Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 347

  1 [भीस्म]
      अथ काले बहुतिथे पूर्णे पराप्तॊ भुजंगमः
      दत्ताभ्यनुज्ञः सवं वेश्म कृतकर्मा विवस्वतः
  2 तं भार्यासमभिक्रामत पादशौचादिभिर गुणैः
      उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत
  3 अपि तवम असि कल्यानि देवतातिथिपूजने
      पूर्वम उक्तेन विधिना युक्ता युक्तेन मत्समम
  4 न खल्व अस्याकृतार्थेन सत्री बुद्ध्या मार्दवी कृता
      मद्वियॊगेन सुश्रॊणि वियुक्ता धर्मसेतुना
  5 [नागभार्या]
      शिष्याणां गुरु शुश्रूसा विप्राणां वेद पारणम
      भृत्यानां सवामिवचनं राज्ञां लॊकानुपालनम
  6 सर्वभूतपरित्राणं कषत्रधर्म इहॊच्यते
      वैश्यानां यज्ञसंवृत्तिर आतिथेय समन्विता
  7 विप्र कषत्रिय वैश्यानां शुश्रूसा शूद्र कर्म तत
      गृहस्थ धर्मॊ नागेन्द्र सर्वभूतहितैषिता
  8 नियताहारता नित्यं वरतचर्या यथाक्रमम
      धर्मॊ हि धर्मसंबन्धाद इन्द्रियाणां विशेषणम
  9 अहं कस्य कुतॊ वाहं कः कॊ मे ह भवेद इति
      परयॊजन मतिर नित्यम एवं मॊक्षाश्रमी भवेत
  10 पतिव्रतात्वं भार्यायाः परमॊ धर्म उच्यते
     तपॊपदेशान नागेन्द्र तच च तत्त्वेन वेद्मि वै
 11 साहं धर्मं विजानन्ती धर्मनित्ये तवयि सथिते
     सत्पथं कथम उत्सृज्य यास्यामि विषमे पथि
 12 देवतानां महाभाग धर्मचर्या न हीयते
     अतिथीनां च सत्कारे नित्ययुक्तास्म्य अतन्द्रिता
 13 सप्तास्त दिवसास तव अद्य विप्रस्येहागतस्य वै
     स च कार्यं न मे खयातिदर्शनं तव काङ्क्षति
 14 गॊमत्यास तव एष पुलिने तवद्दर्शनसमुत्सुकः
     आसीनॊ ऽऽवर्तयन बरह्म बराह्मणः संशितव्रतः
 15 अहं तव अनेन नागेन्द्र सामपूर्वं समाहिता
     परस्थाप्यॊ मत्सकाशं स संप्राप्तॊ भुजगॊत्तमः
 16 एतच छरुत्वा महाप्राज्ञ तत्र गन्तुं तवम अर्हसि
     दातुम अर्हसि वा तस्य दर्शनं दर्शनश्रवः
  1 [bhīsma]
      atha kāle bahutithe pūrṇe prāpto bhujaṃgamaḥ
      dattābhyanujñaḥ svaṃ veśma kṛtakarmā vivasvataḥ
  2 taṃ bhāryāsamabhikrāmat pādaśaucādibhir guṇaiḥ
      upapannāṃ ca tāṃ sādhvīṃ pannagaḥ paryapṛcchata
  3 api tvam asi kalyāni devatātithipūjane
      pūrvam uktena vidhinā yuktā yuktena matsamam
  4 na khalv asyākṛtārthena strī buddhyā mārdavī kṛtā
      madviyogena suśroṇi viyuktā dharmasetunā
  5 [nāgabhāryā]
      śiṣyāṇāṃ guru śuśrūsā viprāṇāṃ veda pāraṇam
      bhṛtyānāṃ svāmivacanaṃ rājñāṃ lokānupālanam
  6 sarvabhūtaparitrāṇaṃ kṣatradharma ihocyate
      vaiśyānāṃ yajñasaṃvṛttir ātitheya samanvitā
  7 vipra kṣatriya vaiśyānāṃ śuśrūsā śūdra karma tat
      gṛhastha dharmo nāgendra sarvabhūtahitaiṣitā
  8 niyatāhāratā nityaṃ vratacaryā yathākramam
      dharmo hi dharmasaṃbandhād indriyāṇāṃ viśeṣaṇam
  9 ahaṃ kasya kuto vāhaṃ kaḥ ko me ha bhaved iti
      prayojana matir nityam evaṃ mokṣāśramī bhavet
  10 pativratātvaṃ bhāryāyāḥ paramo dharma ucyate
     tapopadeśān nāgendra tac ca tattvena vedmi vai
 11 sāhaṃ dharmaṃ vijānantī dharmanitye tvayi sthite
     satpathaṃ katham utsṛjya yāsyāmi viṣame pathi
 12 devatānāṃ mahābhāga dharmacaryā na hīyate
     atithīnāṃ ca satkāre nityayuktāsmy atandritā
 13 saptāsta divasās tv adya viprasyehāgatasya vai
     sa ca kāryaṃ na me khyātidarśanaṃ tava kāṅkṣati
 14 gomatyās tv eṣa puline tvaddarśanasamutsukaḥ
     āsīno ''vartayan brahma brāhmaṇaḥ saṃśitavrataḥ
 15 ahaṃ tv anena nāgendra sāmapūrvaṃ samāhitā
     prasthāpyo matsakāśaṃ sa saṃprāpto bhujagottamaḥ
 16 etac chrutvā mahāprājña tatra gantuṃ tvam arhasi
     dātum arhasi vā tasya darśanaṃ darśanaśravaḥ


Next: Chapter 348