ
  7 [बराह्मन]
      एवम एतन महाप्राज्ञ विज्ञातार्थभुजंगम
      नातिरिक्तास तवया देवाः सर्वथैव यथातथम
  8 य एवाहं स एव तवम एवम एतद भुजंगम
      अहं भवांश च भूतानि सर्वे सर्वत्र गाः सदा
  9 आसीत तु मे भॊगपते संशयः पुण्यसंचये
      सॊ ऽहम उञ्छव्रतं साधॊ चरिष्याम्य अर्थदर्शनम
  10 एष मे निश्चयः साधॊ कृतः कारणवत्तरः
     आमन्त्रयामि भद्रं ते कृतार्थॊ ऽसमि भुजंगम
  1 [brāhmaṇa]
      āścaryaṃ nātra saṃdehaḥ suprīto 'smi bhujaṃgama
      anvarthopagatair vākyaiḥ panthānaṃ cāsmi darśitaḥ
  2 svasti te 'stu gamiṣyāmi sādho bhujaga sattama
      smaraṇīyo 'smi bhavatā saṃpreṣaṇa niyojanaiḥ
  3 [nāga]
      anuktvā madgataṃ kāryaṃ kvedānīṃ prasthito bhavān
      ucyatāṃ dvija yat kāryaṃ yadarthaṃ tvam ihāgataḥ
  4 uktānukte kṛte kārye mām āmantrya dvijarṣabha
      mayā pratyabhyanujñātas tato yāsyasi brāhmaṇa
  5 na hi māṃ kevalaṃ dṛṣṭvā tyaktvā pranayavān iha
      gantum arhasi viprarṣe vṛkṣamūlagato yathā
  6 tvayi cāhaṃ dvijaśreṣṭha bhavān mayi na saṃśayaḥ
      loko 'yaṃ bhavataḥ sarvaḥ kā cintā mayi te 'nagha
  7 [brāhmana]
      evam etan mahāprājña vijñātārthabhujaṃgama
      nātiriktās tvayā devāḥ sarvathaiva yathātatham
  8 ya evāhaṃ sa eva tvam evam etad bhujaṃgama
      ahaṃ bhavāṃś ca bhūtāni sarve sarvatra gāḥ sadā
  9 āsīt tu me bhogapate saṃśayaḥ puṇyasaṃcaye
      so 'ham uñchavrataṃ sādho cariṣyāmy arthadarśanam
  10 eṣa me niścayaḥ sādho kṛtaḥ kāraṇavattaraḥ
     āmantrayāmi bhadraṃ te kṛtārtho 'smi bhujaṃgama


Next: Chapter 353