Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 349

  1 [भीस्म]
      स पन्नगपतिस तत्र परययौ बराह्मणं परति
      तम एव मनसा धयायन कार्यवत्तां विचारयन
  2 तम अभिक्रम्य नागेन्द्रॊ मतिमान स नरेश्वरः
      परॊवाच मधुरं वाक्यं परकृत्या धर्मवत्सलः
  3 भॊ भॊ कषाम्याभिभासे तवां न रॊषं कर्तुम अर्हसि
      इह तवम अभिसंप्राप्तः कस्यार्थे किं परयॊजनम
  4 आभिमुख्याद अभिक्रम्य सनेहात पृच्छामि ते दविज
      विविक्ते गॊमतीतीरे किं वा तवं पर्युपाससे
  5 [बराह्मन]
      धर्मारण्यं हि मां विद्धि नागं दरष्टुम इहागतम
      पद्मनाभं दविजश्रेष्ठं तत्र मे कार्यम आहितम
  6 तस्य चाहम असांनिध्यं शरुतवान अस्मि तं गतम
      सवजनं तं परतीक्षामि पर्जन्यम इव कर्षकः
  7 तस्य चाक्लेश करणं सवस्ति कारसमाहितम
      वर्तयाम्य अयुतं बरह्मयॊगयुक्तॊ निरामयः
  8 [नाग]
      अहॊ कल्यान वृत्तस तवं साधु सज जनवत्सलः
      शरवाध्यस तवं महाभाग परं सनेहेन पश्यसि
  9 अहं स नागविप्रर्षे यथा मां विन्दते भवान
      आज्ञापय यथा सवैरं किं करॊमि परियं तव
  10 भवन्तं सवजनाद अस्मि संप्राप्तं शरुतवान इह
     अतस तवां सवयम एवाहं दरष्टुम अभ्यागतॊ दविज
 11 संप्राप्तश च भवान अद्य कृतार्थः परतियास्यति
     विस्रब्धॊ मां दविजश्रेष्ठ विषये यॊक्तुम अर्हसि
 12 वयं हि भवता सर्वे गुणक्रीता विशेषतः
     यस तवम आत्महितं तयक्त्वा माम एवेहानुरुध्यसे
 13 [बराह्मन]
     आगतॊ ऽहं महाभाग तव दर्शनलालसः
     कं चिद अर्थम अनर्थज्ञः परस्तु कामॊ भुजंगम
 14 अहम आत्मानम आत्मस्थॊ मार्गमाणॊ ऽऽतमनॊ हितम
     वासार्थिनं महाप्राज्ञ बलवन्तम उपास्मि ह
 15 परकाशितस तवं सवगुणैर यशॊ गर्भगभस्तिभिः
     शशाङ्ककरसंस्पर्शैर हृद्यैर आत्मप्रकाशितैः
 16 तस्य मे परश्नम उत्पन्नं छिन्धि तवम अनिलाशन
     पश्चात कार्यं वदिष्यामि शरॊतुम अर्हति मे भवान
  1 [bhīsma]
      sa pannagapatis tatra prayayau brāhmaṇaṃ prati
      tam eva manasā dhyāyan kāryavattāṃ vicārayan
  2 tam abhikramya nāgendro matimān sa nareśvaraḥ
      provāca madhuraṃ vākyaṃ prakṛtyā dharmavatsalaḥ
  3 bho bho kṣāmyābhibhāse tvāṃ na roṣaṃ kartum arhasi
      iha tvam abhisaṃprāptaḥ kasyārthe kiṃ prayojanam
  4 ābhimukhyād abhikramya snehāt pṛcchāmi te dvija
      vivikte gomatītīre kiṃ vā tvaṃ paryupāsase
  5 [brāhmana]
      dharmāraṇyaṃ hi māṃ viddhi nāgaṃ draṣṭum ihāgatam
      padmanābhaṃ dvijaśreṣṭhaṃ tatra me kāryam āhitam
  6 tasya cāham asāṃnidhyaṃ śrutavān asmi taṃ gatam
      svajanaṃ taṃ pratīkṣāmi parjanyam iva karṣakaḥ
  7 tasya cākleśa karaṇaṃ svasti kārasamāhitam
      vartayāmy ayutaṃ brahmayogayukto nirāmayaḥ
  8 [nāga]
      aho kalyāna vṛttas tvaṃ sādhu saj janavatsalaḥ
      śravādhyas tvaṃ mahābhāga paraṃ snehena paśyasi
  9 ahaṃ sa nāgaviprarṣe yathā māṃ vindate bhavān
      ājñāpaya yathā svairaṃ kiṃ karomi priyaṃ tava
  10 bhavantaṃ svajanād asmi saṃprāptaṃ śrutavān iha
     atas tvāṃ svayam evāhaṃ draṣṭum abhyāgato dvija
 11 saṃprāptaś ca bhavān adya kṛtārthaḥ pratiyāsyati
     visrabdho māṃ dvijaśreṣṭha viṣaye yoktum arhasi
 12 vayaṃ hi bhavatā sarve guṇakrītā viśeṣataḥ
     yas tvam ātmahitaṃ tyaktvā mām evehānurudhyase
 13 [brāhmana]
     āgato 'haṃ mahābhāga tava darśanalālasaḥ
     kaṃ cid artham anarthajñaḥ prastu kāmo bhujaṃgama
 14 aham ātmānam ātmastho mārgamāṇo ''tmano hitam
     vāsārthinaṃ mahāprājña balavantam upāsmi ha
 15 prakāśitas tvaṃ svaguṇair yaśo garbhagabhastibhiḥ
     śaśāṅkakarasaṃsparśair hṛdyair ātmaprakāśitaiḥ
 16 tasya me praśnam utpannaṃ chindhi tvam anilāśana
     paścāt kāryaṃ vadiṣyāmi śrotum arhati me bhavān


Next: Chapter 350